कम्बोज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्बोजः, पुं, (कम्ब + ओज ।) शङ्खविशेषः । देश- भेदः । (यथा तन्त्रशास्त्रम् । “पञ्चनदं समारभ्य म्लेच्छाद्दक्षिणपूर्ब्बतः । कम्बोजदेशो देवेशि ! वाजिराशिपरायणः” ॥) हस्तिप्रभेदः । इति मेदिनी ॥ (तद्देशवासिनि त्रि ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्बोज¦ m. (-जः)
1. The name of a country in the north of India, Cam- boja or Camboya.
2. A kind of shell.
3. A description of elephant: see काम्बोज।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्बोजः [kambōjḥ], 1 A shell.

A kind of elephant.

(pl) N. of a country and its inhabitants; शवतिर्गतिकर्मा कम्बोजेष्वेव भाष्यते Mbh. on P.I.1.1. कम्बोजाः समरे सोढुं तस्य वीर्यमनीश्वराः R.4.69. v.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कम्बोज m. pl. N. of a people and its country

कम्बोज m. the king of this people Pa1n2. 4-1 , 175

कम्बोज m. a shell L.

कम्बोज m. a species of elephant L. (See. काम्बोज.)

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kamboja.--Yāska, in the Nirukta,[१] refers to the speech of the Kambojas as differing from that of the other Āryas. The Kambojas were later settled to the north-west of the Indus, and are known as Kambujiya in the old Persian inscriptions. A teacher, Kāmboja Aupamanyava, pupil of Madragāra, is mentioned in the Vaṃśa Brāhmaṇa.[२] This points to a possible connexion of the Madras, or more probably the Uttara Madras, with the Kambojas, who probably had Iranian as well as Indian affinities.

Kamboja.--For these Iranian connexions, see Kuhn, Avesta, Pehlvi and Ancient Persian Studies in Honour of the late Shamsul-ulema Dastur Peshotanji Behramji Sanjana (Strassburg und Leipzig, 1904), 213 et seq.; Grierson, Journal of the Royal Asiatic Society, 1911, 801, 802; 1912, 255; G. K. Nariman, ibid, 255-257; Muir, Sanskrit Texts, 2^2, 355, 356.
==Foot Notes==

  1. ii. 2.
  2. Indische Studien, 4, 372.

    Cf. Zimmer, Altindisches Leben, 102;
    Weber, Indische Streifen, 2, 493;
    3, 384;
    Indische Studien, 10, 7;
    Episches im vedischen Ritual, 45;
    Max Müller, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 7, 373. On the relation of Indian and Iranian, see also Jacobi, Journal of the Royal Asiatic Society, 1909, 721 et seq.;
    1910, 457 et seq.;
    Oldenberg, ibid., 1095 et seq.;
    Keith, ibid., 1100 et seq.;
    Kennedy, ibid., 1107 et seq.;
    and see Parśu.
"https://sa.wiktionary.org/w/index.php?title=कम्बोज&oldid=494939" इत्यस्माद् प्रतिप्राप्तम्