गर्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्गः, पुं, (गृणाति वेदध्वनिना शब्दायते स्तौति इत्यर्थः । गॄ गि शब्दे + “मुदिग्रोर्गग्गौ ।” उणां । १ । १२७ । इति गः ।) मुनिविशेषः । स तु गया- क्षेत्रे यज्ञार्थं सृष्टो ब्रह्मणः पुत्त्रः । इति वायु- पुराणे गयामाहात्म्ये २ अध्यायः ॥ (बृहस्पति- वंशसमुद्भवोऽन्यो मुनिभेदः । स तु वितथस्य पुत्त्रः । यथा, हरिवंशे । ३२ । १५--२० । “बृहस्पतेरङ्गिरसः पुत्त्रो राजन्महामुनिः । संक्रामितो भरद्वाजो मरुद्भिः क्रतुभिर्व्विभुः ॥ अत्रैवोदाहरन्तीमं भरद्वाजस्य धीमतः । धर्म्मसंक्रमणञ्चापि मरुद्भिर्भरताय वै ॥ अयाजयद्भरद्वाजो महद्भिः क्रतुभिर्हि तम् । पूर्ब्बन्तु वितथे तस्य कृते वै पुत्त्रजन्मनि ॥ ततोऽथ वितथो नाम भरद्वाजात् सुतोऽभवत् । पौत्रेऽथ वितथे जाते भरतस्तु दिवं ययौ ॥ वितथञ्चाभिषिच्याथ भरद्वाजो वनं ययौ । स चापि वितथः पुत्त्रान् जनयामास पञ्च वै ॥ सुहोत्रञ्च सुहोतारं गयं गर्गन्तथैव च ॥” अयं हि शिवमाराध्य चतुःषष्ट्यङ्गज्योतिषादि- ज्ञानमलभत । यथा, महाभारते । १३ । १८ । ३८ । गर्ग उवाच । “चतुःचष्ट्यङ्गमददत् कलाज्ञानं ममाद्भुतम् । सरस्वत्यास्तटे तुष्टो (शिवः) मनोयज्ञेन पाण्डव ! ॥” तथा, बृहत्संहितायाम् । २१ । ५ । “न तु तन्मतं बहूनां गर्गादीनांमतं वक्ष्ये ॥” * ॥) तालविशेषः । यथा, सङ्गीतदामोदरे । “चतुर्द्रुतं विरामान्तं तालोऽयं गर्गसंज्ञितः ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्ग¦ पु॰ गृ--ग तस्य नेत्त्वम्। आङ्गिरसे मुनिभेदे।
“वृहस्प-तेरङ्गिरसः पुत्रो राजन्! महामुनिः। संक्रामितो भर-द्वाजः” इत्युपक्रमे
“वितथञ्चाभिषिच्याथ भरद्वाजो वनंययौ। स चापि वितथः पुत्रान् जनयामास पञ्चवै। सुहोत्रञ्च सुहोतारं गयं गर्गं तथैव च। कपि-लञ्च महात्मानम्” हरिवं

३२ अध्या॰। तस्य च शिव-तोषात् चतुःषष्ट्यङ्गज्योतिषज्ञानं यथाह भा॰ आनु॰

१८ अ॰।
“गर्ग उवाच चतुःषष्ट्यङ्गमददत् कालज्ञानं ममा-[Page2545-b+ 38] द्भुतम्। सरस्वत्यास्तटे तुष्टो(शिवः)मनोयज्ञेन पाण्डव!” कलाज्ञानमित्यपपाठः। तस्य च कालज्ञानप्रकारः भा॰व॰

२८ अ॰ उक्तः। तच्च वाक्यं गर्गस्रोतस्शब्दे दृश्यम्। तत्-कृता ज्योतिषसंहिता गर्गसंहितेति प्रसिद्धम्।
“तल्लक्षणानिसुनिर्मलानि निवद्धानि तानि दृष्ट्वेदम्। क्रियते गर्ग-पराशरकाश्यपवात्स्यरचितानि”
“गर्गादीनां मतं वीक्ष्य” इति च वृ॰ सं॰

२१ अ॰। स च भरद्वाजगोत्रान्तर्गतःआर्षशब्दे

८१

७ पृ॰ दृश्यम्। तस्य गोत्रापत्यं गर्गा॰ यत्। गार्ग्य तद्गोत्रापत्ये पुंस्त्री। यून्यपत्ये फक्। गार्ग्यायणयूनि तद्गोत्रापत्ये पुंस्त्री। बहुषु यञोलुक् अस्त्रियाम्।
“गर्गाः शतं भोज्यन्ताम्” महाभा॰
“गर्गाणामाङ्गिरस-वार्हस्पत्यभारद्वाजशैन्यगार्ग्यश्चेति पञ्च” आश्व॰ श्रौ॰

१० ।

१२ ।

१२ । स्त्रियन्तु ङीप् यलोपश्च गार्गी इत्येव
“गार्गीवाचक्नवी” आश्व॰ गृ॰

३ ।

४ ।

४ । गार्ग्यश्च गार्ग्यायणश्चइत्येकशेषे
“वृद्धो यूना” पा॰ वृद्धशेषे गार्ग्यौ। कुणिरोगाक्रान्ते

२ मुनिभेदे।
“ऋषिरासीत् महा-बीर्य्यः कुणिर्गर्गो महायशाः” भा॰ ग॰

५३ अ॰। तत्कथा वृद्धकन्याशब्दे दृश्या। गयाक्षेत्रे यज्ञार्थं सृष्टेब्रह्मणो

३ गानसपुत्रभेदे।
“ब्रह्मा सम्भृतसंभारो मान-सानृत्विजोऽसृजत्” इत्युपक्रमे
“गर्गं कौशिकवासिष्ठौवायु॰ गयामा॰

२ अ॰।

४ वृषे

५ किञ्चुलुके शब्दार्थचि॰।
“चतुर्द्रुतविरामान्तस्तालोऽयं गर्गसंज्ञितः” संगीतदामो-दरोक्ते

६ तालभेदे पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्ग¦ m. (-र्गः) One of the ten principal Munis or saints, a son of BRAHMA. f. (गार्गी) Wife of GARGA. E. गृ to sprinkle, ग Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्गः [gargḥ], 1 N. of an old sage, one of the sons of Brahmā.

A bull.

An earth-worm. (-pl.) The descendants of Garga.

A kind of musical pause or time. -Comp. -संहिता a book on astronomy written by गर्गाचार्य.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्ग m. N. of an old sage (descendant of भरद्-वाजand अङ्गिरस्, author of the hymn RV. vi , 47 )

गर्ग m. of an astronomer AV. Paris3. (called " the old one " , वृद्ध-) MBh. ix , 2132 ff. VarBr2S.

गर्ग m. of a physician

गर्ग m. of a teacher of law

गर्ग m. of a son([ Hariv. 1732 BrahmaP. ; or of a grandson VP. MatsyaP. BhP. ix , 21 , 1 and 19 ]) of king वितथ

गर्ग m. a bull L.

गर्ग m. an earth-worm L.

गर्ग m. (in music) a kind of measure

गर्ग m. = -त्र्य्-अहVait. xli , 2

गर्ग m. pl. ( Pa1n2. 2-4 , 64 ) the descendants of गर्गKa1t2h. xiii , 12 A1s3vS3r. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of (Bhuva) Manyu and father of शिनि, (Chini). M. ४९. ३६: Vi. IV. १९. २१-23.
(II)--the Purohita of यादवस्. Urged by Vasudeva, he went to the Vraja of Nanda who welcomed him as befitted a Guru, praising him as the great author of ज्योतिष s4a1stra. Requested by Nanda to do नाम सम्स्कार to कृष्ण and राम without कंश's knowledge, he did so and returned to his place. फलकम्:F1:  भा. X. 8. 1-२०. Vi. II. 5. २६: V. 6. 8. 9.फलकम्:/F He held कृष्ण and राम to be divine incarnations. फलकम्:F2:  भा. X. ४६. २३.फलकम्:/F He informed Nanda that कृष्ण was the son of Vasudeva and an अम्श of नारायण. फलकम्:F3:  Ib. २६. १५-23.फलकम्:/F He officiated at उपनयन सम्स्कारस् of the two brothers. फलकम्:F4:  Ib. ४५. २६-29.फलकम्:/F He had also informed Mucukunda that नारायण was to be born on [page१-521+ २६] the earth as कृष्ण. फलकम्:F5:  Ib. ५१. ४५.फलकम्:/F He was invited for the राजसूय of युधिष्ठिर. फलकम्:F6:  Ib. ७४. 8.फलकम्:/F
(III)--an Angirasa and a मन्त्रकृत्. Br. II. ३२. १०७: M. १४५. १०१.
(IV)--the Purohita of Haiha. Br. III. २८. ३९.
(V)--a son of Pratardana. Br. III. ६७. ६९: वा. ९२. ६५.
(VI)--the preceptor of the seven sons of कौशिक who tended his cow, killed and made a meal of it in a famine. For this sin they were cursed to have five rebirths; no mar- riage alliance with बृहस्पति. M. २०. 3: १९६. २४.
(VII)--an author of architecture. M. २५२. 3.
(VIII)--a ऋत्विक् at ब्रह्मा's sacrifice. वा. १०६. ३५.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Garga^1 : m. (pl.): Name of a people.

Mentioned by Dhṛtarāṣṭra among the exploits of Kṛṣṇa who defeated them in battle along with Vatsas and Karūṣas (vatsagargakarūṣāṁś ca…ajayad raṇe) 7. 10. 15.


_______________________________
*1st word in left half of page p721_mci (+offset) in original book.

Garga^2 : m. (pl.): A class of sages (born in the line of Garga).

Mentioned along with the great sages Viśvāmitra and others (maharṣayaḥ) who appeared to Droṇa when he started fighting fiercely after hearing the news of Aśvatthāman's death; they all told him that it was time for him to lay down the weapon since the hour of his death had arrived; it did not behove Droṇa to do anything which would be more cruel than what he had already done (ta enam abruvan sarve droṇam…samayo nidhanasya te//nyasyāyudhaṁ raṇe droṇa…nātaḥ krūrataraṁ karma punaḥ kartuṁ tvam arhasi//) 7. 164. 88-90.


_______________________________
*2nd word in left half of page p721_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Garga^1 : m. (pl.): Name of a people.

Mentioned by Dhṛtarāṣṭra among the exploits of Kṛṣṇa who defeated them in battle along with Vatsas and Karūṣas (vatsagargakarūṣāṁś ca…ajayad raṇe) 7. 10. 15.


_______________________________
*1st word in left half of page p721_mci (+offset) in original book.

Garga^2 : m. (pl.): A class of sages (born in the line of Garga).

Mentioned along with the great sages Viśvāmitra and others (maharṣayaḥ) who appeared to Droṇa when he started fighting fiercely after hearing the news of Aśvatthāman's death; they all told him that it was time for him to lay down the weapon since the hour of his death had arrived; it did not behove Droṇa to do anything which would be more cruel than what he had already done (ta enam abruvan sarve droṇam…samayo nidhanasya te//nyasyāyudhaṁ raṇe droṇa…nātaḥ krūrataraṁ karma punaḥ kartuṁ tvam arhasi//) 7. 164. 88-90.


_______________________________
*2nd word in left half of page p721_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Garga is the name of a sage who is not mentioned in any of the Saṃhitās,[१] but his descendants, the Gargāḥ Prāvareyāḥ, are referred to in the Kāṭhaka Saṃhitā.[२] Garga himself does not occur till the Sūtra period.[३]

  1. The authorship of Rv. vi. 47 is attributed to Garga Bhāradvāja in the Anukramaṇī.
  2. xiii. 12. Cf. Weber, Indische Studien, 3, 374.
  3. Garga-trirātra, Garga-tryaha, a three-night or three-day feast of Garga. See Āśvalāyana Srauta Sūtra, x. 2;
    Śāṅkhāyana Śrauta Sūtra, xvi. 22. 2;
    Kātyāyana Śrauta Sūtra, xxiii. 2, 8.
"https://sa.wiktionary.org/w/index.php?title=गर्ग&oldid=499040" इत्यस्माद् प्रतिप्राप्तम्