पिञ्जूल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिञ्जूलम्, क्ली, (पिञ्जयतीति । पिजि + “खर्जि- पिञ्ज्यादिभ्य ऊरोलचौ ।” उणां ४ । ९० । इति ऊलच् ।) वर्त्तिका । इत्युणादिकोषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिञ्जूल¦ पु॰ पिजि--ऊलच्।

१ कुशवर्त्तिकायाम् उज्ज्वलद॰। संज्ञायां कन्। पिञ्जूलक

२ ऋषिभेदे ततः। उपका॰ गो-त्रप्रत्ययस्य बहुत्वे द्वन्द्वे अद्वन्द्वे च वा लुक्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिञ्जूल¦ n. (-लं) The wick of a lamp. E. पिजि to hurt, &c. Una4di aff. ऊलव्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिञ्जूल nf( ई). id. Br. Gr2S3rS.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Piñjūla denotes a ‘bundle’ of grass or stalks, especially of Darbha. The word is only found in the Brāhmaṇa style.[१]

  1. Kāṭhaka Saṃhitā, xxiii. 1;
    Aitareya Brāhmaṇa, i. 3;
    Kauṣītaki Brāhmaṇa, xviii. 8. It appears in the form of piñjula in Maitrāyaṇī Saṃhitā, iv. 8, 7;
    Pāraskara Gṛhya Sūtra, i. 15;
    of Puñjīla in Taittirīya Saṃhitā, vi. 1, 1, 7;
    2, 4, 3;
    Taittirīya Brāhmaṇa, i. 7, 6, 4;
    ii. 7, 9, 5.
"https://sa.wiktionary.org/w/index.php?title=पिञ्जूल&oldid=473917" इत्यस्माद् प्रतिप्राप्तम्