दार्भ्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दार्भ्य¦ त्रि॰ दर्भे भवः कुर्वा॰ ण्य। दर्भभवे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दार्भ्य/ दार् m. id. ( g. कुर्व्-आदि) RV. v , 61 , 17 (applied to श्यावा-श्व) TS. ii , 6 , 2 , 3.

दार्भ्य/ दार् m. id. ( g. कुर्व्-आदि) RV. v , 61 , 17 (applied to श्यावा-श्व) TS. ii , 6 , 2 , 3.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dārbhya, ‘descendant of Darbha,’ is mentioned in a verse of the Rigveda.[१] Roth[२] identifies him with Śyāvāśva, but the Bṛhaddevatā[३] with Rathavīti. The same patronymic is frequently[४] connected with Keśin, and is also applied to Rathaprota.[५] See also Dālbhya.

  1. v. 61, 17.
  2. St. Petersburg Dictionary, s.v.
  3. v. 50. 77.
  4. Taittirīya Saṃhitā, ii. 6, 2, 3;
    Maitrāyaṇī Saṃhitā, i. 4, 12;
    6, 5;
    Kauṣītaki Brāhmaṇa, vii. 4. Cf. Sieg, Die Sagenstoffe des Ṛgveda, 62, n. 2.
  5. Maitrāyaṇī Saṃhitā, ii. 1, 3.
"https://sa.wiktionary.org/w/index.php?title=दार्भ्य&oldid=473631" इत्यस्माद् प्रतिप्राप्तम्