सामग्री पर जाएँ

अवलोकयते

विकिशब्दकोशः तः

सम्कृतम्

[सम्पाद्यताम्]
  1. ईक्षते
  2. पश्यति

[[ईक्ष्] ]धातु +आत्मने पदि

एकवचनम् द्वि वचनम् बहुवचनम्
प्रथमपुरुषः अवलोकयते अवलोकयेते अवलोकयन्ते
मध्यमपुरुषः अवलोकयसे अवलोकयथे अवलोकयथ्वे
उत्तमपुरुषः अवलोकये अवलोकयावहे अवलोकयामहे

अनुवादाः

[सम्पाद्यताम्]

नामरूपाणी

[सम्पाद्यताम्]

पश्यन्

पश्यमानः

दृष्टवान्

दृष्टः

दृश्यम्- द्रष्टुम् योग्यम्

दर्शनीयम्

दृष्टव्यम्

दिदृक्षा

दर्शयति

द्रष्टुम्

दृष्ट्वा

इतर शब्दाः

[सम्पाद्यताम्]

पानकम् नयतु नयम् आनयति प्रत्यानयति

"https://sa.wiktionary.org/w/index.php?title=अवलोकयते&oldid=17165" इत्यस्माद् प्रतिप्राप्तम्