दाशतय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाशतय mf( ई)n. (fr. दश्)tenfold , belonging to the text of RV. (consisting of 10 मण्डलs) RV. Pra1t. xvii , 25

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dāśataya, ‘belonging to the (Rigveda text) divided into ten (books),’ is an epithet of Adhyāya, ‘section,’ in the Nidāna Sūtra.[१] The feminine form of the word is also found in the Kauṣītaki Brāhmaṇa[२] and later[३]

  1. ii. 11 (Indische Studien, 1, 45)
  2. viii. 7.
  3. Ṛgveda Prātiśākhya, xvi. 54;
    xvii. 30;
    Śāṅkhāyana Śrauta Sūtra, xii. 2, 16, 22, etc.;
    Baudhāyana Śrauta Sūtra, xxvi. 13;
    xxvii. 4, etc.
"https://sa.wiktionary.org/w/index.php?title=दाशतय&oldid=473636" इत्यस्माद् प्रतिप्राप्तम्