पश्यति
सम्कृतम्[सम्पाद्यताम्]
क्रिया[सम्पाद्यताम्]
दृश् धातु +परस्मै पदि[सम्पाद्यताम्]
लट्[सम्पाद्यताम्]
एकवचनम् | द्वि वचनम् | बहुवचनम् | |
---|---|---|---|
प्रथमपुरुषः | पश्यति | पश्यतः | पश्यन्ति |
मध्यमपुरुषः | पश्यसि | पश्यनयथः | पश्यथ |
उत्तमपुरुषः | पश्यामि | पश्यावः | पश्यामः |
अनुवादाः[सम्पाद्यताम्]
- मलयाळम्-കാണുക
- आम्गलम्-to see,
- बङ्गाळि-দেখা(bn) (देखना)
- हिन्दी-देखना
- फ़्रॆन्च्-voir
- रूसीय्-видеть (वीदॆत्)
- जेर्मन्-sehen (de), schauen (de)
- स्पानिष्-ver
- तमिल्- பார் (ta) (पार्)
- पोलिष्-, widzieć,dostrzegać
नामरूपाणी[सम्पाद्यताम्]
शतृ[सम्पाद्यताम्]
शानच्[सम्पाद्यताम्]
क्तवतु[सम्पाद्यताम्]
क्त[सम्पाद्यताम्]
यत्[सम्पाद्यताम्]
अनीयर्[सम्पाद्यताम्]
तव्यम्[सम्पाद्यताम्]
सन्[सम्पाद्यताम्]
णिच्[सम्पाद्यताम्]
अव्ययाः[सम्पाद्यताम्]
तुम्[सम्पाद्यताम्]
त्वा[सम्पाद्यताम्]
इतर शब्दाः[सम्पाद्यताम्]
दर्शनम् प्रदर्शनम् फलकम्:sa-verb
यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]
आख्यातचन्द्रिका[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ईक्षणे
1.2.30
निर्वर्णयति निध्यायति आलोकयति पश्यति आलोकते लक्षयते निभालयते ईक्षते निरूपयति निशामयते विचायति विचायते निबुन्दति निबुन्दते[u] लक्षयति लोचते चष्टे सम्पश्यति सम्पश्यति[v](छ)