तण्डुल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुलः, पुं, (तण्ड्यते आहन्यते इति । तड आघाते + “सानसिवर्णसीति ।” उणां ४ । १०७ । इति उलच् । यद्बा, “वृञ्लुटितनितडिभ्य उलन् तण्डश्च ।” उणां । ५ । ९ । इतिउलन् तण्डादेशश्च ।) विडङ्गम् । इति मेदिनी । ले, ९६ ॥ (“पुंसि क्लीवे विडङ्गः स्यात् कृमिघ्नो जन्तुनाशनः । तण्डुकश्च तथा वेल्लममोघा चित्रतण्डुला ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) तण्डुलीयशाकम् । इति शब्दरत्नावली ॥ घान्यादिनिकरः । इति मेदिनी । ले, ९६ ॥ चाउल इति भाषा । (यथा, पञ्चतन्त्रे । ३ । ५५ । “सङ्गतिः श्रेयसी पुंसां स्वपक्षे च विशेषतः । तुषैरपि परिभ्रष्टा न प्ररोहन्ति तण्डुलाः ॥ सुदुर्ज्जरः स्वादुरसो बृंहणस्तण्डुलो नवः । सन्धानकृन्मेहहरः पुराणस्तण्डुलः स्मृतः ॥ द्रव्यसंयोगसंस्कारविकारान् समवेक्ष्य तु । यदाकारणमासाद्य भोक्तॄणां छन्दतोऽपि वा ॥ अनेकद्रव्ययोनित्वाच्छास्त्रतस्तान् विनिर्द्दिशेत् ॥” इति सुश्रुते सूत्रस्थाने ४६ अध्याये ॥) भृष्टतण्डुलगुणाः । सुगन्धित्वम् । कफनाशित्वम् । रूक्षत्वम् । पित्तकारित्वञ्च । इति राजवल्लभः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुल पुं।

विडङ्गम्

समानार्थक:वेल्ल,अमोघा,चित्रतण्डुला,तण्डुल,कृमिघ्न,विडङ्ग

2।4।106।2।1

समन्तदुग्धाथो वेल्लममोघा चित्रतण्डुला। तण्डुलश्च कृमिघ्नश्च विडङ्गं पुन्नपुंसकम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुल¦ पुंन॰ तडि--उलच्। निस्तुषधान्ये।
“शस्यं-क्षेत्रगतं प्रोक्तं सतुषं घान्यमुच्यते। निस्तुषस्तण्डुलःप्रोक्तः स्विन्नमन्नमुदाहृतम्” आ॰ त॰।
“शालितण्डु-लप्रस्थस्य कुर्य्यादन्नं सुसंस्कृतम्। सूर्य्याय चरुकंदत्त्वा सप्तम्याञ्च विशेषतः। यावन्तस्तण्डुलास्तस्मि-न्नैवेद्ये परिसंख्यया। तावद्वर्षसहस्राणि सूर्य्यलोकेमहीयते” ति॰ त॰।
“तण्डुलो मेह जन्तुघ्नः स नव-स्त्वतिदुर्जरः”। वैद्य॰
“भ्रष्टस्तु तण्डुलो रूज्ञो सुगन्धिःकफनाशनः। पित्तकारी स विज्ञेयः” राजव॰। तस्यकिण्वशब्देन समा॰ राजद॰ पूर्वनि॰। हीरकस्य

२ मानभेदे
“सितसर्षपाष्टकं तण्डुलो भवेत् तण्डुलैस्तु विंशत्या” वृ॰ स॰

८० अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुल¦ m. (-लः)
1. Grain after threshing and winnowing, especially rice.
2. A vermifuge plant: see विडङ्ग।
3. A potherb, a sort of Ama- ranth, (A. polygonoides.) E. तड् to beat, Unadi affix उलच्, and नुम् inserted.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुलः [taṇḍulḥ], [तण्ड् उलच्] Grain after threshing, unhusking and winnowing; (especially rice); शस्य, धान्य, तण्डुल and अन्न are thus distinguished from one another शस्यं क्षेत्रगतं प्रोक्तं सतुषं धान्यमुच्यते । निस्तुषस्तण्डुलः प्रोक्तः स्विन्नमन्नमुदा- हृतम् ॥). -Comp. -अम्बु n. gruel. -उत्थम् -कम् rice-gruel.

ओघः a prickly sort of bamboo.

a heap of grain. -कणः a rice-grain. -कण्डनम् bran. -फला long pepper.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुल m. ( g. अर्धर्चा-दि)grain (after threshing and winnowing) , esp. rice AV. x ff. S3Br. AitBr. etc.

तण्डुल m. rice used as a weight Car. vii , 12 VarBr2S.

तण्डुल m. = लीकL.

तण्डुल m. = लुL.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Taṇḍula, ‘grain,’ especially ‘rice grain,’ is mentioned very often in the Atharvaveda[१] and later,[२] but not in the Rigveda. This accords with the fact that rice cultivation seems hardly known in the Rigveda.[३] Husked (karṇa) and unhusked (akarṇa) rice is referred to in the Taittirīya Saṃhitā.[४]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तण्डुल पु.
चावल, आश्व.श्रौ.सू. 1.8.5; ‘धान्यमसीति तण्डुलानोप्य पिनष्टि-------’, का.श्रौ.सू. 2.5.6 (इष्टि) चावल के दानों को भूसी-रहित किया जाता है, पछोरा जाता है और सिल (दृषद्) एवं लोढ़ा (उपल) से पीसा जाता है, इसके आटे का उपयोग पुरोडाश-आहुति में होता है, भा.श्रौ.सू. 1.23.4-9 (दर्श)। तथास्वर (तथा स्वरः यस्य सः) जिसका ‘स्वर’ उसी प्रकार का हो, ला.श्रौ.सू. 7-1०.2०; 7.5.3।

  1. x. 9, 26;
    xi. 1, 18;
    xii. 3, 18. 29. 30.
  2. Maitrāyaṇī Saṃhitā, ii. 6, 6;
    Kāṭhaka Saṃhitā, x. 1, etc.;
    Aitareya Brāhmaṇa, i. 1;
    Śatapatha Brāhmaṇa, i. 1, 4, 3;
    ii. 5, 3, 4;
    v. 2, 3, 2;
    vi. 6, 1, 8, etc.;
    śyāmāka-taṇḍula, ‘millet grain,’ ibid., x. 6, 3, 2;
    Chāndogya Upaniṣad, iii. 14, 3;
    apāmārga-taṇḍula, ‘grain of the Achyranthes aspera,’ v. 2, 4, 15, etc.
  3. Zimmer, Altindisches Leben, 239. See Vrīhi.
  4. i. 8, 9, 3. See Pischel, Vedische Studien, 1, 190.
"https://sa.wiktionary.org/w/index.php?title=तण्डुल&oldid=499842" इत्यस्माद् प्रतिप्राप्तम्