अवत्सार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवत्सार¦ पु॰ ऋषिभेदे सहि
“अवत्सारस्य स्पृणवाम” इति ऋ॰

५ ,

४४ ,

१० , उक्तः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवत्सारः [avatsārḥ], N. of a vedic seer, descendant of Kaśyapa; अवत्सारस्य स्पृणवाम रण्वभिः Rv.5.44.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवत्सार/ अव-त्सार m. N. of a man (descendant of कश्यप[ RAnukr. A1s3vS3r. ] and son of प्रस्रवण[ KaushBr. ]) RV. v , 44 , 10

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Avatsāra is mentioned as a seer in the Rigveda,[१] as a priest in the Aitareya Brāhmaṇa,[२] and as Prāsravaṇa (or Prāśravaṇa), son of Prasravaṇa, in the Kauṣītaki Brāhmaṇa.[३] A hymn of the Rigveda[४] is incorrectly ascribed to him in the Anukramaṇī.

  1. v. 44. 10.
  2. ii. 24.
  3. xiii. 3.
  4. ix. 58. Cf. Ludwig, Translation of the Rigveda, 3, 138;
    Weber, Indische Studien, 1, 188;
    2, 315;
    Sieg, Die Sagenstoffe des Ṛgveda, 62, et seq.
"https://sa.wiktionary.org/w/index.php?title=अवत्सार&oldid=472896" इत्यस्माद् प्रतिप्राप्तम्