धन्वन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धन्वन् पुं।

निर्जलदेशः

समानार्थक:मरु,धन्वन्

2।1।5।2।2

ऊषवानूषरो द्वावप्यन्यलिङ्गौ स्थलं स्थली। समानौ मरुधन्वानौ द्वे खिलाप्रहते समे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

धन्वन् नपुं।

धनुः

समानार्थक:धनुस्,चाप,धन्वन्,शरासन,कोदण्ड,कार्मुक,इष्वास

2।8।83।1।3

धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम्. इष्वासोऽप्यथ कर्णस्य कालपृष्ठं शरासनम्.।

अवयव : धनुषः_अन्त्यभागः,धनुर्मध्यम्,ज्या

वैशिष्ट्यवत् : धनुषः_शब्दः

वृत्तिवान् : धनुर्धरः

वैशिष्ट्य : धनुर्धरः

 : विष्णुचापः, शिवधनुः, कर्णधनुः, अर्जुनधनुः

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धन्वन्¦ पु॰ धवि--कनिन्।

१ अल्पोदकदेशे मरुदेशे अमरः। धन्वति शरोऽस्मात् अपादाने कनिन्।

२ चापे

३ स्थलमात्रेच मेदि॰।

४ आकाशे माधवः
“धन्वच्युत इषां न यामनि” ऋ॰

१ ।

१६

८ ।

५ । धन्वच्युतः आकाशच्युतः धन्वन्शब्दो-ऽन्तरीक्षस्य वचनः तेन तत्स्थमुदकं लक्ष्यते” भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धन्वन्¦ mn. (-न्वा-न्वं) A bow. m. (-न्वा) A country scantily supplied with water, a desert, a waste. n. (-न्वं) A firm spot, land, ground. E. धन्वि Sautra root, to go or move, (by or on which,) and कनिन् Una4di affix; also with अच् affix धन्व।

धन्वन्¦ m. (-न्वः) A medicinal plant, commonly called D'ha4miniya or D'hamin.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धन्वन् [dhanvan], m., n.

A dry soil, desert, waste: एवं धन्वनि चम्पकस्य सकले संहारहेतावपि Bv.1.31; Mb.1.175.5.

Shore, firm land.

The sky.

A bow; किमात्मभव- धन्वना यदि सुसंयुताः कुन्तलाः Mv.6.9. -Comp. -दुर्गम् a fort inaccessible on account of a surrounding desert; cf. Ms.7.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धन्वन् n. a bow RV. etc. ( esp. ifc. ; See. अस्थि-, उग्र-, क्षिप्र-etc. , and Pa1n2. 5-4 , 132 etc. Va1m. v , 2 , 67 )

धन्वन् n. rain-bow Ma1nGr2. i , 4

धन्वन् n. the sign of the zodiac Sagittarius Jyot.

धन्वन् n. (also m.) dry soil , shore( समुदस्य; See. धनु)

धन्वन् n. a desert , a waste RV. etc.

धन्वन् m. Alhagi Maurorum L.

धन्वन् m. N. of a country. BhP. (Cf. धनु, नुस्.)

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Dhanvan, ‘bow,’ is found frequently in the Rigveda[१] and later.[२] It also occurs in the compounds iṣu-dhanva, ‘bow and arrow,’[३] ājya-dhanva,[४] ‘having clarified butter for its bow,’[५] adhijya-dhanva, ‘bow with string fixed,’ etc. Cf. Dhanus.

2. Dhanvan, ‘desert,’ is repeatedly mentioned in the Rigveda[६] and later.[७] Death from thirst in the desert was not rare,[८] and the value of a spring in the desert was fully appreciated.[९] The great desert east of the Sindhu (Indus) and the Śutudrī (Sutlej) is possibly referred to in one hymn of the Rigveda.[१०]

  1. ii. 24, 8;
    33, 10;
    vi. 59, 7;
    75, 2;
    viii. 20, 2;
    ix. 69, 1;
    Nirukta, ix. 17.
  2. Av. i. 3, 9;
    iv. 4, 7;
    xi. 9, 1, etc.;
    Vājasaneyi Saṃhitā, xvi. 9, etc.
  3. Aitareya Brāhmaṇa, vii. 19;
    iṣudhanvin, Taittirīya Saṃhitā, v. 1, 2.
  4. Aitareya Brāhmaṇa, i. 25.
  5. Śatapatha Brāhmaṇa, ix. 1, 1, 6.
  6. ii. 38, 7;
    iii. 45, 1;
    iv. 17, 2;
    19, 7;
    33, 7;
    v. 53, 6;
    83, 10, etc. In i. 116, 4, the strand of the ocean (Samudra) is mentioned.
  7. Av. v. 13, 1;
    vi. 100, 1;
    vii. 41, 1, etc.
  8. Aitareya Brāhmaṇa, ii. 19.
  9. Rv. x. 4, 1. Cf. vi. 34, 4, etc.;
    Av. i. 6, 4;
    xix. 2, 2.
  10. x. 86, 20.

    Cf. Zimmer, Altindisches Leben, 47, 48.
"https://sa.wiktionary.org/w/index.php?title=धन्वन्&oldid=473702" इत्यस्माद् प्रतिप्राप्तम्