तिल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिल, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं- सकं-सेट् ।) ह्रस्वी । तेलति । इति दुर्गादासः ॥

तिल, क श स्निहि । इति कविकल्पद्रुमः ॥ (चुरां- तुदां च-परं-अकं-सेट् ।) स्निहि स्निग्धीभावे । क, तेलयति । श, तिलति तैलेनाङ्गम् । इति दुर्गादासः ॥

तिलः, पुं, (तिलति स्निह्यति तैलेन पूर्णो भवतीति । तिल + “इगुपधज्ञेति ।” ३ । १ । १३५ । इति कः ।) स्वनामख्यातशस्यम् । तत्पर्य्यायः । होम- धान्यम् २ पवित्रः ३ पितृतर्पणः ४ पापघ्नः ५ पूतधान्यम् ६ । इति राजनिर्घण्टः ॥ स्नेह- फलः ७ स्नेहफलपूरफलः ८ । अस्य गुणाः । रसे कटुत्वम् । तिक्तत्वम् । मधुरत्वम् । तुवर- त्वम् । गुरुत्वम् । विपाके कटुत्वम् । स्वादुत्वम् । स्निग्धत्वम् । उष्णत्वम् । कफपित्तकारित्वम् । बल्यत्वम् । केशहितत्वम् । हिमस्पर्शत्वम् । त्वच्यत्वम् । स्तन्यत्वम् । व्रणे हितत्वम् । दन्त्य- त्वम् । अल्पमूत्रकारित्वम् । ग्राहित्वम् । वात- घ्नत्वम् । अग्निमतिप्रदत्वञ्च । इति भावप्रकाशः ॥ वर्णकारित्वम् ॥ * ॥ “कृष्णः पथ्यतमः सितोऽल्पगुणदः क्षीणाःकिलान्ये तिलाः ॥” इति राजनिर्घण्टः ॥ अपि च । भावप्रकाशः । “कृष्णश्रेष्ठतमस्तेषु शुक्रलो मध्यमः सितः । अन्ये हीनतराः प्रोक्तास्तज्ज्ञैरक्तादयस्तिलाः ॥” तत्तैलगुणाः । अलङ्करत्वम् । केश्यत्वम् । मधु- रत्वम् । तिक्तत्वम् । कषायत्वम् । उष्णत्वम् । तीक्ष्णत्वम् । बलकारित्वम् । कफवातजन्तु- खर्जुव्रणकण्डूतिनाशित्वम् । कान्तिदत्वम् । वस्त्यभ्यङ्गपाननस्यकर्णाक्षिपूरणेषु हितत्वञ्च । इति राजनिर्घण्टः (तिलप्रतिग्रहनिषेधो यथा, ब्रह्मपुराणे । “ब्राह्मणः प्रतिगृह्णीयात् वृत्त्यर्थं साधुतस्तथा । अव्यश्वमपि मातङ्गतिललौहांश्च वर्ज्जयेत् ॥” तिलदाने फलमाह विष्णुः । “तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम् ॥” तथा महाभारते । “कल्यमुत्थाय यो विप्रः स्नातः शुक्लेन वाससा । तिलपात्रं प्रयच्छन् वै सर्व्वपापैः प्रमुच्यते ॥” शुद्धितत्त्वे । “प्रेतमुद्दिश्य यो दद्यात् हेमगर्भांस्तिलान्नृप ! । यावन्तस्ते तिलाः स्वर्गे तावत्कालं स मोदते ॥” सप्तमीं नवमीं पर्व्वकालञ्च त्यक्त्वा तिलतैलेना- ङ्गानि विमृक्ष्य स्नानं कर्त्तव्यम् । यथा, मार्क- ण्डेये । “सर्व्वकालं तिलैः स्नानं पुण्यं व्यासोऽब्रवीन्मनुः । श्रीकामः सर्व्वदा स्नानं कुर्व्वीतामलकैर्नरः । सप्तमीं नवमीञ्चैव पर्व्वकालञ्च वर्ज्जयेत् ॥” तिथितत्त्वे जन्मतिथिकृत्ये । “तिलोद्वर्त्ती तिलस्नायी तिलहोमी तिलप्रदः । तिलभुक् तिलवापी च षट्तिली नावसीदति ॥” रात्रौ तिलान्वितवस्तुमात्रं न भक्षयेत् । यथा, काशीखण्डे । “सर्व्वञ्च तिलसम्बद्धं नाद्यादस्तमिते रवौ ॥” तिलैस्तर्पणनिषेधस्तत्प्रतिप्रसवादिकञ्च तर्पण- शब्दे द्रष्टव्यम् ॥) तिलकालकः । यथा, -- “देवगुरुप्रसादेन जिह्वाग्रे मे सरस्वती । तेनाहं नृप जानामि भानुमत्यास्तिलं यथा ॥” इति कालिदासः ॥ (स्वल्पप्रमाणम् । तिलतुल्यत्वादस्य तथात्वम् । यथा, राजतरङ्गिण्याम् । ४ । ३२८ । “तिलं तिलं तं कृत्वा च चिक्षिपुर्दिक्षु सर्व्वतः । नगरान्निर्गतैः सैन्यैर्हन्यमानाः पदे पदे ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिल¦ गतौ भ्वा॰ पर॰ सक॰ सेट्। तेलति अतेलीत्। तितेल।

तिल¦ स्नेहे तु॰ पर॰ अक॰ अनिट्। तिलति अतेलीत्। तितेल।

तिल¦ स्नेहे चुरा॰ उभ॰ अक॰ सेट्। तेलयति ते अतीतिलत् त।

तिल¦ पु॰ तिल--क। स्वनामख्याते शस्यभेदे। भावप्र॰ तद्गुणाद्युक्तंयथा
“तिलः कृष्णः सितो रक्तः सवर्ण्योऽल्पतिलः स्मृतः। तिलो रसे कटुस्तिक्तो मधुरस्तुवरो गुरुः। विपाके क-टुकः स्वादुः स्निग्धोष्णः कफपित्तनुत्। बल्यः केश्योहिमस्पर्शस्त्वच्यस्तन्योव्रणे हितः। दन्त्योऽल्पमूत्रकृद्-ग्राही वातघ्नोऽग्निमतिप्रदः। कृष्णः श्रेष्ठतमस्तेषु शु-क्रलो मध्यमः सितः। अन्ये हीनतराः प्रोक्तास्तज्ज्ञै-रक्तादयस्तिलाः”। तिलप्रतिग्रहनिषेधमाह ब्रह्मपुराणम्
“ब्राह्मणः प्रति-गृहणीयात् वृत्त्यर्थं साधुतस्तथा। अव्यश्वमपि मातङ्ग-तिललौहांश्च वर्जयेत्” तिलदाने फलमाह विष्णुः।
“तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम्”। महाभारते
“कल्यमुत्थाय यो विप्रः स्नातः शुक्लेन वाससा। तिल-पात्रं प्रयच्छन् वै सर्वपापैः प्रमुच्यते”। श॰ त॰ स्मृतिः
“प्रेतमुद्दिश्य यो दद्यात् हेमगर्भांस्तिलान्नृप!। याव-न्तस्ते तिलाः स्वर्गे तावत्कालं स मोदते”। सप्तम्यादिवर्जंतिलैः सदा स्नानं कर्त्तव्यमाह मार्कण्डेयः
“सर्वकालं तिलैःस्नानं पुण्यं व्यासोऽब्रवीन्मुनिः। श्रीकामः सर्वदा स्नानंकुर्वीतामलकैर्नरः। सप्तमीं नवमीं चैव पर्वकालञ्च वर्ज-येत्” जन्मतिथौ तिलनिष्पाद्याः षड्व्यापाराः कार्य्याःयथाह ति॰ त॰
“तिलोद्वर्त्ती तिलस्नायी तिलहोमीतिलप्रदः। तिलभुक् तिलवापी च षट्तिली नावसी-दति” कालविशेषे तिलतर्पणनिषेधः गङ्गादौ च सर्वदानिषिद्धदिनेऽपि तिलतर्पणकार्य्यता च तर्पणशब्दे

३२

५८ पृ॰ उक्ता। रात्रौ तिलसंबद्धवस्तुमात्रस्याभक्ष्यता
“सर्वञ्चतिलसंबद्धं नाद्यादस्तमिते रवौ” काशी॰
“तिलाश्चम्पकसं-श्लेषात् प्राप्नु वन्त्यधिवासताम्” कामन्दकी॰
“विक्रीणातितिलैस्तिलान्” पञ्चत॰।

२ तिलतुल्ये स्वल्पप्रमाणे च
“तिलं तिलं समादाय रत्नामां यद्विनिर्मिता। तिलो-त्तमेति तत्तस्या नाम चक्रे पितामहः” भा॰ आ॰

७९

९६ श्लो॰।

३ तिलाकारे देहस्थे (तिल) ख्यातेतिलकालके च
“देवगुरुप्रसादेन जिह्वाग्रे मे सरस्वती। तेनाहं नृप! जानामि भानुमत्यास्तिलं यथा” कालिदासः। [Page3303-b+ 38] तिलस्य विकारः अण्। तैल तिलनिर्यासे तिलस्नेहेतिलसदृशवस्तुजाते स्नेहे च
“अदुष्टं सार्षपं तैलं यत्तैलंपुष्पवासितम्। अदुष्टं पक्वतैलञ्च स्नानाभ्यङ्गेषु नित्यशः” तिथित॰। पर्वणि तन्निषेधमाह
“स्त्रीतैलमांससंभोगी-विण्मूत्रनरकं व्रजेत्” ति॰ त॰ एवमन्यदिनेऽपि तैलनिषेधःस्मृतौ दृश्यः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिल¦ r. 1st cl. (तेलति) To go. r. 6th cl. (तिलति) and 10th cl. (तेलयति-ते)
1. To be unctuous or greasy.
2. To oil or anoint. E. भ्वा० प० सक० सेट् | तुदा० प० अक० अनिट् | चुरा० उभ० अक० सेट् |

तिल¦ m. (-लः)
1. A plant bearing an oily seed; the oil and seed being both much used in Oriental cooking, (Sesamum orientale.)
2. A mole or spot, compared to a seed of sesamum.
3. A small particle or portion. E. तिल् to be unctuous, affix क।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिलः [tilḥ], [तिल्-क्]

The seasamum plant; नासाभ्येति तिल- प्रसूनपदवीम् Gīt.1.

The seed of this plant; नाकस्मा- च्छाण्डिलीमाता विक्रीणाति तिलैस्तिलान् । लुञ्चितानितरैर्येन कार्यमत्र भविष्यति ॥ Pt.2.7.

A mole, spot.

A small particle, as much as a sesamum-seed; तिले तालं पश्यति 'makes mountains of molehills.' -Comp. -अन्नम् rice with sesamum seed. -अप्, -अम्बु, -उदकम् water with sesamum seed offered to the dead as a libation; एते यदा मत्सुहृदोस्तिलापः Bhāg.1.12.15; श्राद्धानि नो$धिभुजे प्रसभं तनूजैर्दत्तानि तीर्थसमये$प्यपिबत्तिलाम्बु Bhāg.7.8.45; Ś.3; तेषो दत्त्वा तु हस्तेषु सपवित्रं तिलोकदम् Ms.3.223. -उत्तमा N. of an Apsaras. -ओदनः, -नम् a dish of milk, rice and sesamum. -कठः sesamum powder (Mar. तिळकूट).-कल्कः dough made of ground sesamum. ˚जः oil-cake made of the sediment of ground sesamum.

कालकः a mole, a dark spot under the skin.

a disease of the penis, in which the fleshy parts become black and die off. -किट्टम्, -खलिः f., -खली, -चूर्णम् the caky sediment of sesamum after the oil is extracted; स्थाल्यां वैदूर्यमय्यां पचति तिलखलीमिन्धनैश्चन्दनाद्यैः Bh.2.1. -चतुर्थी The 4th day of the dark-half of Māgha. -तण्डुलकम् an embrace (so called because in it the two bodies are united together like rice mixed up with sesamum-seed).-तैलम् sesamum-oil; -द्वादशी The 12th day of a particular month (kept as a festival); तां रणस्वामिनं द्रष्टुं तिलद्वादश्यहे गताम् Rāj. T.5.395. -धेनुः f. sesamum made up in the form of a cow and offered as a present to a Brāhmaṇa. 'यावता वस्त्रेण कृत्स्ना धेनुराच्छादिता भवति तद्वस्त्र- पूरिततिलाः' is the another meaning given in the com.; भरणीषु द्विजातिभ्यस्तिलधेनुं प्रदाय वै Mb.13.64.35. -पर्णः turpentine. (-र्णम्) sandal-wood.

पर्णी the sandal tree.

frankincense.

turpentine. -पर्णिका, -पर्णि (र्ण)कम् sandal-wood. -पिच्चटम् Sweetmeat of sesamum powder and sugar; L. D. B. -पिञ्जः, -पेजः barren sesamum. -पीडः an oilman; स्नेहेन तिलवत्सर्वं सर्गचक्रे निपीड्यते । तिलपीडैरिव Mb.12.174.24. -भाविनी jasmine. -मयूरः a species of peacock. -रसः, -स्नेहः sesamum oil. -होमः a burnt offering of sesamum.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिल m. Sesamum indicum (its blossom is compared to the nose Gi1t. x , 14 Sin6ha7s. ; See. -पुष्प) , sesamum seed (much used in cookery ; supposed to have originated from विष्णु's sweat-drops Hcat. i , 6 , 137 and 142 ) AV. ( ल, xviii , 4 , 32 ) VS. S3Br. etc.

तिल m. a mole Ka1lid.

तिल m. a small particle MBh. etc.

तिल m. the right lung S3a1rn3gS. v , 42

तिल m. pl. N. of a ch. of PSarv. (See. कृष्ण-, चर्म-, षण्ढ-).

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tila denotes in the Atharvaveda[१] and later[२] the sesamum plant, and particularly its grains, from which a rich oil (Taila) was extracted. It is often[३] mentioned in connexion with Māṣa, ‘kidney bean.’ The Taittirīya Saṃhitā[४] attributes the bean and the sesamum to the winter (hemanta) and the cool (śiśira) seasons. The stalk of the sesamum plant (tila-piñjī,[५] til-piñja[६]) was used for fuel, and the seed was boiled in the form of porridge (tilaudana[७]) for food.

  1. ii. 8, 3;
    vi. 140, 2;
    xviii. 3, 69;
    4, 32.
  2. Taittirīya Saṃhitā, vii. 2, 10, 2;
    Maitrāyaṇī Saṃhitā, iv. 3, 2;
    Vājasaneyi Saṃhitā, xviii. 12;
    Śatapatha Brāhmaṇa, ix. 1, 1, 3, etc.
  3. Av. vi. 140, 2;
    Vājasaneyi Saṃhitā, loc. cit.;
    Bṛhadāraṇyaka Upaniṣad, vi. 3, 22;
    Chāndogva Upaniṣad, v. 10, 6, etc.
  4. Loc. cit.
  5. Av. ii. 8, 3.
  6. Av. xii. 2, 54.
  7. Bṛhadāraṇyaka Upaniṣad, vi. 4, 16;
    Śāṅkhāyana Āraṇyaka, xii. 8.

    Cf. Zimmer, Altindisches Leben, 240.
"https://sa.wiktionary.org/w/index.php?title=तिल&oldid=499986" इत्यस्माद् प्रतिप्राप्तम्