ऋश्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋश्यः, पुं, स्त्री, (ऋश् + क्यप् ।) मृगविशेषः । इति शब्दरत्नावली ॥ (यथा, ऋग्वेदे । ८ । ४ । १० । “ऋश्यो न तृष्यन्नवपानमागहि” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋश्य पुं।

मृगभेदः

समानार्थक:कृष्णसार,रुरु,न्यङ्कु,रङ्कु,शम्बर,रौहिष,गोकर्ण,पृषत,एण,ऋश्य,रोहित,चमर,मृग,गन्धर्व,शरभ,राम,सृमर,गवय

2।5।10।2।4

कृष्णसाररुरुन्यङ्कुरङ्कुशम्बररौहिषाः। गोकर्णपृषतैणर्श्यरोहिताश्चमरो मृगाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋश्य¦ त्रि॰ ऋश--कर्मणि क्यप्।

१ हिंस्ये

३ मृगे पुंस्त्री शब्द-रत्ना॰। स्त्रियां जातित्वेऽपि योपधत्वात् टाप्।
“ऋश्यो नतृष्यन्नवपानमा गहि” ऋ॰

८ ,

४ ,

१० ,
“ऋश्य ऋश्याख्योमृगइव तृष्यन् भा॰
“वसुभ्य ऋश्यानालभेत” यजु॰

२४ ,

२७ ,
“ऋश्यो मयूरः सुपर्ण्णस्ते गन्धर्वाणाम्” यजु॰

३४ ,

२७ , ततः चतुरर्थ्याम् ऋश्या॰ क। ॠश्यक तत्-सन्निकृष्टदेशादौ। भावे क्यप्।

३ हिंसायां न॰। ऋश्यंहिंसां पतनेन ददाति दा--क। ऋश्यद कूपे पु॰
“युवंबन्दनमृश्यदादुदूपथुः” ऋ॰

१० ,

३९ ,

८ ।
“ऋश्यदात्कूपात्” भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋश्य¦ m. (-श्यः) The painted or white-footed antelope. E. ऋष् to go, क्यप् affix; also ऋष्य and रिश्य।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋश्य [ṛśya], a. [ऋश्-कर्मणि-क्यप्] To be killed. -श्यः A white-footed antelope; ऋश्यो न तृप्यन्नवपानमा गहि Rv.8.4.1. वराहमृश्यं पृषतं महारुरुम् Rām.2.52.12.-श्यम् Killing, hurt, violation.

Comp. केतुः, केतनः N. of Aniruddha, son of Pradyumna.

N. of the god of love. -दः a pit for catching antelopes. -पद् a. having the feet of an antelope. -मूकः N. of a mountain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋश्य or (in later texts)

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ṛśya--This is the correct[१] spelling of a word that occurs in the Rigveda[२] and the later literature[३] meaning ‘stag,’ the feminine being Rohit.[४] Apparently deer were caught in pits (ṛśya-da).[५] The procreative power of the stag (ārśya vṛṣṇya) was celebrated.[६]

  1. It appears in Av. iv. 4. 7, as Ṛśa;
    as Ṛṣya in Maitrāyaṇī Saṃhitā, iii. 14, 9. 18.
  2. viii. 4, 10.
  3. Av. iv. 4. 5. 7;
    v. 14, 3;
    i. 18. 4 (ṛśya-pad);
    Vājasaneyi Samhitā, xxiv. 27.37;
    Aitareya Brāhmaṇa, iii. 33;
    citation in Śāṅkhāyana Śrauta Sūtra, viii. 25, 8, etc.
  4. Av. iv. 4, 7.
  5. Rv. x. 39, 8.
  6. Av. iv. 4, 5.

    Cf. Weber, Indische Studien, 18, 18;
    Zimmer, Altindisches Leben, 82;
    Whitney. Translation of the Atharvaveda, 150, 151.
"https://sa.wiktionary.org/w/index.php?title=ऋश्य&oldid=493837" इत्यस्माद् प्रतिप्राप्तम्