चक्षुस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्षुः, [स्] क्ली, (चष्टे पश्यत्यनेनेति । चक्ष + “चक्षेः शिच्च ।” उणां । २ । १२० । इति उसिः स च शित् । शित्वात् ख्याञादेशाभावः ।) दर्शनेन्द्रियम् । तस्य ग्राह्यं उद्भूतरूपम् १ तद्बद्- द्रव्यम् २ पृथक्त्वम् ३ संख्या ४ विभागः ५ संयोगः ६ परत्वम् ७ अपरत्वम् ८ स्नेहः ९ द्रवत्वम् १० संख्यापरिमाणम् ११ योग्यवृत्ति- क्रिया १२ योग्यवृत्तिजातिः १३ योग्यवृत्तिसम- वायः १४ । अस्येन्द्रियसहकारिणः आलोकः उद्भूतरूपं महत्त्वम् । इति भाषापरिच्छेदः ॥ अस्याधिष्ठात्री देवता सूर्य्यः । इति श्रीभाग- वतम् । तत्पर्य्यायः । लोचनम् २ नयनम् ३ नेत्रम् ४ ईक्षणम् ५ अक्षि ६ दृक ७ दृष्टिः ८ । इत्यमरः । २ । ६ । ९३ ॥ अम्बकम् ९ दर्शनम् १० । इति हेमचन्द्रः ॥ तपनम् ११ । इति राजनिर्घण्टः ॥ विलोचनम् १२ दृशा १३ वीक्षणम् १४ प्रेक्षणम् १५ दैवदीपः १६ देव- दीपः १७ दृशिः १८ दृशी १९ । इति शब्द- रत्नावली ॥ * ॥ यथा, कर्म्मलोचने । “पाणिभ्यां न स्पृशेच्चक्षुश्चक्षुषी नैकपाणिना । चक्षुः परहिताकाङ्क्षी न स्पृशेदेकपाणिना ॥” मेषशृङ्गीवृक्षः । इति रत्नमाला ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्षुस् नपुं।

नेत्रम्

समानार्थक:लोचन,नयन,नेत्र,ईक्षण,चक्षुस्,अक्षि,दृश्,दृष्टि,गो

2।6।93।1।5

लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी। दृग्दृष्टी चास्रु नेत्राम्बु रोदनं चास्रमश्रु च॥

अवयव : नेत्रमलम्,नेत्रकनीनिका,अश्रुः,अक्षिलोमन्,नेत्रच्छदः

सम्बन्धि2 : अश्रुः,नेत्रप्रान्तः

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्षुस्¦ न॰ चक्ष--धातूनामनेकार्थत्वात् दर्शने करणे उसि।

१ नेत्रे तच्च चाक्षुषज्ञानसाधनमिन्द्रियभेदः अक्षिशब्दे

४५ पृ॰ दृश्यम् तस्य तैजसत्वं मुक्ता॰ समर्थितं यथा
“चक्षुस्तैजसं परकीयस्पर्शाद्यव्यञ्जकत्वे सति परकीयरूपव्यञ्जकत्वात् प्रदीपवत् प्रदीपस्य स्वीयस्पर्शव्यञ्जकत्वा-दाद्यं परकीयेति घटादेः स्वीयरूपव्यञ्चकत्वात् व्यभिचा-रवारणाय द्वितीयं परकीयेति अथवा प्रभायादृष्टान्तत्वसम्भवादाद्यं परकीयं न देयम्” चक्षुःसन्निर्कर्षे तथात्व-वारणाय द्रव्यत्वे सतीति वाच्यम्”। चक्षुषोऽधिष्ठातृदेवः[Page2843-a+ 38] सूर्य्यः।
“दिग्वातार्क प्रचेतोश्वीत्यादि” शा॰ ति॰ उक्तेः।

२ तेजसि च। सूर्य्यश्चक्षुषे” ताण्ड॰ ब्रा॰। चक्षुषेतेजसे” भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्षुस्¦ n. (-क्षुः) The eye. E. चक्ष् to speak, and करणे उसि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्षुस् [cakṣus], a. [चक्ष् करणे उसि Uṇ.2.118] Seeing. -n.

The eye; दृश्यं तमसि न पश्यति दीपेन विना सचक्षुरपि M.1.9; कृष्णसारे ददच्चक्षुः Ś.1.6; cf. words like घ्राणचक्षुस्, ज्ञानचक्षुस्, नयचक्षुस्, चारचक्षुस् &c.

Sight, look, vision, the faculty of sight; चक्षुरायुश्चैव प्रहीयते Ms.4.41,42.

Light, clearness.

Lustre, splendour. -Comp. -गोचर a. visible, being within the range of the eye. -ग्रहणम् morbid affection of the eye. -दानम् the ceremony of anointing the eyes of an image at the time of consecrating it. -पथः the range of sight, the horizon. -बन्धः blinding the sight; Vās.67. -मलम् the excretion of the eyes. -रागः (चक्षूरागः)

redness in the eyes.

'eye-love', love or liking as expressed by an exchange of glances; पुरश्चक्षूरागस्तदनु मनसो$नन्यपरता Māl. 6.15; चक्षूरागः कोकिलेषु न परकलत्रेषु K.41 (where the word has sense 1 also). -रोगः (चक्षूरोग) a disease of the eye.

विषयः the range of sight, ken, presence, visibility; चक्षुर्विषयातिक्रान्तेषु कपोतेषु H.1; Ms.2.198.

an object of sight, any visible object.

the horizon.-श्रवस् m. a serpent; तमाशु चक्षुःश्रवसां समूहं मन्त्रेण तार्क्ष्यो- दयकारणेन -श्रुति m. (= -श्रवस्) गोभिः कण्ठतटस्य हृष्यति पुरो दृक्पश्य चक्षुःश्रुतेः Rāj. T.5.1; Ki.16.42; इति स्म चक्षुःश्रवसां प्रियानले स्तुवन्ति निन्दन्ति हृदा तदात्मनः N.1.28. -हन् a. who kills the enemy by the mere glance; सेवे चक्षुर्हणः पार्थानुग्र- वीर्यप्रतापिनः Mb.3.233.22.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्षुस् mfn. seeing RV. ii , 39 , 5

चक्षुस् mfn. x AV. v , 24 , 9 ; x , 10 , 15

चक्षुस् m. N. of a मरुत्Hariv. 11545

चक्षुस् m. of a ऋषि(with the patr. मानव, author of RV. ix , 106 , 4-6 ) RAnukr.

चक्षुस् m. of another ऋषि(with the patr. सौर्य, author of RV. x , 158 ) ib.

चक्षुस् m. of a son of अनुBhP. ix , 23 , 1

चक्षुस् f. N. of a river BhP. v , 17 , 6 f.

चक्षुस् n. light , clearness RV. SV.

चक्षुस् n. the act of seeing( dat. inf. = क्षसे) AV. xviii , 3 , 10

चक्षुस् n. aspect RV. x , 87 , 8

चक्षुस् n. faculty of seeing , sight RV. AV. TS. ii , v AitBr. ii , 6 S3Br. x , xiv Mn. etc.

चक्षुस् n. a look RV. AV. iv , 9 , 6

चक्षुस् n. the eye RV. etc. (often ifc. See. अ-, अ-घोर-, अ-दब्ध-, etc. )

चक्षुस् n. प्रजापतेस् त्रीणि चक्षूंषि, " the 3 eyes of प्रजा-पति" , N. of a सामन्A1rshBr.

चक्षुस् n. मित्रा-वरुणयोश् चक्षुः, " the eye of मित्रand वरुण"(See. RV. vii , 61 , 1 ), another सामन्A1rshBr.

चक्षुस् n. = क्षुर्-बहलL.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


CAKṢUS I : A synonym of the Sun. (Ādi Parva, Chapter 1, Verse 42).


_______________________________
*3rd word in left half of page 167 (+offset) in original book.

CAKṢUS II : A tributary of river Gaṅgā. Starting from Viṣṇupāda (Svarga) the Gaṅgā falls into Devayāna and thence into the moon and after flooding the whole area it divides itself into four tributaries, viz., Sītā, Cakṣus, Alakanandā and Bhadrā and falls into Brahma- loka and flows in four directions. Of the four tributa- ries the river called Cakṣus falls on the peak of Mount Mālyavān and then flows through Ketumāla and falls into the western sea. The Gaṅgā which flows through India is a branch of the above-mentioned tributary, Alakanandā. (Devī Bhāgavata, Aṣṭama Skandha).


_______________________________
*4th word in left half of page 167 (+offset) in original book.

CAKṢUS III : A king born in the lunar dynasty. He was the son of King Anudruhyu. (Bhāgavata, Navama Skandha).


_______________________________
*5th word in left half of page 167 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Cakṣus, ‘eye.’ The ‘evil eye’ (ghoraṃ cakṣus) was well known in the Atharvaveda, which contains spells to counteract its influence.[१] As remedies against it are mentioned salve from Mount Trikakubh[२] and the Jaṅgiḍa plant.[३] In the wedding ceremony the wife is entreated not to have the evil eye (aghoracakṣus).[४] The structure of the eye, and its division into white (śukla), dark (kṛṣṇa), and the pupil (kanīn ikā) are repeatedly referred to in the later Brāhmaṇas.[५] The desease Alaji appears to have been an affection of the eyes.

  1. ii. 7;
    xix. 45, are so employed in the ritual.
  2. Av. iv. 9, 6.
  3. Av. xix. 35, 3.
  4. Pāraskara Gṛhya Sūtra, i. 4;
    Śāṅkhāyana Gṛhya Sūtra, i. 16.
  5. Śatapatha Brāhmaṇa, xii. 8, 2, 26;
    Jaiminīya Brāhmaṇa, i. 254. 324;
    Jaiminīya Upaniṣad Brāhmaṇa, i. 26, 1;
    34, 1;
    Bṛhadāraṇyaka Upaniṣad, ii. 2, 2;
    Aitareya Āraṇyaka, ii. 1, 5, etc. So the man (puru 1) in the eye is repeatedly mentioned: Chāndogya Upaniṣad, i. 7, 5;
    iv. 15, 1;
    Bṛhadāraṇyaka Upaniṣad, ii. 3, 5;
    iv. 2, 2;
    v. 5, 2. 4, etc.;
    Jaiminīya Upaniṣad Brāhmaṇa, i. 27, 2. The Bṛhadāraṇyaka Upaniṣad, ii. 2, 3, adds the water (āpaḥ) in the eye, the upper and the lower lids (vartanī), and seven red lines (lohinyo rājayaḥ).

    Cf. Weber, Indische Studien, 13, 149.
"https://sa.wiktionary.org/w/index.php?title=चक्षुस्&oldid=473395" इत्यस्माद् प्रतिप्राप्तम्