धुर्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धुर्¦ स्त्री धुर्व--क्विप् वा टाप्।

१ चिन्तायाम्,

२ रथाद्यग्रभागे,

३ यानमुखे

४ भारे च अमरः
“धुर्य्याणां च धुरो मोक्षम्” रघुः।

५ अग्रे न॰
“अपांशुलानां धुरि कीर्तनीया” रघुः।
“गौरिव गुरुणा नित्यं धूर्षु नियोज्यमानः” भा॰ आ॰

२३ अ॰
“तेन धूर्जगतो गुर्वी सचिवेषु निचिक्षिपे” रघुः। समासे अ समा॰
“न गर्दभा वाजिधुरां वहन्ति” मृच्छ॰।
“अत्रस्नुभिर्युक्तधुरं तुरङ्गैः” रघुः। नञ्समा॰ नअ समा॰।
“न मामधुरि राजेन्द्र! नियोक्तुं त्वमिहा-र्हसि” भा॰ व॰

३२ अ॰। अक्षस्य तु न अ समा॰। अक्षधूः।
“प्रतिगृह्याक्षधुरावनक्ति” का॰ श्रौ॰

३८ ।

३ ।

३२ ।

५ हिंसकेत्रि॰।
“दश धुरो दशयुक्तम् वहद्भ्याम्” ऋ॰

१० ।

९४ ।


“धुरोधूर्भिर्हिंसितृभिः तृतीयार्थे प्रथमा” भा॰ असंज्ञाया-मपि टावन्तस्य क्वचित् तत्पुरुषे ङ्यापोरिति ह्रस्वः।
“तार्क्ष्यं मारुतं रहोभिर्वाजिभि धुरवाहिभिः” भा॰ द्रो॰

९९ अ॰ भावे क्विप्।

६ पीडायां च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धुर्¦ f. (-धूः)
1. The fore part of a carriage, the pole or the path where the yoke is fixed.
2. Agitation, trembling.
3. Reflection, recollec- tion.
4. A spark of fire.
5. A burthen, a load.
6. A part, a portion.
7. Wealth.
8. A name of the Ga4nges. E. धुर्ब्ब hurt, affix क्विप्, and व rejected; also with टाप् added, धुरा |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धुर् [dhur], f. (Nom. sing. धूः)

A yoke (lit.); न गर्दभा वाजिधुरं वहन्ति Mk.4.17; अत्रस्नुभिर्युक्तधुरं तुरङ्गैः R.14.47.

(a) That part of a yoke which rests on the shoulder. (b) The foremost part of the pole where the yoke is fixed.

The pin at both ends of an axle for fastening the nave of the wheel.

The shaft or pole of a carriage.

A load, burden (fig. also); responsibility, duty, task; तेन धूर्जगतो गुर्वी सचिवेषु निचिक्षिते R.1.34;2.74;3.35;5.66; Ku.6.3; कार्यधुरं वहन्ति Mu.1.14; आप्तैरप्यनवाप्तपौरुषफलैः कार्यस्य धूरुज्झिता Mu.6.5; 4.6; Ki.3.5;14.6.

The foremost or highest place, van, front, top, head; अपांसुलानां धुरि कीर्तनीया R.2.2; धुरि स्थिता त्वं पतिदेवतानाम् 14.74; अविघ्नमस्तु ते स्थेयाः पितेव धुरि पुत्रिणाम् 1.91; धुरि प्रतिष्ठापयितव्य एव M.1.16; 5.16.

A finger.

Agitation, trembling.

Reflection.

A spark of fire.

Distress, affliction.

A part, portion, share.

Wealth.

N. of the Ganges. (धुरि कृ 'to place at the head or in front of'; किंवाभविष्यदरुणस्तमसां विभेत्तां तं चेत्सहस्रकिरणो धुरि नाकरि- ष्यत् Ś.7.4) -Comp. -गत (धूर्गत) a.

standing on the pole of a chariot.

standing at the head, chief, head, foremost. -जटिः (धूर्जटिः) an epithet of Śiva; धूर्जटिः पातु युष्मान् Ve.1.3. -धर (धूर्धर also धुरंधर) a.

bearing the yoke.

fit to be harnessed.

laden with good qualities or important duties.

chief, head, foremost, pre-eminent; कुलधुरंधरो भव V.5; गजानां पङ्कमग्नानां गजा एव धुरंधराः H.

(रः) a beast of burden.

a man of business.

a chief, head, leader.

an epithet of Śiva. -वह (धूर्वह) a

carrying or bearing a burden.

managing affairs. (-हः) a beast of burden; so धूर्वोढृ.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धुर् f. ( m. only MBh. xiii , 2876 ; nom. and stem before a cons. धूर्; fr. धृ)a yoke( fig. )burden , load RV. (v , 43 , 8?)etc. etc.

धुर् f. pole or shaft of a carriage ( esp. their forepart)

धुर् f. a peg , pin(See. अक्ष-)

धुर् f. top , summit , front , place of honour( loc. at the head , in front , in presence of) MBh. Ka1v. etc.

धुर् f. a finger L.

धुर् f. N. of 6 partic. verses of the बहिष्-पवमानShad2vBr. La1t2y.

धुर् f. ( रोः-शम्येor सामनीdu. , and राम् सामn. N. of सामन्s A1rshBr. )

धुर् f. (only L. )reflection , recollection

धुर् f. a spark of fire

धुर् f. part , portion

धुर् f. wealth

धुर् f. N. of the Ganges.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dhur in the Rigveda[१] and later[२] denotes, according to the St. Petersburg Dictionary, that part of the yoke which is placed on the shoulders of the animals drawing the chariot or cart, whence they are called dhūr-ṣāh, ‘yoke-bearing,’ in the Vājasaneyi Saṃhitā.[३] In one passage of the Rigveda[४] the sense is uncertain: Roth[५] takes it to mean the pin at either end of the axle (Akṣa) which goes through the nave of the wheel, and would thus be equivalent to Āṇi, and Oldenberg[६] seems to adopt the same view. Monier Williams[७] seems to think that ‘load’ is meant, but this is not probable. It is possible that Dhur has the sense of ‘pole,’[८] and then more generally still the pole and the axle together regarded as the drawing part of the chariot: this might explain the use in the doubtful passage of the Rigveda.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धुर् स्त्री.
(धुर्वी हिंसायाम्+क्विप्) हविस् अथवा सोम का वहन करने वाली गाड़ी का जुआ, जिसकी व्याख्या जुए के दोनों छोर के मध्य के अवकाश (जगह) के रूप में की गई है, आप.श्रौ.सू. 1.17.6 भाष्य (दर्श); 1०.28.1-2 (सोम) द्रष्टव्य-अक्षधुर, (बहु.) बहिष्पवमान की ऋचाएं जै.ब्रा. .99,1०7. (‘धूर्वी’ धातु से निष्पन्नता का प्रमाण ‘धूरसि धूर्व धूर्वन्तम् वा.सं. 1.8)।

  1. i. 84, 16;
    100, 16;
    134, 3;
    164, 19;
    ii. 18, 7;
    iii. 35, 2;
    v. 55. 6;
    vii. 34, 4, etc.
  2. Av. v. 17, 18;
    Aitareya Brāhmaṇa vi. 18;
    Satapatha Brāhmaṇa, i. 1, 2 10;
    4, 4, 13, etc.;
    Aitareya Āraṇyaka i. 5, 2 (the Dhur is the end), etc.
  3. iv. 33. Cf. Uara.
  4. v. 43. 8.
  5. St. Petersburg Dictionary, s.v., 2.
  6. Ṛgveda-Noten, 1, 339;
    Griffith. Hymns of the Rigveda, 1, 508. The akṣadhurau are mentioned in the Āpastamba Srauta Sūtra, xi. 6, 5;
    Kātyāyana Srauta Sūtra, viii. 3, 22. Cf. Caland and Henry. L'Agniṣṭoma, 31.
  7. Dictionary, s.v.
  8. Zimmer, Altindisches Leben, 246. Later, the word means the ‘end of the pole,’ a sense already found in the Aitareya Āraṇyaka (n. 2). This modification of meaning seems to be due to the fact that the yoke is at the end of the pole. See also Dhūrṣad.
"https://sa.wiktionary.org/w/index.php?title=धुर्&oldid=478799" इत्यस्माद् प्रतिप्राप्तम्