तित्तिर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तित्तिरः, पुं, (तित्ति इति शब्दं राति ददातीति । रा + “आतोऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।) तित्तिरिपक्षी । इति शब्दरत्नावली ॥ (यथा, महाभारते । ५ । ९ । ३८ । “निकृत्तेषु ततस्तेषु निष्क्रामन्ति शिरःस्वथ । कपिञ्जलास्तित्तिराश्च कलविङ्काश्च सङ्घशः ॥” अस्य गुणाः । यथा, -- “तथैव तित्तिरो वृष्यो मेधाग्निबलवर्द्धनः । सर्व्वदोषहरो बल्यो लावकैः समतागुणैः ॥ कृष्णगौरावभेदाश्च श्रेष्ठो गौरश्च तित्तिरः । तृतीयस्तित्तिरोऽन्योऽपि सामान्यगुणलक्षणैः । सवातलोऽतिबलकृद्घनः किञ्चिद्रसायनः ॥” इति हारीते प्रथमे स्थाने ११ अध्याये ॥ जनपदविशेषः । तद्देशजाते बहुवचनान्तः । यथा, महाभारते । ६ । ४७ । ५० । “वाह्लीकास्तित्तिराश्चैव चोलाः पाण्ड्याश्च भारत ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तित्तिर¦ पुंस्त्री तित्ति इति शब्दं रौति रु--बा॰ ड। (तितिर) खगभेदे शब्दर॰। स्त्रियां जातित्वात् ङीष्।
“कपिञ्जलास्तित्तिराश्च कलविङ्काश्च सर्वशः”
“तस्माद्वक्त्रा-द्विनिष्पेतुस्तित्तिरास्तस्य पाण्डव!” भा॰ उ॰

८ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तित्तिर¦ m. (-रः) The francoline parridge: see the next. E. तित्ति इति शब्दं रौति रु-वा ड |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तित्तिर m. ( onomat. fr. the cry तित्ति)a partridge MaitrS. iii , 14 , 17 MBh. v , 267 ff. VP. iii , 5 , 12 (See. BhP. vi , 9 , 1 ff. )

तित्तिर m. pl. N. of a people MBh. vi , 2084.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tittira : m. (pl.): Name of a Janapada and its people.


A. Special feature: Famous for its horses (see


B. Epic events, No. 2);


B. Epic events:

(1) On the second day of war, the Tittira warriors, along with many others, were stationed at the right wing of the Krauñcāruṇavyūha (6. 46. 39; Krauñca 6. 47. 1) of the Pāṇḍavas (tittirāś caiva… ete janapadā rājan dakṣiṇaṁ pakṣam āśritāḥ) 6. 46. 50;

(2) On the eighth day of war, Irāvān confronted the cavalry of Śakuni and Hārdikya (Kṛtavarman) with his Tittira-bred horses which were swift, having the speed of wind, decorated with gold, provided with armour and wellequipped (ye cāpare tittirajā javanā vātaraṁhasaḥ) 6. 86. 4-5; for further description of horses see 6. 86. 15-16.


_______________________________
*2nd word in right half of page p734_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tittira : m. (pl.): Name of a Janapada and its people.


A. Special feature: Famous for its horses (see


B. Epic events, No. 2);


B. Epic events:

(1) On the second day of war, the Tittira warriors, along with many others, were stationed at the right wing of the Krauñcāruṇavyūha (6. 46. 39; Krauñca 6. 47. 1) of the Pāṇḍavas (tittirāś caiva… ete janapadā rājan dakṣiṇaṁ pakṣam āśritāḥ) 6. 46. 50;

(2) On the eighth day of war, Irāvān confronted the cavalry of Śakuni and Hārdikya (Kṛtavarman) with his Tittira-bred horses which were swift, having the speed of wind, decorated with gold, provided with armour and wellequipped (ye cāpare tittirajā javanā vātaraṁhasaḥ) 6. 86. 4-5; for further description of horses see 6. 86. 15-16.


_______________________________
*2nd word in right half of page p734_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tittira, Tittiri, is the name of the partridge in the later Saṃhitās[१] and the Brāhmaṇas,[२] being presumably an onomatopoetic formation. The bird is described as having variegated plumage (bahu-rūpa). It is usually associated with the Kapiñjala and Kalaviṅka.

  1. Taittirīya Saṃhitā, ii. 5, 1, 2;
    v. 5, 16, 1;
    Maitrāyaṇī Saṃhitā, ii. 4, 1;
    Kāṭhaka Saṃhitā, xii. 10;
    Vājasaneyi Saṃhitā, xxiv. 30, 36. The form Tittira occurs in the Maitrāyaṇī Samhitā, iii. 14, 1.
  2. Śatapatha Brāhmaṇa, i. 6, 3, 5;
    v. 5, 4, 6;
    Jaiminīya Brāhmaṇa, ii. 154, 6 (Oertel, Transactions of the Connecticut Academy of Arts and Sciences, 15, 181).

    Cf. Zimmer, Altindisches Leben, 91;
    Schrader, Prehistoric Antiquities, 251.
"https://sa.wiktionary.org/w/index.php?title=तित्तिर&oldid=499976" इत्यस्माद् प्रतिप्राप्तम्