पवि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पविः, पुं, (पुणातीति । पूञ शोधने + “अच इः ।” उणां ४ । १३८ । इति इः ।) वज्रम् । इत्य- मरः । १ । १ । ५० ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पवि पुं।

इन्द्रस्य_वज्रायुधम्

समानार्थक:ह्रादिनी,वज्र,कुलिश,भिदुर,पवि,शतकोटि,स्वरु,शम्ब,दम्भोलि,अशनि,गो,ह्लादिनी

1।1।47।1।5

ह्रादिनी वज्रमस्त्री स्यात्कुलिशं भिदुरं पविः। शतकोटिः स्वरुः शम्बो दम्भोलिरशनिर्द्वयोः॥

स्वामी : इन्द्रः

सम्बन्धि1 : इन्द्रः

वैशिष्ट्यवत् : वज्रध्वनिः

पदार्थ-विभागः : उपकरणम्,अलौकिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पवि¦ पु॰ पू--शोधे इ।

१ वज्रे अमरः

२ वाचि स्त्री निघण्टुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पवि¦ m. (-विः) The thunderbolt of INDRA. E. पू to purify, Una4di aff. इ |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पविः [paviḥ], 1 The thunderbolt of Indra.

Ved. The tire of a wheel.

The point of a spear or arrow.

An arrow.

Speech.

Fire.

Thunder; पवित्रालोकनादेष पवित्रासमविन्दत N.17.188.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पवि m. ( perh. orig. " brightness , sheen " ; See. पावकand Un2. iv , 138 Sch. )the tire of a wheel ( esp. a golden tire on the chariot of the अश्विन्s and मरुत्s) RV. AitA1r.

पवि m. the metallic point of a spear or arrow ib.

पवि m. the iron band on a सोम-stone ib.

पवि m. an arrow Nir. xii , 30

पवि m. a thunderbolt Naigh. ii , 20

पवि m. speech ib. i , 11 fire L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pavi denotes the ‘tire’ of the wheel of a chariot in the Rigveda[१] and later.[२] Reference is made[३] to the necessity for fastening it on firmly, and the epithet su-pavi, ‘having a good tire,’ is found in the Atharvaveda[४] with su-nābhi, ‘having a good nave,’ and su-cakra, ‘having a good wheel.’ The tires were, of course, of metal,[५] and being sharp,[६] could serve on occasion as weapons.[७] The St. Petersburg Dictionary in one passage of the Vājasaneyi Saṃhitā[८] takes Pavi to mean a metal rim on the stone for pounding Soma, but this seems improbable, because no such metal attachment is elsewhere alluded to. Hillebrandt[९] seems clearly right in accepting the sense of ‘sharp edge’ in this passage, especially as the stones in the Rigveda[१०] are, in allusion to their rolling action, styled ‘rims without horses and without chariots’ (anaśvāsaḥ pavayo 'rathāḥ).

The Nirukta[११] ascribes to Pavi the sense of arrow (śalya), but this is very uncertain. The St. Petersburg Dictionary cites for this use two passages of the Rigveda,[१२] but in one the secondary sense of sharp-edged weapon with reference to the bolt of Indra is quite likely, and in the other, where the expression vāṇasya pavi occurs, the sharp-edged pounding-stone of the ‘reed,’[१३] meaning the stalk of the Soma plant, may be meant. Hillebrandt[१४] thinks a reference to the shape of the Soma plant is intended. Pavī-nasa, the name of a demon mentioned in the Atharvaveda,[१५] seems to throw no light on this point, for while the St. Petersburg Dictionary takes it to mean ‘whose nose is like a spearhead,’ it is translated as ‘rim-nosed’ (presumably in allusion to the curved shape of the nose) by Whitney.[१६]

  1. i. 34, 2;
    88, 2;
    139, 3;
    166, 10, etc.;
    Nirukta, v. 5.
  2. Sāmaveda, ii. 7, 1, 15, 3, etc.
  3. Rv. vi. 54, 3.
  4. Av. iv. 12, 6.
  5. Of gold in the case of the Aśvins and the Maruts, Rv. i. 64, 11;
    180, 1.
  6. Rv. i. 166, 10.
  7. Rv. v. 52, 9. Cf. vi. 8, 5, and x 180, 2.
  8. vi. 30. Cf. Śatapatha Brāhmaṇa, iii. 9, 4, 5. Mahīdhara, on the Vājasaneyi Saṃhitā, takes pavinā as vajrasadṛśena, ‘like a thunderbolt,’ and Eggeling, Sacred Books of the East, 26, 239, 240, renders pavi by ‘bolt.’
  9. Vedische Mythologie, 1, 44.
  10. v. 31. 5.
  11. xii. 30.
  12. ix. 50, 1;
    x. 180, 2.
  13. Cf. Rv. iv. 24, 9, where the expression vāṇaṃ duhanti, ‘they milk out the reed,’ occurs.
  14. Op. cit., 1, 43, 44.
  15. viii. 6, 21.
  16. Translation of the Atharvaveda, 497.

    Cf. Zimmer, Altindisches Leben, 248;
    Geldner, Vedische Studien, 2, 12, n. 1.
"https://sa.wiktionary.org/w/index.php?title=पवि&oldid=473873" इत्यस्माद् प्रतिप्राप्तम्