पिशित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिशितम्, क्ली, (पिंशति अवयवीभवतीति । पिश + “पिशेः किच्च ।” उणां । ३ । ९५ । इति इतन् स च कित् । यद्वा, पिश्यते स्मेति । क्तः ।) मांसम् । इत्यमरः । २ । ६ । ६३ ॥ (यथा, मार्कण्डेयपुराणे । २५ । १७ । “हासोऽस्थिसन्दर्शनमक्षियुग्म- मत्युज्ज्वलं तर्ज्जनमङ्गनायाः । कुचादि पीनं पिशितं घनं तत् स्थानं रतेः किं नरकं न योषित् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिशित नपुं।

मांसम्

समानार्थक:पिशित,तरस,मांस,पलल,क्रव्य,आमिष,पल

2।6।63।1।1

पिशितं तरसं मांसं पललं क्रव्यमामिषम्. उत्ततप्तं शुष्कमांसं स्यात्तद्वल्लूरं त्रिलिङ्गकम्.।

वृत्तिवान् : मांसविक्रयजीविः

 : शुष्कमांसम्, हृदयान्तर्गतमांसम्

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिशित¦ न॰ पिश--क्त।

१ मांसे अमरः।

२ जटामांस्यां स्त्री वाङीप् मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिशित¦ n. (-तं) Flesh. f. (-ता) Spikenard. m. (-तः)
1. A goblin.
2. A cannibal E. पिश् to be a component part, participial aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिशितम् [piśitam], [पिश्-क्त; Uṇ.3.95]

Flesh; कुत्रापि नापि खलु हा पिशितस्य लेशः Bv.1.15; R.7.5.

A small piece or part. -Comp. -अशनः, -आशः, -आशिन्, -भुज्m.

flesh-eater, a demon, goblin; (छायाः) संध्यापयोद- कपिशाः पिशिताशनानां चरन्ति Ś.3.26; Mb.3.142.37.

a man-eater, cannibal.

a wolf. -पिण्डः a piece of flesh. -प्ररोहः a fleshy excrescence.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिशित mfn. made ready , prepared , dressed , adorned AV.

पिशित n. (also pl. )flesh which has been cut up or prepared , any flesh or meat AV. etc.

पिशित n. a small piece AV. vi , 127 , 1.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Piśita in the Atharvaveda[१] and later[२] denotes raw flesh (of. Piśāca). In one passage of the Atharvaveda[३] the sense seems to be ‘small piece,’ ‘bit,’ but the St. Petersburg Dictionary suggests that Piśita here stands for piṣita, equivalent to piṣṭa (what is ‘pounded,’ then ‘particle’).

  1. v. 19, 5.
  2. Aitareya Brāhmaṇa, ii. 11;
    Kauśika Sūtra, xii. 8;
    xxxv. 18;
    xxxix. 14. etc.
  3. vi. 127, 1. Cf. Bloomfield, Hymns of the Atharvaveda, 531;
    Whitney, Translation of the Atharvaveda, 376.
"https://sa.wiktionary.org/w/index.php?title=पिशित&oldid=500958" इत्यस्माद् प्रतिप्राप्तम्