कपि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपिः, पुं, (कम्पते यः सदा । कपिचलने । “कुण्डि- कम्प्योर्नलोपश्च” उणां । ४ । १४३ । इ प्रत्ययः ।) वानरः । इत्यमरः । २ । ५ । ३ ॥ (यथा, मनुः । ११ । १५४ ॥ “विड्वराहखरोष्ट्राणां गोमायोः कपिकाकयोः । प्राश्य मूत्रपुरीषाणि द्विजश्चान्द्रायणञ्चरेत्” ॥) सिह्लकः । मधुसूदनः । इति मेदिनी ॥ (यथा, महाभारते १३ । १४९ । १०९ । “सनात्सनातनतमः कपिलः कपिरव्ययः” ॥) धात्रिका । इति शब्दमाला ॥ करञ्जभेदः । इति शब्दचन्द्रिका ॥ (कादुदकात् पृथ्वीं पाति इति । वराहः । रक्तचन्दनम् । पिङ्गलम् । तद्वर्णवति त्रि ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपि पुं।

वानरः

समानार्थक:कपि,प्लवङ्ग,प्लवग,शाखामृग,वलीमुख,मर्कट,वानर,कीश,वनौकस्,शालावृक,प्लवङ्गम,हरि

2।5।3।1।1

कपिप्लवङ्गप्लवगशाखामृगवलीमुखाः। मर्कटो वानरः कीशो वनौका अथ भल्लुके॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपि¦ पु॰ कपि--इन् नलोपश्च।

१ वानरे अमरः।
“नश्यन्तिददर्श वृन्दानि कपीन्द्रः” भट्टिः।
“कुपितकपिकपोल-क्रोडताम्रस्तमांसि” उद्भटः।
“विड्वराहखरोष्ट्राणां गो-मायोः कपिकाकयोः। प्राश्य मूत्रपुरीषाणि द्विजश्चान्द्रा-यणं चरेत्” भनुः
“रामायणमिव कपिकथासमाकुलम्” काद॰।

२ सिह्लके (शिलारस)। गन्धद्रव्यभेदे तस्य कपिजातत्वा-त्” भाव॰ प्र॰ कपिनामतोक्तेश्च तथात्वम्।

३ नारायणे च। मेदि॰।
“कपिलः कपिरप्ययः” विष्णुस॰। कं जलं र-श्मिभिः पिबतीति कपिर्वराहो वा
“कपिर्वराहः इतिवचनात्” भा॰। कादुदकात् भूमिं पाति उद्धरति पा-क।

४ वराहे।

५ धात्रिकायां (आमला) शब्दमा॰।

६ करञ्जभेदे शब्दच॰। कपिक्रीडवर्ण्णत्वात्

७ रक्तचन्दने। त-दर्ण्णे

८ पिङ्गले च पु॰। तद्वर्ण्णवति त्रि॰। कपेः शास्वा-मृगत्वम् मांसगुणाश्च सुश्रुते दर्शिताः।
“मद्गुमूषिक-वृक्षशायिकावकुशपूतिघासवानरप्रभृतयः पर्णमृगाः”
“मधुरा गुरवो वृष्याश्चक्षुष्याः शोषिणे हिताः। सृष्ट-मूत्रपुरीषाश्च कासार्शःश्वासनाशना।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपि¦ m. (-पिः)
1. An ape or monkey.
2. The monkey HANUMAN.
3. A title of VISHNU or KRISHNA.
4. Incense, storax or impure ben- zoin.
5. Emblic myrobalan, (Phyllanthus emblica.)
6. A kind of Bonduc or Bonducella. E. कपि to tremble, इ Unadi affix, the nasal rejected.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपिः [kapiḥ], [कप्-इन् नलोपः; Uṇ.4.143.]

An ape, a monkey; कपेरत्रासिषुर्नादात् Bk.9.11.

An elephant.

A species of Karañja.

Incense, storax or impure benzoin (शिलारस).

The sun.

N. of Viṣṇu.-पिः f. -पी A female monkey. -Comp. -आख्यः Incense. -इज्यः an epithet of (1) Rāma; (2) Sugrīva.-आसम् The buttocks of an ape; यथा कप्यासं पुण्डरीकमेव Ch. Up.1.6.7. -इन्द्रः (the chief of monkeys) an epithet of (1) Hanumat; नश्यन्ति ददर्श वृन्दानि कपीन्द्रः Bk.1.12; (2) of Sugrīva; व्यर्थं यत्र कपीन्द्रसख्यमपि मे U.3.45; (3) of Jāmbuvat. -कच्छुः f. N. of a plant.-कन्दुकम् the skull. -केतन, -ध्वजः N. of Arjuna; Bg.1.2. -चूडा, -चूतः the hog plum tree (Mar. अंबाडा)-जः, -तैलम् -नामन् n. storax or benzoin.

प्रभुः An epithet of Rāma.

of Sugrīva. -रथः an epithet of (1)Rāma; (2) Arjuna. -लोमन् f. a kind of perfume.-लोहम् Brass. -वक्त्रः N. of Nārada. -शाकः, -कम् a cabbage. -शीर्षम् the upper part (coping) of a wall. having a sphere like the head of a monkey; Kau. A. 1.3. -शीर्षकम् vermilion (Mar. हिंगूळ). -शीर्ष्णी a kind of musical instrument.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कपि m. ( कम्प्Un2. iv , 143 ), an ape , monkey RV. x , 86 , 5 AV. Mn. Sus3r. etc.

कपि m. an elephant L.

कपि m. Emblica Officinalis L.

कपि m. a species of करञ्जL.

कपि m. Olibanum L.

कपि m. the sun L.

कपि m. N. of विष्णुor कृष्णMBh. xiii , 7045

कपि m. N. of several men

कपि m. pl. N. of a school

कपि f( इ, ई). a female ape L.

कपि mfn. brown Comm. on Un2. ; ([ cf. Gk. ? ? ? ? Old Germ. affo ; Angl.Sax. apa ; Eng. ape.])

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--Asura (?) vanquished by कृष्ण. भा. II. 7. ३४.
(II)--An अङ्गिरस and मन्त्रकृत्; a क्षत्रोपेत- द्विज; फलकम्:F1:  Br. II. ३२. १०९; III. ६६. ८६.फलकम्:/F a भार्गव. फलकम्:F2:  M. १९५. ३३.फलकम्:/F
(III)--had two sons पिसाचस् Aja and शण्ड, who were कूष्माण्डस् in the previous birth; their line described. Br. III. 7. ७४-88.
(IV)--a god of सुकर्मण group. Br. IV. 1. ८८. [page१-310+ २५]
(V)--a sage of the तामस epoch. M. 9. १५.
(VI)--a son of Raivata Manu. M. 9. २१.
(VII)--a राजऋषि becoming a ब्राह्मण. वा. ९१. ११५.
(VIII)--a son of विशाला. वा. ९९. १६३.
(IX)--a son of दुरुक्षय, became a ब्राह्मण (मत्स्य प्। speaks of three branches of Kavi ब्राह्मणस्). Vi. IV. १९. २५, २६.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Kapi, ‘monkey,’ occurs only once in the Rigveda[१] with reference to Vṛṣā-kapi, the ‘Man-ape,’ in the dialogue of Indra and Indrāṇī in the presence of Vṛṣākapi. There the ape is termed the ‘tawny’ (harita). In the Atharvaveda[२] the monkey is mentioned several times as hairy, and an enemy of dogs. That the ape was tamed appears from its position in the Vṛṣākapi hymn, and from the mention, in the Taittirīya Saṃhitā,[३] of a Mayu as belonging to the forest. See also Mayu, Markaṭa, and Puruṣa Hastin.

2. Kapi is, according to the St. Petersburg Dictionary, another name for Luśa Khārgali in the Kāṭhaka Saṃhitā (xxx. 2), but the name appears rather to be Luśākapi.
==Foot Notes==

  1. x. 86. 5. Cf. Oldenberg, Religion des Veda, 174;
    Geldner, Vedische Studien, 2, 22 et seq.;
    von Schroeder, Mysterium und Mimus, 304 et seq.;
    Schirmeisen, Die Arischen Go7ttergestalten, 218 et seq.;
    Tilak, Orion, 170-197.
  2. iii. 9, 4;
    iv. 32, 11;
    vi. 49, 1. Cf. also Chāndogya Upaniṣad, i. 6, 7 (kapy-āsa, ‘seat of an ape’).
  3. iv. 2, 10, 1. Cf. Zimmer, Altindisches Leben, 85, 86.
"https://sa.wiktionary.org/w/index.php?title=कपि&oldid=494795" इत्यस्माद् प्रतिप्राप्तम्