कूर्मः

विकिशब्दकोशः तः
कूर्मः

संस्कृतम्[सम्पाद्यताम्]

  • कूर्मः, कमठः, कच्छपः, अकूपारः, उद्भटः, कच्छपकः, कच्छेष्टः, कठिनपृष्ठः, काश्र्यपः, कोडाङ्कः, क्रोडपादः, गूढाङ्गः, गुह्यः, जीवथः, दद्रुः, धरणीधरः, पञ्चगूढः, पञ्चगुप्तः, पञ्चनखः, पल्वलावासः, पीवरः, भालाङ्कः, भूथः, महकः, माषादः, वृत्तः, हर्मुटः, स्मरणापत्यतर्पकः, स्तूपपृष्ठः।

विभक्तिरूपाणि[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

अनुबादः[सम्पाद्यताम्]

फलकम्:विक्कीपीडिया

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कूर्मः [kūrmḥ], [कौ जले ऊर्मिर्वेगो$स्य पृषो˚ Tv.]

A tortoise; गूहे- त्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः Ms.7.15; Bg.2.58; कूर्मः पादो$त्र यष्टिर्भुजगपतिरसौ भाजनं भूतधात्री Udb.

Viṣṇu in his second or Kūrma incarnation.

One of the outer winds of the body.

A particular gesticulation with the fingers. -र्मी A female tortoise. -Comp. -अवतारः the Kūrma incarnation of Viṣṇu; cf. Gīt.1: क्षिति- रतिविपुलतरे तव तिष्ठति पृष्ठे धरणिधरणकिणचक्रगरिष्ठे । केशवधृत- कच्छरूप जय जगदीश हरे ॥ -आसनम् a particular posture in sitting (practised by ascetics). -द्वादशी the twelvth day in the light (or dark ?) half of पौष month. -पुराणम् one of the eighteen Purāṇas.

पृष्ठम्, पृष्ठकम् the back or shell of a tortoise.

a lid or cover of a dish.-राजः Viṣṇu in the shape of tortoise in his second incarnation; पृथ्वि स्थिरा भव भुजङ्गम धारयैनाम् । त्वं कूर्मराज तदिदं द्वितयं दधीथाः ॥ Mahān.

"https://sa.wiktionary.org/w/index.php?title=कूर्मः&oldid=497002" इत्यस्माद् प्रतिप्राप्तम्