भैषज्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भैषज्यम्, क्ली, (भेषजमेवेति । भेषज + “अनन्ता- वसथेतिहभेषजाञ् ञ्यः ।” ५ । ४ । २३ । इति ञ्यः ।) औषधम् । इत्यमरः । २ । ६ । ५० ॥ (अस्य पर्य्यायो यथा, -- “भैषज्यं भेषजञ्चायुर्द्रव्यमगदमौषधम् ॥” इति वैद्यकरत्नमालायाम् ॥ “तदेव युक्तं भैषज्यं यदारोग्याय कल्पते ।” इति चरके सूत्रस्थाने द्वितीयेऽध्याये ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भैषज्य नपुं।

औषधम्

समानार्थक:भेषज,औषध,भैषज्य,अगद,जायु,पटु

2।6।50।2।3

अनामयं स्यादारोग्यं चिकित्सा रुक्प्रतिक्रिया। भेषजौषधभैषज्यान्यगदो जायुरित्यपि॥

 : वेणुजन्यौषधिविशेषः, शुण्ठीपिप्पलिमरीचिकानां_समाहारः, हरीतक्यामलकविभीतक्यां_समाहारः

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भैषज्य¦ न॰ भिषजः कर्म भेषज--स्वार्थे वा ष्यञ्।

१ औषपे भिष-जोऽपत्यं गर्गा॰ यञ्।

२ भिषजोऽपत्ये पुंस्त्री॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भैषज्य¦ n. (-ज्यं) A drug, a medicament. E. भेषज, ष्यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भैषज्यम् [bhaiṣajyam], [भिषजः कर्म, भेषज-स्वार्थे वा ष्यञ्]

Administering medicines, medical treatment.

A medicament, medicine, drug; सर्वस्नेहधान्यक्षारलवणभैषज्य ......... Kau. A. 2.4.22.

Healing power, curativeness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भैषज्य m. patr. fr. भिषज्, or भिषजg. गर्गा-दि( Ka1s3. )

भैषज्य n. curativeness , healing efficacy VS.

भैषज्य n. a partic. ceremony performed as a remedy for sickness Kaus3.

भैषज्य n. any remedy , drug or medicine (" against " gen. ) S3Br. Sus3r.

भैषज्य n. the administering of medicines etc. MW.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bhaiṣajya in the Śatapatha Brāhmaṇa (xii, 7. 1, 12) and the Nirukta (x. 7. 25) denotes ‘healing remedy’ or ‘medicine,’ like Bheṣaja.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=भैषज्य&oldid=474148" इत्यस्माद् प्रतिप्राप्तम्