दुन्दुभि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुन्दुभिः, पुं, (दुन्दु इत्यव्यक्तशब्देन भातीति । भा + बाहुलकात् किः ।) बृहड्ढक्का । तत्- पर्य्यायः । भेरी २ आनकः ३ । इत्यमरः । १ । ७ । ६ ॥ (यथा, महाभारते । १ । १२३ । ४६ । “आकाशे दुन्दुभीनाञ्च बभूव तुमुलः स्वनः ॥”) वरुणः । दैत्यभेदः । इति मेदिनो । भे, १६ । (दानवविशेषः । यथा, हरिवंशे । ३ । ८१ । “अभवन् दनुपुत्त्राश्च शतं तीव्रपराक्रमाः ।” “शङ्कुकर्णो विदारश्च गवेष्ठो दुन्दुभिस्तथा ॥”) रक्षोभेदः । वाद्यभेदः । इति शब्दरत्नावली ॥ विषम् । इति हेमचन्द्रः । २ । २०७ ॥ (कुकुर- वंशीयस्य अन्धकस्य पुत्त्रः । यथा, भागवते । ९ । २४ । २० । “अन्धकाद्दुन्दुभिस्तस्मादविद्योतः पुनर्व्वसुः ॥” क्रौञ्चद्बीपाधिपतेर्द्युतिमतः पुत्त्राणामन्यतमः । क्रौञ्चद्बीपस्य देशभेदश्च यथा, ब्रह्माण्डे ३६ अध्याये । “मुनिश्च दुन्दुभिश्चैव सुता द्युतिमतस्तु वै । तेषाञ्च नामभिर्देशाः क्रौञ्चद्बीपाश्रयाः स्मृताः ॥” “मुनेस्तु मुनिर्देशो वै दुन्दुभेर्दुन्दुभिः स्मृतः ॥” पर्व्वतविशेषः । यथा, मत्स्यपुराणे । १२१ । १३ । “स एव दुन्दुभिर्नाम श्यामपर्व्वतसन्निभः । शब्दमृत्यः पुरा तस्मिन् दुन्दुभिस्ताडितः सुरैः ॥” असुरविशेषः । यथा, रामायणे । ४ । ९ । ४ । “मायावी नाम तेजस्वी पूर्ब्बजो दुन्दुभेः सुतः । तेन तस्य महद्बैरं बलिनः स्त्रीकृतं पुरा ॥”)

दुन्दुभिः, स्त्री, अक्षः । पाशकः । इत्यमरः । ३ । ३ । १३५ ॥ अक्षे पाशकविषये दानविशेषो वित्ति इति ख्यातः । इति केचित् ॥ अक्षविन्दु- त्रिकद्वयम् । इति रभसः ॥ विन्द्वन्वितचतुष्पार्श्व- स्वर्णशृङ्गादिमयद्यूतोपकरणं पाशटी इति ख्याता । इति केचित् ॥ इति तट्टीकायां भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुन्दुभि पुं।

भेरी

समानार्थक:भेरी,दुन्दुभि,आनक

1।7।6।1।4

स्याद्यशः पटहो ढक्का भेरी स्त्री दुन्दुभिः पुमान्. आनकः पटहोऽस्त्री स्यात्कोणो वीणादि वादनम्.।

पदार्थ-विभागः : उपकरणम्,वाद्योपकरणम्

दुन्दुभि स्त्री।

अक्षः

समानार्थक:अक्ष,देवन,पाशक,दुन्दुभि,आकर्ष

3।3।136।1।1

स्याद्भेर्यां दुन्दुभिः पुंसि स्यादक्षे दुन्दुभिः स्त्रियाम्. स्यान्महारजते क्लीबं कुसुम्भं करके पुमान्.।

पदार्थ-विभागः : उपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुन्दुभि¦ पु॰ दुन्दु इत्यव्यक्तशब्देनोभति पूरयति उभ--पूरणेकि शक॰। वृहड्ढक्कायाम् अमरः।
“दुन्दुभे! त्वं सप-त्नानां थोषाद् हृदयकम्पनः” दुन्दुभिपूजामन्त्रः
“विजयदुन्दुभितामयुरर्णवाः” रघुः
“दुन्दुभिश्च तदा देवैस्ता-डितो देवकिङ्करैः” भा॰ अनु॰

२६ श्लो॰।

१ वरुणे

२ दैत्य-भेदे मेदि॰

३ राक्षसभेदे पु॰ शब्दर॰

४ विषे हेमच॰

५ पाशकेस्त्री अमरः स्वर्णशृङ्गादिमये चतुःपार्श्वो विन्दुयुक्ते द्यूतो-प्रकरणे (पाशटी) ख्याते

६ पदार्थे स्त्री

७ गन्धर्वीभेदे स्त्रीवा ङीष्।
“तेषां समक्षं गन्धर्वी दुन्दुर्भीं नाम ना-मतः। शशास वरदोदेवो गच्छ कार्यार्थसिद्धये। पिता-महवचः श्रुत्वा गन्धर्वी दुन्दुभी ततः। मन्थरा मानुषेलोके कुब्जानामाभवत्तदा” भा॰ व॰

३७

५ अ॰ दुन्दुभि-र्नामासुरभेदश्च मायाविनामासुरपिता तत्कथारामा॰ कि॰

९ सर्गे
“मायावी नाम तेजस्वी पूर्वजो दु-न्दुभेः सुतः। तेन तस्य महद्वैरं बालिनः स्त्रीकृतंपुरा”
“यदा तु दुन्दुभिं नाम दानवं महिषाकृतिम्। प्रतिकालयते बाली मलयं प्रतिपर्बतम्। तदा विवेशमहिषो मलयस्य गुहां प्रति। विवेश बाली तत्रापिमलयं तज्जिघांसया” रामा॰ कि॰

४६ अ॰

४ श्लो॰।
“दुन्दुभिं नामेति अत्र दुन्दुभिशब्देन तत्पुत्रोमायाविनामा दानव उच्यते तद्वृत्तान्तस्यैवाग्रे वक्ष्यमाणत्वात्
“मायावी नाम तेजस्वी दुन्दभेः पूर्वजः सुतः” इति प्रोक्तेस्तस्य तत् पुत्रत्वं पितुर्महिषाकारत्वात् तत्-पुत्रस्य तदाकारत्वमिति च वोध्यम्” तट्टीका

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुन्दुभि¦ m. (-भिः)
1. A sort of large kettle drum.
2. A name of VARUNA, regent of the ocean.
3. The name of a Daitya or demon.
4. A pair or couple. f. (-भिः-भी)
1. A die or dice.
2. Twice three spots on a dice, or a pair of dice, with three spots on each. E. दुन्दु imitative sound, and भा to utter, affix कि or द्यौ heave, उभ् to fill, and deriv, irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुन्दुभिः [dundubhiḥ], m. f.

A sort of large kettle-drum, drum; विजयदुन्दुभितां ययुरर्णवाः R.9.11. -m.

An epithet of Viṣṇu.

Of Kṛiṣṇa.

a kind of poison.

N. of a demon slain by Vāli. (When Sugrīva showed to Rāma the skeleton of this demon to show him how powerful Vāli was, Rāma kicked it with but a gentle force, and threw it many miles away).

N. of Varuṇa.

N. of the 56th year in the cycle of संवत्सरs.

(f.) A pair of three spots on a die. दुन्दुभिर्दैत्यभेदे च वाद्ये वर्षे त्रिकद्वये Nm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुन्दुभि mf. a sort of large kettledrum RV. Br. MBh. Ka1v. etc.

दुन्दुभि mf. a sort of poison L.

दुन्दुभि mf. N. of the 56th year in the Jupiter cycle of 60 years Var. Su1ryas.

दुन्दुभि mf. of कृष्णMBh. xii , 1511

दुन्दुभि mf. of वरुणL.

दुन्दुभि mf. of असुरs , a रक्षस्, a यक्षetc. R. Hariv. Katha1s.

दुन्दुभि mf. of a son of अन्धकand grandson of अनुetc. Pur.

दुन्दुभि f. a drum AV. vi , 38 , 4 (also भीMBh. iii , 786 )

दुन्दुभि f. N. of a गन्धर्वीMBh.

दुन्दुभि n. N. of a partic. वर्षin क्रौञ्च-द्वीपVP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the son of Andhaka and father of Daridyota (Aridyota-ब्र्। प्।). भा. IX. २४. २०.
(II)--a son of द्युतिमान्; a Janapada in क्रौञ्चद्वीप called after him; दुन्दुभिदेश. Br. II. १४. २३, २६; वा. ३३. २१, २३. Vi. II. 4. ४८.
(IV)--Mt. one of the seven hills of प्लक्ष- द्वीप where Dundubhi and the Asura चन्द्रमृत्यु were beaten by the Devas. Br. II. १८. ७५; १९. १०; Vi. II. 4. 7; वा. ४७. ७२; ४९. 9; ९६. १४५; M. १२२. १३.
(V)--one of the Danu's sons; a दानव. Br. III. 6. 4; वा. ६८. 4.
(VI)--a son of Maya and रम्भा. Br. III. 6. २९; वा. ६८. २८. [page२-099+ २५]
(VII)--a musical instrument whose sound causes death; used in the तारकामय. M. १७७. २६.
(VIII)--Mt. in शाकद्वीप; here the Devas once beat the drum, the sound of which caused death to Dundubhi and from thence took this name. M. १२२. १३-14.
(IX)--a son of सुतार, the Lord of the sacred द्वापर. वा. २३. १२१.
(X)--(Sata Dundubhi?) a son of Jambha. वा. ६७. ७८.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DUNDUBHI I : A terrible asura, son of Maya and brother of Māyāvī.

1) Birth. Dānavas were the offsprings of Kaśyapa, grandson of Brahmā and son of Marīci by his wife Danu, daughter of Dakṣaprajāpati. Maya, chief among the Dānavas earned great reputation as a unique archi tect. Once Maya attended a dance programme in devaloka where he fell in love with Hemā dancing with the deva-women. When the dance was over Maya told Hemā about his love for her. Hemā too had fallen in love with Maya. And they left the place in secret and reached the southern slope of the Himālayas where they built a beautiful city called Hemapura and they lived there. Ere long they-had two sons, Dundubhi and Māyāvī, both of them equally distinguished in prowess. Uttararāmāyaṇa).

2) Dundubhi's relati nship with Rāvaṇa. Maya did tapas for a daughter in the western plains of Mount Kailāsa. One of those days Pārvatī went out of Kailāsa to feed brahmins in celebration of the birthday of Subrah- maṇya. In the absence of Pārvatī a deva woman called Madhurā who had observed the Somavāravrata came to Kailāsa to salute Mahādeva (Śiva) who enjoyed her for some time. On her return to Śiva Pārvatī noticed ashes worn by him transferred to the breasts of Madhurā. Drawing the natural inference from this Pārvatī got angry and cursed Madhurā to be transform- ed into a frog. Then Śiva blessed her that she would regain her former self after twelve years and have a heroic husband. Madhurā who was thus turned into a frog fell into a well close to where Maya was engaged in tapas. And, after twelve years, the frog regained its former form and became Madhurā again. Maya, who saw her adopted her as daughter and brought her up as such calling her Mandodarī. Mandodarī became Rāv- aṇa’ wife and thus Dundubhi became the brother-in-law of Rāvaṇa.

3) Dundubhi grew up. The following is told about Dun- dubhi in Canto 11, Kiṣkindhā Kāṇḍa of Vālmīki Rāmā- yaṇa.

As beautiful and majestic as the peak of Mount Kailāsa, the heroic Dundubhi possessed the form of the buffalo. And, he had the strength of a thousand elephants. Proud and haughty over his own prowess and losing his head over the boon he had received from God, Dundu- bhi went to fight with the ocean, the lord of rivers. (It was Śiva who gave him boons. See M.B. Anuśāsana Parva, Chapter 11).

4) Fight with Bāli and death. Haughty almost to mad- ness over the unrivalled strength and prowess he got as the result of the boon, Dundubhi went about challeng- ing whomsoever he met for a fight. But none dared to accept the challenge. Then he went to the sea-shore and challenged Varuṇa, who, appearing on the crest of the waves said: “I am not strong and powerful enough to fight with you. Only Himavān can do that. So, please go north.”

Accordingly Dundubhi went north to Himavān and challenged him in great rage. Himavān clad in his neat and white apparel appeared and spoke in humble tones: “Oh mighty Dānava: I am not accustomed to fighting war. My job is only to arrange necessary conveni- ence to saints and sages. But, there is in southern India a very powerful monkey called Bāli, who is the King of Kiṣkindhā, and Bāli alone can combat with you.

And, Dundubhi accordingly went southward to Kiṣkin- dhā and challenged Bāli. Terrible as the dark clouds in the sky the dānava who possessed the body and horns of the buffalo--began roaring like hell at the tower gates of Kiṣkindhā, uprooting trees with his horn and tearing the earth with his hoofs. Disturbed by the noise Bāli along with his wife Tārā came out of the palace, and said to Dundubhi: “Look here, please, I am only a King of the monkeys. Why should you, who are so very strong smash my tower?” but, these soft words of Bāli only kindled Dundubhi's anger all the more and his challenges became the fiercer. Then did Bāli, wearing the golden chain given by Indra, rush forth to engage Dundubhi in mortal duel in which the former began gaining more and more strength while the latter got wea- ker and weaker. Dundubhi took to flight in the skies to save his life. But, the moon dawned then and in the moonlight Bāli and his brother Sugrīva followed Dun- dubhi, who entered a terrible cave covered by something like a forest of grass. After stationing Sugrīva at the opening of the cave Bāli followed Dundubhi into the cave. Sugrīva waited there one year for the return of Bāli from the cave when one day he witnessed foaming blood flow out of the mouth of the cave, and mistakenly believing that Bāli was dead he closed the mouth of the cave with a huge stone and returned home. But, Bāli, who had by then killed Dundubhi kicked off the stone and came out of the cave and followed Sugrīva in a rage. From that day onwards Śugrīva lived at the Ṛṣya- mūka mountain where Bāli had no admission. (Vālmīki Rāmāyaṇa, Kiṣkindhā Kāṇḍa, Cantos 9, 11, 46).

5) Curse on Bāli due to the blood of Dundubhi. During Bāli's duel with Dundubhi blood from the body of the latter spurted out to the skies, and it also fell in the hermitage of Mataṅga at Ṛṣyamūka where the sage Mataṅga was performing tapas. Angered at this the sage cursed him whoever he might be, who was responsible for blood falling in his āśrama, with death by his head getting broken if he mounted Ṛṣyamūka. Sugrīva took shelter there because of this curse on Bāli. (Vālmīki Rāmāyaṇa, Kiṣkindhā Kāṇḍa, Canto 11)


_______________________________
*7th word in left half of page 253 (+offset) in original book.

DUNDUBHI II : See under Mantharā.


_______________________________
*1st word in left half of page 254 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dundubhi, apparently an onomatopoetic word, means ‘drum,’ as used in both war and peace. It is often mentioned from the Rigveda[१] onwards.[२] A special sort of drum was the ‘earth drum,’ made by digging a hole in the ground and covering it with a hide. This was employed in the Mahāvrata, a rite performed at the winter solstice, for the purpose of driving away influences hostile to the return of the sun.[३] A ‘drumbeater’ is included in the list of sacrificial victims at the Puruṣamedha or ‘human sacrifice.’[४]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुन्दुभि स्त्री.
(पु.) वाजपेय में प्रयुक्त होने वाला एक प्रकार का बृहत् नगाड़ा, आप.श्रौ.सू. 18.4.4; महाव्रत में, 21.18.1, यहाँ एक भूमि-दुन्दभि का निर्माण भूमि में बनाये गये बिल में, आधा वेदि के अन्दर एवं आधा वेदि के बाहर (इस प्रकार) चमड़े के एक टुकड़े को लगाकर किया जाता है। दुन्दुभि बजाने की छड़ी के रूप में बैल की पूंछ का प्रयोग किया जाता है, आप.श्रौ.सू. 21.18.2-3.

  1. i. 28, 5;
    vi. 47, 29. 31.
  2. Av. v. 20, 1 et seq.;
    21, 7;
    31, 7;
    vi. 38, 4;
    xii. 1, 41;
    Taittirīya Brāhmaṇa, i. 3, 6, 2;
    Śatapatha Brāhmaṇa, v. 1, 5, 6;
    dundubhya, ‘connected with the drum,’ Vājasaneyi Saṃhitā, xvi. 35.
  3. Kāṭhaka Saṃhitā, xxxiv. 5 (Indische Studien, 3, 477);
    Śāṅkhāyana Śrauta Sūtra, xvii. 14, 11;
    Aitareya Āraṇyaka, v. 1, 5, with Keith's notes;
    Hillebrandt, Vedische Mythologie, 1, 148, n. 2;
    Friedlaender, Śāṅkhāyana Āraṇyaka, 29, 45.
  4. Taittirīya Brāhmaṇa, iii. 4, 13, 1 (not in the Vājasaneyi Saṃhitā). Cf. Bṛhadāraṇyaka Upaniṣad, ii. 4, 6.

    Cf. Zimmer, Altindisches Leben, 289;
    and for the epic drum in battle, Hopkins, Journal of the American Oriental Society, 13, 318.
"https://sa.wiktionary.org/w/index.php?title=दुन्दुभि&oldid=500283" इत्यस्माद् प्रतिप्राप्तम्