पदि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पदि¦ पु॰ पद्यते पद--कर्मणि इन्। गन्तव्ये निरु॰
“पदिर्गन्तु-र्भवति यत् पद्यते” निरु॰



१८
“पदिमुत्सिनाति” ऋ॰



१२



२ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पदिः [padiḥ], Ved.

An animal moving with its feet.

A bird.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पदि m. (prob.) a kind of animal RV. i , 125 , 2 (a bird Mahi1dh. ; = गन्तुNir. v , 18 ).

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Padi is found once in the Rigveda,[१] where, according to the St. Petersburg Dictionary, the word probably designates some kind of animal. Yāska[२] explains it as equivalent to gantu, ‘a moving creature,’ but Durga[३] as meaning ‘bird.’ The passage may refer to catching the Padi in a net (? mukṣījā).[४]

  1. i. 125, 2.
  2. Nirukta, v. 18.
  3. In his commentary on Nirukta, loc. cit.
  4. Oldenberg, Ṛgveda-Noten, 1, 129;
    Zimmer, Altindisches Leben, 244.
"https://sa.wiktionary.org/w/index.php?title=पदि&oldid=473843" इत्यस्माद् प्रतिप्राप्तम्