कक्ष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्षः, पुं, (कषतीति । कष् हिंसायां “वृतॄवदि- हनिकमिकषिभ्यः सः” । उणां ३ । ६२ । इति सः ।) बाहुमूलम् । इत्यमरः । २ । ६ । ७९ ॥ का~क् वगल् इति च भाषा ॥ (यथा, महाभारते ४ । ६ । १ । “वदर्य्यरूपान् प्रतिगृह्य काञ्चना- नक्षान् स कक्षे परिरभ्य वाससा” ॥) तृणम् । वीरुत् । इत्यमरः ॥ ३ । ३ । २१८ । (यथा, मनुः ७ । ११० । “यथोद्धरति निर्द्दाता कक्षं धान्यञ्च रक्षति” ॥ “यथा क्षेत्रे धान्यतृणादिकयोः सहोत्पन्नयोरपि धान्यानि लवनकर्त्ता रक्षति तृणादिकञ्चोद्धरति” । इति तट्टीकायां कुल्लूकभट्टः ॥) शुष्कतृणम् । इति धरणी ॥ (यथा, माधः । २ । ४२ । “प्रक्षिप्योदर्च्चिषं कक्षे शेरते तेऽभिमारुतम्” ॥) कच्छः । (यथा महाभारते । १ । वारणावतागमने । १४६ । २२ ॥ “कक्षघ्नः शिशिरघ्नश्च महाकक्षे विलौकसः । न दहेदिति चात्मानं यो रक्षति स जीवति” ॥ विलौकसो महाकक्षे वृहत्कच्छे इत्यर्थः ॥) शुष्क- वनम् । पापम् । इति हेमचन्द्रः ॥ अरण्यम् । इति रुद्रः ॥ (यथा महाभारते १ । खाण्डवदहन- पर्ब्बणि । २३१ । ३ । “अयमग्निर्दहन् कक्षमित आयाति भीषणः” ॥) भित्तिः । पार्श्वः । इति भरतधृताजयः ॥ (यथा, रामायणे । ५ । ५ । २५ । “तस्य वानरसिंहस्य क्रममाणस्य सागरम् । कक्षान्तरगतो वायुर्जीमूत इव गर्ज्जति” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्ष पुं।

कक्षः

समानार्थक:बाहुमूल,कक्ष

2।6।79।1।2

बाहुमूले उभे कक्षौ पार्श्वमस्त्री तयोरधः। मध्यमं चावलग्नं च मध्योऽस्त्री द्वौ परौ द्वयोः॥

पदार्थ-विभागः : अवयवः

कक्ष पुं।

तृणम्

समानार्थक:तृण,तृण,अर्जुन,कक्ष

3।3।220।1।2

काकमत्स्यात्खगौ ध्वाङ्क्षौ कक्षौ च तृणवीरुधौ। अभीषुः प्रग्रहे रश्मौ प्रैषः प्रेषणमर्दने॥

 : कैवर्तीमुस्तकम्, स्पृक्का, जटामांसी, कर्चूरः, सूरणः, समष्ठिला, शाखाभेदः, दूर्वा, मुस्ता, वेणुः, गुन्द्रः, नडः, काशम्, बल्वजाः, इक्षुः, वीरणम्, दर्भः, रोहिषाख्यतृणविशेषः, तृणविशेषः, जलजतृणविशेषः, नूतनतृणम्, गवादिभक्ष्यतृणम्, कशेरुः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

कक्ष पुं।

शाखादिभिर्विस्तृतवल्ली

समानार्थक:वीरुध्,गुल्मिनी,उलप,कक्ष

3।3।220।1।2

काकमत्स्यात्खगौ ध्वाङ्क्षौ कक्षौ च तृणवीरुधौ। अभीषुः प्रग्रहे रश्मौ प्रैषः प्रेषणमर्दने॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्ष¦ पु॰ कष हिंसादौ स।

१ उत्तरीयवस्त्रस्य पश्चाद्भाग-स्थे अञ्चले (आंचल)

२ लतायाम्,

३ शुष्कतृणे,

४ शुष्-कवने च मेदि॰।

५ पार्श्वभागे,

६ राजान्तः पुरे,

७ बाह्वोर्भूले

८ पृष्ठप्रदेशनिहिताधोऽशुं कस्यैकदेशे (काछा)

९ हस्ति-बन्धनरज्वां,

१० काञ्च्याम्,

११ पकोष्ठके,

१२ गृह-भित्तौ,

१३ साम्ये

१४ स्पर्द्धास्पदे मेदि॰

१५ कक्षरोगभेदे च(कांकविराली) स्त्री।

१६ पापे न॰ हेम॰।
“प्रक्षिप्यो-दर्च्चिषं कक्षे” माघः॰।
“क्रोष्टा वराहं निरतक्त कक्षात्” ऋ॰

१० ,

२८ ,

४ ।
“रूढकक्षवनप्रस्था प्रसन्नजलनिम्नगा” भा॰ व॰

१८


“कक्षान्तरगतोवायुर्जीमूत इव गर्जति” रामा॰
“यथोद्धरति निर्द्दाता कक्षं धान्यं च रक्षति” मनुः।
“कक्षघ्नः शिशिरघ्नश्च”
“महाकक्षे बिलौकसः। न दघे[Page1607-a+ 38] दिति चात्मानं यो रक्षति स जीवति” भा॰ आ॰

१४

५ अ॰।
“अयमग्निर्दहन् कक्षमितआयाति भीषणः” भा॰आ॰

८३

६६ अरुण्ये
“अग्निर्महाकक्षमिवान्तकाले” भा॰व॰

१२

० अ॰।

१७ बाहुमात्रे स्त्रीत्वमपि
“कक्षैः कक्षांविधुन्वानावास्फोटं तत्र चक्रतुः” भा॰ स॰

२२ अ॰। वस्त्राञ्चले तु पुं स्त्री
“चित्रहस्तादिकं कृत्वा कक्षाबन्धञ्चचक्रतुः” भा॰

९०

२ ।
“वामे पृष्ठे तथा नाभौ कक्षत्रय-मुदाहृतम्। एभिः कक्षैः परीधत्ते योविप्रः स शुचिःस्मृतः” स्मृतिः
“परिधानात् वहिःकक्षा निबद्धा ह्यासुरीभवेत्” योगिया॰।

१८ नौकाङ्गे हेम॰। बाहुमूले (वगल)
“वैदूर्य्यरूपान् प्रतिमुच्य काञ्चनानक्षान् स कक्षे परि-गृह्य वाससा” भा॰ वि॰

२५ श्लो॰। प्रकोष्ठे
“आ पञ्च-म्यास्तु कक्षाया नैनं कश्चिदवारयत्” रामा॰।
“क्रान्तानिपूर्ब्बं कमलासनेन कक्षान्तराण्यद्रिपतेर्विबेश” कुमा॰
“करेणुकाभिरशून्यकक्षान्तरम्” काद॰

१९ परिकरे
“आबद्ध-निविडकक्षैः” काद॰। कक्षारोगस्तु
“बाहुपार्श्वांसकक्षासुकृष्णस्फोटां सवेदनाम्। पित्तप्रकोपात् संभूतां कक्षा-मिति विनिर्द्दिशेत्”। कक्षाभागेषु ये स्फोटाः जायन्तेमांसदारुणाः। अन्तर्दाहज्वरकरा दीप्तपावकसन्निभाः। सप्ताहात् द्वादशाद्वा पक्षाद्वा घ्नन्ति मानवम्” सुश्रुतेउक्तलक्षणः।
“इरिविल्लां गन्धनाम्नीं कक्षां विस्फोटकां-स्तथा। पित्तजस्य विसर्पस्य क्रियया साधयेत् भिषक्” सुश्रु॰

२० कच्छे जलप्राये विश्वः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्ष¦ m. (-क्षः)
1. The armpit.
2. A spreading creeper, a climbing plant.
3. Grass.
4. Dry grass.
5. A wood, a forest.
6. A forest of dead trees, a dry wood.
7. A private or inner chamber or part of a house.
8. Sin.
9. A buffalo.
10. The side or flank.
11. (In astro- [Page146-b+ 60] nomy,) The orbit of a planet, or the circle anciently termed a deferent.
12. A gate.
13. The beleric myrobalan, (Terminalia bele- rica.) mf. (-क्षः-क्षा)
1. A wall.
2. The end of the lower garment, which after the cloth is carried round the body, is brought up behind, and tucked into the waistband. f. (-क्षा)
1. An elephant's rope, the string round his neck, also his girth.
2. A woman's girdle or zone.
3. An enclosure, a part or division of an edifice.
4. A part of a car.
5. Objection or reply in argument.
6. Similarity, parity.
7. Emula- tion, rivalship.
8. The jeweller's weight, the Retti.
9. Painful boils in the armpit, side, shoulder, &c. n. (-क्षं) A constellation, a star: see कक्ष्या, कच्छ, काञ्चि, &c. E. कष् to hurt or kill, स Unadi affix, fem. टाप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्षः [kakṣḥ], 1 A lurking or hiding place; क्रोष्टा वराहं निरतक्त कक्षात् Rv.1.28.4.

The end of the lower garment; see कक्षा.

A climbing plant, creeper.

Grass, dry grass; यतस्तु कक्षस्तत एव वह्निः R.7.55,11.75; यथोद्धरति निर्दाता कक्षं धान्यं च रक्षति Ms.7.11.

A forest of dead trees, dry wood; Bṛī. Up.2.9.7.

The arm-pit; ˚अन्तर Pt.1 the cavity of the armpit; प्रक्षिप्योदर्चिषं कक्षे शेरते ते$भिमारुतम् Śi.2.42.

The harem of a king.

The interior of a forest; आशु निर्गत्य कक्षात् Ṛs.1.27; कक्षान्तरगतो वायुः Rām.

The side of flank (of anything); ते सरांसि सरित्कक्षान् Rām.4.47.2.

A woman's girdle; as in आबद्धनिबिडकक्षैः.

A surrounding wall.

A part of a boat.

The orbit of a planet.

A buffalo.

A gate; उपेत्य स यदुश्रेष्टो बाह्यकक्षाद्विनिर्गतः Mb.2.2.12.

The Beleric Myrobalan or Terminalia Belerica (Mar. गुग्गुळ, बेह़डा).

A marshy ground.

क्षा Painful boils in the arm-pit.

An elephant's rope; also his girth.

A woman's girdle or zone; a girdle, waist-band (in general); 'कक्षा बृहति- कायां स्यात्काञ्च्यां मध्येभबन्धने' इति विश्वः; युघे परैः सह दृढबद्ध- कक्षया Śi.17.24.

A surrounding wall; a wall,

The waist, middle part; एते हि विद्युद्गुणबद्धकक्षा Mk.5.21.

A courtyard; area, Rām.4.33.19 (सप्तकक्षा); त्रीणि गुल्मान्यतीयाय तिस्रः कक्षाश्च स द्विजः Bhāg.1.8.16.

An enclosure.

An inner apartment, a private chamber; room in general; 'कक्षा कच्छे वस्त्रायां काञ्च्यां गेहे प्रकोष्ठके' इति यादवः; Ku.7.7; Ms.7.224; गृहकलहंसकान- नुसरन् कक्षान्तरप्रधावितः K.63,182; कक्षासु रक्षितैर्दक्षैस्तार्क्ष्यः सर्पेष्विवापतत् Parṇāl.3.38.

A harem.

Similarity.

An upper garment; दुर्योधनो हस्तिनं पद्मवर्णं सुवर्णकक्षम् Mb.6.2.7.

Objection or reply in argument (in Logic &c.).

Emulation or rivalry.

A secluded part of an edifice; गत्वा कक्षान्तरं त्वन्यत् Ms.7.224.

A particular part of a carriage.

The jeweller's weight, Rati.

The end of the lower garment which, after the cloth is girt round the lower part of the body, is brought up behind and tucked into the waistband (Mar. कांसोटा)

Tying up the waist.

The wrist.

Border or lace; स्वर्णकक्ष- पताकाभिः Bhāg.9.1.37.

The basin of a balance (कक्षः also).

क्षम् A star.

Sin. -Comp. -अग्निः wild fire, conflagration; कक्षाग्निलङ्घिततरोरिव वृष्टिपातः R.11.92. -अन्तरम् inner or private apartment.

अवेक्षकः a superintendent of the harem.

a keeper of a royal garden.

a door-keeper.

a poet.

a debauchee.

a player; painter.

an actor.

a paramour.

strength of feeling or sentiment (Wilson). -उत्था a fragrant grass, (भद्रमुस्ता Cyperus, Mar. नागरमोथा). -धरम् the shoulder-joint.

पः a tortoise.

one of the 9 treasures of Kubera.-(क्षा) पटः a cloth passed between the legs to cover the privities.

पुटः the arm-pit.

N. of a work on magic. -रुहा = नागरमुस्ता q. v. -शायः, -युः a dog.-स्थ a. seated on the hip or the flank.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्ष m. ( कष्Un2. iii , 62 ; See. कच्) , lurking-place , hiding-place RV. x , 28 , 4 VS. xi , 79

कक्ष m. a wood , large wood (?) RV. vi , 45 , 31

कक्ष m. a forest of dead trees , a dry wood , underwood (often the lair of wild beasts) VS. TS. Ta1n2d2yaBr. Mn. etc.

कक्ष m. an inner recess , the interior of a forest

कक्ष m. grass , dry grass

कक्ष m. a spreading creeper , climbing plant L.

कक्ष m. side or flank L.

कक्ष m. sin L.

कक्ष m. a gate W.

कक्ष m. a buffalo L.

कक्ष m. Terminalia Bellerica W.

कक्ष mf. the armpit (as the most concealed part of the human body) , region of the girth AV. vi , 127 , 2 Sus3r. Mr2icch. etc. ;([ cf. Lat. coxa , " hip " ; O. H. G. hahsa ; Zd. kasha ; cf. Sk. kaccha])

कक्ष mf. a girdle , zone , belt , girth MBh. BhP. etc.

कक्ष mf. the end of the lower garment (which , after the cloth is carried round the body , is brought up behind and tucked into the waistband)

कक्ष mf. hem , border , lace BhP. ix , 10 , 37

कक्ष mf. the scale of a balance Ka1vya7d. Vcar.

कक्ष mf. a surrounding wall , a wall , any place surrounded by walls (as a court-yard , a secluded portion of a building , a private chamber or room in general) MBh. BhP. Mn. etc.

कक्ष mf. the orbit of a planet VarBr2S. Su1ryas. etc.

कक्ष mf. the periphery , circumference Su1ryas. xii , 65

कक्ष mf. balance , equality , similarity , resemblance MBh. xii , 7269 VarBr2S. 26 , 6

कक्ष mf. emulation , rivalry , object of emulation Naish.

कक्ष mf. the jeweller's weight called Retti L.

कक्ष mf. objection or reply in argument L.

कक्ष mf. a particular part of a carriage L.

कक्ष m. pl. N. of a people MBh. VP.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KAKṢA : A place of habitation of ancient Bhārata. (Śloka 49, Chapter 9, Bhīṣma Parva).


_______________________________
*8th word in left half of page 366 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kakṣa is the name of two men mentioned as teachers in a Vaṃśa (list of teachers) of the Jaiminīya Upaniṣad Brāhmaṇa. One is Kakṣa Vārakya, pupil of Proṣṭhapada Vārakya,[१] and the other Kakṣa Vārāki[२] or Vārakyā,[३] pupil of Dakṣa <a class="pada_vei" href="कात्यायनि">Kātyāyani Ātreya». See also Urukakṣa.

Kakṣa, 1, 131, should be 2. Kaṃsa, coming before Kakara, 1, 130, and after Kaṃsa, ‘pot or vessel of metal,’ which should be 1. Kaṃsa.
==Foot Notes==

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक्ष पु.
सूखा झुरमुट, झाड़ी, आप.श्रौ.सू. 9.11.22 (कक्षं दहेयुः); मा.श्रौ.सू. 8.21.3; आश्व.गृ.सू. 2.4.9; शां.गृ.सू. 3.14.5; ऋ.वे. 6.45.31 (अष्टका के लिए एक वैकल्पिक कृत्य के रूप में दग्ध); बौ.श्रौ.सू. 14.13ः28; गर्त, का.श्रौ.सू. 21.3.15 (कक्षेऽवतापिनि) कक्षे = गह्वरे; (द्वि.) काँख, मा.श्रौ.सू. 1.4.1.3 (दर्श में काँख के बाल को नहीं छीलते हैं); इसके निर्वचन के लिए द्रष्टव्य - निरुक्त ‘कक्षो गाहतेः आदि निरू. 2.2’।

  1. iii. 41, 1.
  2. iii. 41, 1.
  3. iv. 17, 1.
"https://sa.wiktionary.org/w/index.php?title=कक्ष&oldid=494324" इत्यस्माद् प्रतिप्राप्तम्