कुरीर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुरीरम्, क्ली, (“कृञ उच्च” । उणां ४ । ३३ । इति ईरन् उकारादेशश्च ।) मैथुनम । इति सिद्धान्त- कौमुद्यामुणादिवृत्तिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुरीर¦ न॰
“कुञ उच्च” उणा॰ कीरन् उच्च।

१ मैथुने उज्ज्व-दत्तः।

२ शीर्षावयवमेदे च।
“कुरीरमस्य शीर्षणि” अथ॰

६ ,

१३

८ ,

३ ,
“स्तोमा आसन् प्रतिधयः कुरीरं छन्द ओपसः ऋ॰

१० ,

८५ ,

८ ,

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुरीर¦ n. (-र) Copulation. E. कृ to do, ईरन् Unadi affix, उद् inserted.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुरीरम् [kurīram], A kind of head-dress for women. See कुम्ब.

Copulation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुरीर n. (1. कृUn2. iv , 33 ), a kind of head-dress for women RV. x , 85 , 8 AV. vi , 138 , 3 GopBr.

कुरीर n. copulation Un2.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kurīra, like Opaśa and Kumba, denotes some sort of female head ornament in the description of the bride's adornment in the wedding hymn of the Rigveda[१] and in the Atharvaveda.[२] According to the Yajurveda Saṃhitās,[३] the goddess Sinīvālī is described by the epithets su-kapardā, su-kurīra, sv-opaśā, as wearing a beautiful head-dress.

According to Geldner,[४] the word originally meant ‘horn’; but this is uncertain, as this sense is not required in any passage in which the term occurs.[५]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुरीर न.
ऊन के धागों से निर्मित जाल, (यजमान पत्नी इसे शिर के आभूषण के रूप में पहनती है), का.श्रौ.सू. 6.1ः6; भा.श्रौ.सू. 1०.6.6 कुणपतन्त्र कुरीर 204

  1. x. 85. 8.
  2. vi. 138, 3.
  3. Taittirīya Saṃhitā, iv. 1, 5, 3: Maitrāyaṇī Saṃhitā, ii. 7. 5;
    Vājasaneyi Saṃhitā, xi. 56.
  4. Vedische Studien, 1, 131, 132.
  5. Gopatha Brāhmaṇa, i. 3, 21 (= vaitāna Sūtra, xi. 22), cited by Geldner, is quite vague.

    Cf. Zimmer, Altindisches Leben, 265;
    Bloomfield, Hymns of the Atharanaveda, 539;
    Whitney, Translation of the Atharvaveda, 348;
    Caland, Über das vituelle Sūtra des Baudhāyana, 59.
"https://sa.wiktionary.org/w/index.php?title=कुरीर&oldid=496686" इत्यस्माद् प्रतिप्राप्तम्