पुत्रिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुत्रिका स्त्री।

वस्त्रदन्तादिभिः_कृतपुत्रिका

समानार्थक:पाञ्चालिका,पुत्रिका

2।10।29।1।2

पाञ्चालिका पुत्रिका स्याद्वस्त्रदन्तादिभिः कृता। जतुत्रपुविकारे तु जातुषं त्रापुषं त्रिषु। पिटकः पेटकः पेटा मञ्जूषाथ विहङ्गिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुत्रिका¦ स्त्री पुत्री + स्वार्थे क।

१ कन्यायाम् शब्दर॰।

२ पुत्तल्यां

३ यावकतूले च मेदि॰। अपुत्रेण समयभेदेन

४ कृतायांसुतायां स्त्री। स च समयः तद्विभागादिश्च मनुनोक्तोयथा
“अपुत्रोऽनेन विधिना सुतां कुर्वीत पुत्रिकाम्। यदपत्यं भवेदस्यां तन्मम स्यात् स्वधाकरम्। अनेन तुविधानेन पुरा चक्रेऽथ पत्रिकाः। विवृद्ध्यर्थं स्वर्वशस्यस्वयं दक्षः प्रजापतिः। ददौ च दश धर्माय, कश्यपायत्रयोदश। सोमाय राज्ञे सत्कृत्य प्रीतात्मा सप्तविंश-तिम्। यथैवात्मा तथा पुत्र पुत्रेण दुहिता समा। तस्यामात्मनि तिष्ठन्त्यां कथमन्या धनं हरेत्”
“दोहित्रोह्यखिल रिक्थमपुत्रस्य पितुर्हरेत्। स एव दद्याद्द्वौपिण्डौ पित्रे मातामहाय च। पौत्रदौहित्रयोर्लोकेन विशेषोऽस्ति धर्म्तः। तयोर्हि मातापितरो सम्भूतौतस्य देहतः। पुत्रिकायां कृतायान्तु यदि पुत्रोऽनुजा-यत। समस्तत्र विभागः स्याज्ज्यंष्ठता नास्ति हिस्त्रियाः”
“मातुः प्रथमतः पिण्डं निर्वपेत् पुत्रिकासुतः। द्वितीयन्तु पितुस्तस्यास्तृतीयं तत्पितुःपितुः”। अधिकंपुत्रिकापुत्रशब्दे दृश्यम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुत्रिका f. a daughter ( esp. a -ddaughter appointed to raise male issue to be adopted by a father who has no sons) Mn. MBh. etc.

पुत्रिका f. a puppet , doll , small statue Bhartr2. Katha1s.

पुत्रिका f. ( ifc. = a diminutive ; See. असिखड्ग.)

पुत्रिका f. the cotton or down of the tamarisk W.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--an Apsaras. वा. ६९. 5.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Putrikā in the later literature[१] has the technical sense of the daughter of a man without sons, whom he gives in marriage on the express terms that her son shall perform the funeral rites for him, and be counted as his. The thing as well as the name is recognized by Yāska in the Nirukta,[२] and traced to the Rigveda.[३] But the passages in the Rigveda are of very uncertain meaning,[४] and in all probability do not refer to this custom at all.

  1. Mānava Dharma Śāstra, ix. 127 et seq.;
    Gautama Dharma Sūtra, xxviii. 20;
    Vasiṣṭha Dharma Sūtra, xvii. 17.
  2. iii. 5 ad fin.
  3. i. 124, 7. Cf. iii. 31, 1.
  4. Cf. Geldner, Vedische Studien, 3, 34;
    Rigveda, Kommentar, 48, 49;
    Oldenberg, Ṛgveda-Noten, 1, 239 et seq.;
    Roth, Nirukta,' Erlāuterungen, 27;
    Jolly, Recht und Sitte, 72, 73;
    Bṛhaddevatā, iv. 110. 111, with Macdonell's note;
    Keith, Journal of the Royal Asiatic Society, 1910, 924, 925;
    Jolly, Die Adoption in Indien, 32.
"https://sa.wiktionary.org/w/index.php?title=पुत्रिका&oldid=473949" इत्यस्माद् प्रतिप्राप्तम्