स्वधिति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वधितिः, पुं, स्त्री, (स्वं धियति दधातीति । धि + क्तिच् ।) कुठारः । इत्यमरः । २ । ८ । ९२ ॥ तालव्यशादिश्च ॥ (यथा, भागवते । १० । ५५ । ५ । “सूदा महानसं नीत्वावद्यन् स्वधितिनाद्भुतम् ॥” वज्रः । इति निघण्टुः । २ । २० ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वधिति स्त्री-पुं।

कुठारः

समानार्थक:कुठार,स्वधिति,परशु,परश्वध

2।8।92।1।2

द्वयोः कुठारः स्वधितिः परशुश्च परश्वधः। स्याच्छ्स्त्री चासिपुत्री च छुरिका चासिधेनुका॥

वृत्तिवान् : पर्श्वधहेतिकः

वैशिष्ट्य : पर्श्वधहेतिकः

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वधि(ती)ति¦ स्त्री स्वेन धीयते धा--क्तिच् वा ङीप्। कुठारेपरश्वधे अमरः पृषो॰। श्वधितिरप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वधिति¦ mf. (-तिः-ती) An axe. E. स्व self, धा to hold, क्तिच् aff.; with ङीप् added, स्वधिती; also read श्वधिति |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वधितिः [svadhitiḥ], m., f., -स्वधिती An axe; सूदा महानसं नीत्वा$- वद्यन्स्वधितिनाद्भुतम् Bhāg.1.55.5. -Comp. -हेतिकः a soldier armed with an axe.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वधिति mf. (also written श्व्)an axe etc. (in Naigh. ii , 20 among the वज्र-ना-मानि; देवी स्वधितिः, " heavenly axe " , thunderbolt) RV. AV. TS. Gr2S3rS.

स्वधिति mf. a saw L.

स्वधिति mf. (according to some) a large tree with hard wood RV. v , 32 , 10 ; ix , 96 , 6.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Svadhiti in the Rigveda[१] denotes the ‘axe’ or ‘knife’ used for dissecting the sacrificial horse. In all the other passages in that Saṃhitā[२] the sense of ‘axe’ for cutting wood is adequate; reference is made in one place[३] to sharpening the axe on the whetstone (kṣṇotra). In the Atharvaveda[४] the term seems once to denote the copper (lohita)[५] knife used to mark the ears of cattle; the carpenter's knife or axe is also twice referred to there.[६] Later the word means ‘axe’ generally.[७] As a weapon it does not appear at all.[८]

2. Svadhiti in certain passages of the Rigveda[९] denotes, according to the St. Petersburg Dictionary, a great tree with hard wood. This interpretation seems probable.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वधिति पु.
यज्ञीय पशु को काटने के लिए प्रयुक्त दो तरफ पत्तियों (धार) वाली छुरी, आप.श्रौ.सू.7.14.1०।

  1. i. 162, 9. 18. 20.
  2. ii. 39, 7;
    iii. 2, 10;
    8, 6, 11;
    v. 7, 8;
    vii. 3, 9;
    viii. 102, 19;
    x. 89, 7. Cf. n. 8.
  3. ii. 39, 7.
  4. vi. 141, 2. Cf. Mantra Brāhmaṇa, i. 8, 7;
    Whitney, Translation of the Atharvaveda, 386, 387;
    Geldner, Vedische Studien, 2, 159, who is inclined to compare Paraśu in Rv. iii. 53, 22.
  5. Geldner, loc. cit., understands this word to mean ‘red-hot.’
  6. ix. 4, 6 (probably so to be taken);
    xii. 3, 33. In xviii. 2, 35, the sense is quite different. See Whitney, op. cit., 845.
  7. Taittirīya Saṃhitā, vi. 3, 3, 2;
    Vājasaneyi Saṃhitā, ii. 15 (the slaughteringknife);
    v. 43 (the axe to fell the tree) etc.
  8. In Rv. x. 92, 15, Svadhiti may refer to the thunderbolt of Indra.
  9. v. 32, 10;
    ix. 96, 6. Cf. i. 88, 2.
"https://sa.wiktionary.org/w/index.php?title=स्वधिति&oldid=481087" इत्यस्माद् प्रतिप्राप्तम्