काम्पील

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काम्पीलः, पुं, (काम्पिल + अण् निपातनात् साधुः ।) काम्पिल्लः । इति शब्दरत्नावली ॥ (“देवीं का- म्पीलवासिनीम्” । इति यजुर्व्वेदे ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काम्पील¦ पु॰ पृषो॰ काम्पिल्यशब्दार्थे
“देवीं काम्पीलवासिनोम्” यजु॰

२३ ।

१८ । स्वार्थे कन् तथार्थे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काम्पील¦ m. (-लः) See काम्पिल and काम्पिल्ल; also काम्पीलक।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काम्पील m. (= काम्पिल्य) , N. of a plant Kaus3.

काम्पील mf( ई)n. , coming from that plant ib.

काम्पील n. N. of a town Comm. on VS. xxiii , 18.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kāmpīla.--In one passage of the Yajurveda Saṃhitās[१] the epithet Kāmpīla-vāsinī is applied to a woman, perhaps the king's Mahiṣī or chief wife, whose duty it was to sleep beside the slaughtered animal at the horse sacrifice (Aśvamedha). The exact interpretation of the passage is very uncertain, but both Weber[२] and Zimmer[३] agree in regarding Kāmpīla as the name of the town known as Kāmpīlya in the later literature, and the capital of Pañcāla in Madhyadeśa.

  1. Taittirīya Saṃhitā, vii. 4, 19, 1;
    Maitrāyaṇī Saṃhitā, iii. 12, 20;
    Kāṭhaka Saṃhitā, Aśvamedha, iv. 8;
    Vājasaneyi Saṃhitā, xxiii. 18;
    Taittirīya Brāhmaṇa, iii. 9, 6;
    Satapatha Brāhmaṇa, xiii. 2, 8, 3.
  2. Indische Studien, 1, 184;
    Indian Literature, 114, 115.
  3. Altindisches Leben, 36, 37. So also Ludwig, Translation of the Rigveda, 3, 204;
    von Schroeder, Maitrāyaṇī Saṃhitā, 1, xxi;
    Indiens Literatur und Cultur, 164;
    Eggeling, Sacred Books of the East, 44, 321, 322.
"https://sa.wiktionary.org/w/index.php?title=काम्पील&oldid=473131" इत्यस्माद् प्रतिप्राप्तम्