इरिण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इरिणम्, क्ली, (ऋच्छतीति । ऋ गतिप्रापणयोः, किदिच्चेति इनन् ।) शून्यम् । ऊषरभूमिः । इत्य- जयः ॥ (यथा, मनुः । ३ । १४२ ।) “यथेरिणे वीजमुप्त्वा न वप्त्वा लभते फलम्” ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इरिण¦ न॰ ऋ--इन किच्च।

१ ऊषरभूमौ,

२ निरालम्बे,

३ शून्येच।
“यथा गौरो अपाकृतं तृष्यन्नेत्यवेरिणम्” ऋ॰

८ ,

४ ,

३ ।
“यथेरिणे वीजमुप्त्वा न वप्ता लभते फलम्” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इरिण¦ n. (-णं)
1. A desert, an inhospitable region.
2. Salt or barren soil. E. ऋ to go, इनन् Una4di affix, and the initial changed to इ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इरिणम् [iriṇam], [ऋ-इनच्-किदिच्च Uṇ.2.51.]

A salt-ground, saline soil; यथेरिणे बीजमुप्त्वा न वप्ता लभते फलम् Ms.3.142; Y.1.151.

Hence, a bare or barren soil, desert, dreary region.

Non-support.

A rivulet, well (Ved.).

A hollow, hole.

A dice-board; प्रवातेजा इरिणे वर्वृताना Rv.1.34.1. -णः Calamus Scriptorious (Mar. बोरू), Mb.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इरिण n. ( ऋ, " to go " Un2. ii , 51 ; connected with इरा) , a water-course

इरिण n. a rivulet , well RV.

इरिण n. any excavation in the ground , a hollow , hole AV. TS. S3Br. Ka1tyS3r.

इरिण n. a dice-board RV. x , 34 , 1

इरिण n. a desert , an inhospitable region

इरिण n. a bare plain , barren soil

इरिण n. salt soil Mn. Ya1jn5. MBh. etc.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Iriṇa (neut.) occurs not rarely in the later Saṃhitās[१] and Brāhmaṇas[२] in the sense of ‘a cleft in the ground,’ usually natural (sva-kṛta). The same meaning is also, as Pischel[३] shows, to be ascribed to it in three passages of the Rigveda,[४] in one[५] of which the hole is referred to as ‘made by water’ (apā kṛtam). In another passage of the Rigveda[६] the word refers to the place on which the dice are thrown. Hence Pischel[७] concludes that the dicing-board must have been so called because it contained holes into which the dice had to be thrown if possible. Lüders,[८] however, points out that this assumption is not necessary; the dice (Akṣa) were merely thrown on a space dug out, which could be called Iriṇa, as being a hole in the ground, though not a natural one. This view is supported by the commentary of Sāyaṇa,[९] as well as by Durga in his note on the Nirukta.[१०]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इरिण पु.
स्वाभाविक रूप से खुदा हुआ भूमि का टुकड़ा, आप.श्रौ.सू. 5.25.9 (रु. स्वभावतः ऊषरे देशे नावस्येत् आहितागिन्व्रतानि, मा.श्रौ.सू. 1.5.6.17; 6.1.5.16 (अनुवाद- स्वाभाविक रूप से बंजर); 9.1.1.12; जै.ब्रा. I.134।

  1. Av. iv. 15, 12;
    Taittirīya Saṃhitā, ii. 5, 1, 3;
    iii. 4, 8, 5;
    v. 2, 4, 3;
    Kāṭhaka Saṃhitā, ix. 16.
  2. Śatapatha Brāhmaṇa, v. 2, 3, 2;
    vii. 2, 1, 8.
  3. Vedische Studien, 2, 222-225.
  4. i. 186, 9;
    viii. 4, 3;
    87, 1. 4.
  5. viii. 4, 3.
  6. x. 34, 1. 9.
  7. Op. cit., 2, 225.
  8. Das Würfelspiel im alben Indian, 14.
  9. On Rv., loc. cit. (ā-sphūra).
  10. ix. 8 (āsphuraka-sthāna).
"https://sa.wiktionary.org/w/index.php?title=इरिण&oldid=491938" इत्यस्माद् प्रतिप्राप्तम्