औपोदिति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपोदिति¦ पुंस्त्री उपोदितस्यापत्यम् इञ्। उपोदितर्षेर-पत्ये स्त्रियां ङीप्। तस्या अपत्यम् ढक्। औपोदितेयःतस्या अपत्ये।
“उतोहस्माहौपोदितेय एषवाव मह्यंगा दास्यति” शत॰ ब्रा॰

१ ,

९ ,

३ ,

१६ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपोदिति mf( ई). a descendant of उपोदित

औपोदिति m. N. of तुमिञ्जTS. i.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aupoditi, ‘descendant of Upodita,’ is the patronymic applied in the Taittirīya Saṃhitā[१] to Tumiñja, and in the Baudhāyana Śrauta Sūtra[२] to Gaupālāyana, son of Vyāghrapad, Sthapati (‘general’) of the Kurus. In the form of Aupoditeya, a metronymic from Upoditā, the name is found in the Śatapatha Brāhmaṇa,[३] where the Kāṇva text calls him Tumiñja Aupoditeya Vaiyāghrapadya.

  1. i. 7, 2, 1.
  2. xx. 25.
  3. i. 9, 3. 16.

    Cf. Eggeling, Sacred Books of the East. 12, 271, n. 2.
"https://sa.wiktionary.org/w/index.php?title=औपोदिति&oldid=473059" इत्यस्माद् प्रतिप्राप्तम्