ईक्षते

विकिशब्दकोशः तः

सम्कृतम्[सम्पाद्यताम्]

क्रिया[सम्पाद्यताम्]

  1. अवलोकयते
  2. पश्यति

ईक्ष् धातु +आत्मने पदि[सम्पाद्यताम्]

लट्[सम्पाद्यताम्]

एकवचनम् द्वि वचनम् बहुवचनम्
प्रथमपुरुषः ईक्षते ईक्षेते ईक्षन्ते
मध्यमपुरुषः ईक्षसे ईक्षेथे ईक्षथ्वे
उत्तमपुरुषः ईक्षे ईक्षावहे ईक्षामहे

अनुवादाः[सम्पाद्यताम्]

नामरूपाणी[सम्पाद्यताम्]

शतृ[सम्पाद्यताम्]

पश्यन्

शानच्[सम्पाद्यताम्]

पश्यमानः

क्तवतु[सम्पाद्यताम्]

दृष्टवान्

क्त[सम्पाद्यताम्]

दृष्टः

यत्[सम्पाद्यताम्]

दृश्यम्- द्रष्टुम् योग्यम्

अनीयर्[सम्पाद्यताम्]

दर्शनीयम्

तव्यम्[सम्पाद्यताम्]

दृष्टव्यम्

सन्[सम्पाद्यताम्]

दिदृक्षा

णिच्[सम्पाद्यताम्]

दर्शयति

अव्ययाः[सम्पाद्यताम्]

तुम्[सम्पाद्यताम्]

द्रष्टुम्

त्वा[सम्पाद्यताम्]

दृष्ट्वा

इतर शब्दाः[सम्पाद्यताम्]

पानकम् नयतु नयम् आनयति प्रत्यानयति

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैवंपर्यालोचयतिइत्यर्थे
1.2.22
पर्यालोचयति[o] राध्यति ईक्षते

ईक्षणे
1.2.30
निर्वर्णयति निध्यायति आलोकयति पश्यति आलोकते लक्षयते निभालयते ईक्षते निरूपयति निशामयते विचायति विचायते निबुन्दति निबुन्दते[u] लक्षयति लोचते चष्टे सम्पश्यति सम्पश्यति[v](छ)

विप्रश्ने
1.4.35
राध्यति ईक्षते

"https://sa.wiktionary.org/w/index.php?title=ईक्षते&oldid=506617" इत्यस्माद् प्रतिप्राप्तम्