नपात्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नपात्¦ त्रि॰ न। पाति पा--रक्षणे शतृ नभ्राडित्यादिना पा॰नजः प्रकृतिभावः।

१ अरक्षके
“नपातो दुर्बहस्य मे” [Page3964-a+ 38] ऋ॰

८ ।

६५ ।

१२
“नपातो अरक्षकस्य” भा॰। नपात् शत्रन्तःइति सि॰ कौ॰ तेन स्वादौ नपान् नपान्तौ इत्यादिरूपम्। न पातयति पाति--क्विप्।

२ अपातके च अस्यनपात् नपातौ नपातः इति भेदः। तनूनपात् तनूर-क्षकः।

३ पुत्रे अपत्ये निरु॰। तस्य पुन्नामनरकनिरा-सकत्वेन पातनाभावहेतुत्वात् तथात्वम्।
“मनोर्नपातोअपसो दधन्विरे” ऋ॰

३ ।

६० ।


“मनोः नपातः पुत्राः” माधवः
“ऋषीणां नपादवृणीतायं यजमानः” यजु॰

२१ ।

६१
“हे ऋषीणां नपात् पुत्रः” वेददी॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नपात् [napāt], m.

A grandson (usually restricted to the Vedas), as in तनूनपात्.

A descendant, son.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नपात् m. (the former stem only in the strong cases and earlier lang. ; the latter in Class. , but acc. नप्तारम्appears in TS. and AitBr. )descendant , offspring , son (in this meaning esp. in RV. , e.g. अपां न्, ऊर्जो न्, दिवो न्, विमुचो न्etc. )

नपात् m. grandson (in later lang. restricted to this sense) RV. etc.

नपात् m. N. of one of the विश्वेदेवाs MBh. xiii , 4362

नपात् m. path of the gods (?) Mahi1dh. on VS. xix , 56

नपात् m. granddaughter (?) Un2. ii , 96 Sch.

नपात् f. ( त्री)granddaughter SVA1r. L. ([Prob. neither = न+ पत्( Un2. ii , 96 ) nor न+ पात्( Pa1n2. vi , 3 , 75 ) , and of very questionable connection with नभ्, or नह्; cf. Zd. napa1t , naptar ; Gk. ? ; Lat. nepo1t-em ; Angl.Sax. nefa ; H. Germ. ne0vo , ne0ve , Neffe.])

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Napāt in Vedic literature apparently has both the wider sense of ‘descendant,’[१] and the narrower one of ‘grandson’ in the Saṃhitās.[२] In the Brāhmaṇas the word seems hardly to have the sense of ‘descendant’ at all, while it denotes not only ‘grandson,’[३] but also ‘great-grandson’ in the sequence ‘sons, grandsons, great-grandsons’ (putrān, pautrān, naptṝn).[४] ‘Grandson’ is also expressed by Pautra (‘son's son’) in the Atharvaveda and later,[५] while the sense of ‘great-grandson’ is accurately conveyed as early as the Rigveda[६] by Pra-ṇapāt, used beside Napāt, ‘grandson.’ Naptī, the feminine, is practically limited to the Saṃhitās,[७] and denotes ‘daughter.’ The use in the Veda throws no light on the original use of the word.[८]

  1. It is equivalent to ‘son’ in a number of mythological epithets such as apāṃ napāt, ‘son of waters.’
  2. Rv. x. 10, 1, clearly ‘son’;
    vi. 20, 11, may be ‘grandson.’ Most passages, vi. 50, 15;
    vii. 18, 22;
    viii. 65, 12;
    102, 7;
    Vājasaneyi Saṃhitā, xxi. 61;
    Kāṭhaka Saṃhitā, xxii. 2, require ‘descendant.’
  3. As in Aitareya Brāhmaṇa, iii. 48;
    putra-naptāraḥ. ‘sons and grandsons.’ Cf. Nirukta, viii. 5.
  4. Aitareya Brāhmaṇa, vii. 10, 3;
    Āpastamba Śrauta Sūtra, x. 11, 5.
  5. Av. ix. 5, 30;
    xi. 7, 16;
    Aitarey Brāhmaṇa, vii. 10, 3;
    Taittirīya Brāhmaṇa, ii. 1, 8, 3.
  6. Rv. viii. 17, 13, with napāt.
  7. Rv. iii. 31, 1 (Nirukta, iii. 4);
    viii. 2, 42. Cf. i. 50, 9;
    ix. 9, 1;
    14, 5;
    69, 3;
    Av. i. 28, 4;
    ii. 14, 1;
    vii. 82, 6.
  8. Delbrück, Die indogermanischen Verwandtschaftsnamen, 403-405;
    Lanmann, Festgruss an Bo7htlingk, 77.
"https://sa.wiktionary.org/w/index.php?title=नपात्&oldid=500536" इत्यस्माद् प्रतिप्राप्तम्