मेखला

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेखला, स्त्री, (मीयते प्रक्षिप्यते कायमध्यभागे इति । मि + संज्ञायां खलः गुणश्च स्त्रियां टाप् । इत्यमरटीकायां भरतमतम् ।) स्त्रीकट्याभ- रणम् । चन्द्रहार गोट् इत्यादि भाषा ॥ (यथा, रघुवंशे । ८ । ६४ । “असमाप्य विलासमेखलां किमिदं किन्नरकण्ठि ! सुप्यते ॥”) तत्पर्य्यायः । काञ्ची २ सप्तकी ३ रसना ४ सारसनम् ५ । इत्यमरः । २ । ६ । १०८ ॥ काञ्चिः ६ रशना ७ कक्षा ८ रसनम् ९ रशनम् १० कक्ष्या ११ सप्तका १२ सारशनम् १३ । इति शब्दरत्नावली ॥ कलापः १४ । इति जटाधरः ॥ सारसनं स्त्रीकट्यां वस्त्रग्रन्थनम् । इति स्वामी ॥ केचित्तु । “एकयष्टिर्भवेत् काञ्ची मेखला त्वष्टयष्टिका । रसना षोडश ज्ञेया कलापः पञ्चविंशकः ॥” इति पठन्ति । इह त्वभेदात् पर्य्यायता । इति भरतः ॥ खड्गादिनिबन्धनम् । इत्यमरः । २ । ८ । ९० ॥ शिक्कनिका । चर्म्मरज्वादि । मुष्टि- दार्ढ्यार्थं उपर्य्यधो लौहबन्धः । इत्येके । इत्यपि भरतः ॥ * ॥ शैलनितम्बः । इति मेदिनी । ले, १२५ ॥ नर्म्मदानदी । इति शब्दरत्नावली ॥ पृश्निपर्णी । इति राजनिर्घण्टः ॥ * ॥ उपनयन- काले धारणीयमुञ्जनिर्म्मितसूत्रत्रयम् । यथा । अथैनं माणवकमाचार्य्यस्त्रिः प्रदक्षिणं त्रिवृत्त- मुञ्जमेखलां परिधापयन् मन्त्रद्वयं वाचयति । इति भवदेवभट्टः ॥ अपि च । गोभिलः । मुञ्ज- काशतासून्यो रसनाः । मुञ्जः शरः । तासूनः शणस्तद्भवा तासूनी । रसना मेखला । तथा च मनुः । “मौञ्जी त्रिवृत्समा श्लक्ष्णा कार्य्या विप्रस्य मेखला । क्षत्त्रियस्य च मौर्व्वीया वैश्यस्य शणतान्तवी ॥ मुञ्जालाभे तु कर्त्तव्या कुशाश्मन्तकवल्वजैः । त्रिवृता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव वा ॥” इति संस्कारतत्त्वम् ॥ अन्यच्च । “गर्भाष्टमेऽष्टमे वाब्दे स्वसूत्रोक्तविधानतः । दण्डी च मेखली सूत्री कृष्णाजिनधरो मुनिः ॥ मौञ्जी त्रिवृत्समा श्लक्ष्णा कार्य्या विप्रस्य मेखला । मौञ्ज्यभावे कुशेनाहुर्ग्रन्थिनैकेन च त्रिभिः ॥” इति कौर्म्म्ये उपविभागे ११ अध्यायः ॥ होमकुण्डोपरिमृद्घटितवेष्टनविशेषः । यथा, वशिष्ठपञ्चरात्रे । “यावान् कुण्डस्य विस्तारः खननं तावदिष्यते । हस्तैके मेखलास्तिस्रो वेदाग्निनयनाङ्गुलाः ॥ कुण्डे द्विहस्ते ता ज्ञेया रसवेदगुणाङ्गुलाः । चतुर्हस्ते तु कुण्डे ता वसुतर्कयुगाङ्गुलाः ॥” मेखला ब्रह्मचारिमेखलावत् कुण्डवेष्टिता मृद्- घटिता ताश्च खातदेशाद्बाह्ये एकाङ्गुलिरूपं कण्ठं परित्यज्य उच्छ्रायेण विस्तारेण चेत्यादि क्रमेण वेदाद्यङ्गुलाः एतद्विपरीतास्तन्त्रान्तरोक्ता व्यवहारविरुद्धाः । वेदाश्चत्वारः अग्नयस्त्रयः नयने द्वे रसाः षट् गुणास्त्रयः । वसुतर्कयुगानि अष्टषट्चत्वारि । पिङ्गलामतेऽपि । खाता- देकाङ्गुलं त्यक्त्वा मेखलानां विधिर्भवेत् । इति तिथ्यादितत्त्वे दुर्गोत्सवतत्त्वम् ॥ (यज्ञवेष्टन- सूत्रम् । यथा, श्रीमद्भागवते । ४ । ५ । १५ । “रुरुजुर्यज्ञपात्राणि तथैकेऽग्नीननाशयन् । कुण्डेष्वमूत्रयन् केचिद्विभिदुर्वेदिमेखलाः ॥” “मेखलाः सीमासूत्राणि ।” इति तट्टीकायां श्रीधरस्वामी ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेखला स्त्री।

स्त्रीकटीभूषणम्

समानार्थक:मेखला,काञ्ची,सप्तकी,रशना,सारसन,कक्ष्या

2।6।108।2।1

साक्षराङ्गुलिमुद्रा स्यात्कङ्कणं करभूषणम्. स्त्रीकट्यां मेखला काञ्ची सप्तमी रशना तथा॥

पदार्थ-विभागः : आभरणम्

मेखला स्त्री।

खड्गमुष्टिनिबन्धनम्

समानार्थक:मेखला

2।8।90।1।2

त्सरुः खड्गादिमुष्टौ स्यान्मेखला तन्निबन्धनम्. फलकोऽस्त्री फलं चर्म संग्राहो मुष्टिरस्य यः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेखला¦ स्त्री मि--खलच्।
“मेखला त्वष्टयष्टिका” उक्ते

१ स्त्री-कट्याभूषणभेदे अमरः। उपनयनकाले ब्रह्मचारिधार्य्येमौञ्ज्यादौ

२ कटीसूत्रे
“मौञ्जी त्रिवृत् समा श्लक्ष्णा कार्य्याविप्रस्य मेखला। क्षत्रियस्य च मौरीया वैश्यस्य शण-तन्तुजा” मनुः।

३ खड्गादर्मुष्ट्याधारणार्थे

४ उपर्य्यधो-भागेन बन्धे

५ शैलनितम्बे सेदि॰

६ नर्मदायां शब्दर॰

७ पृश्निपर्ण्याम् राजनि॰। होमकुण्डोपरिस्थे मृत्कृते

८ वेष्टनभेदे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेखला¦ f. (-ला)
1. A woman's girdle or zone.
2. A sword-knot, a string or chain fastened to the hilt, and in fighting bound round the wrist to secure the weapon.
3. A sword-belt.
4. The slope of a mountain.
5. The Narmada4 river.
6. The sacrificial string of a Bra4hmana when made of deer-skin.
7. A sort of figure, made on the four sides of the hole in which sacrificial fire is offered.
8. A triple zone or string worn round the loins by the three first classes; the girdle of the Bra4hmana should be of the fibres of the Munja or of Kus4a grass, that of the Kshetriya of a Mu4rva4, and that of the Vais4ya of a thread of the S4an4a, &c.
9. The girth of a horse.
10. The hips. E. मि to scatter, खलच् aff., deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेखला [mēkhalā], 1 A belt, girdle, waist-band, zone in general (fig. also); anything which girds or surrounds; मही सागरमेखला 'the sea-girt earth'; रत्नानुविद्धार्णवमेखलाया दिशः सपत्नी भव दक्षिणस्याः R.6.63; Ṛs.6.3.

Particularly, the girdle or zone of a woman; नितम्बबिम्बैः सदुकूलमेखलैः Ṛs. 1.4,6; R.8.64; मेखलागुणैरुत गोत्रस्खलितेषु बन्धनम् Ku.4.8.

The triple girdle worn by the first three castes; मौञ्जी त्रिवृत् समा श्लक्ष्णा कार्या विप्रस्य मेखला । क्षत्रियस्य तु मौर्वी ज्या वैश्यस्य शणतान्तवी ॥ Ms.2.42.

The slope of a mountain (नितम्ब); आमेखलं संचरतां घनानाम् Ku.1.5; Me.12.

The hips.

A sword-belt.

A sword-knot or string fastened to the hilt.

The girth of a horse.

N. of the river Narmadā.

The cords or lines drawn round an alter; विधिना विहिते कुण्डे मेखलागर्तवेदिभिः Bhāg.11.27.36. -Comp. -पदम् the hips. -बन्धः investiture with the girdle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेखला f. See. below.

मेखला f. a girdle , belt , zone (as worm by men or women , but esp. that worn by the men of the first three classes ; accord. to Mn. ii , 42 that of a Brahman ought to be of मुञ्ज[accord. to ii , 169 = यज्ञो-पवीतSee. ] ; that of a क्षत्रिय, of मूर्वा; that of a वैश्य, of शणor hemp , IW. p. 240 ) AV. etc.

मेखला f. etc.

मेखला f. the girth of a horse Katha1s.

मेखला f. a band or fillet L.

मेखला f. ( ifc. f( आ). )anything girding or surrounding(See. सागर-म्)

मेखला f. investiture with the girdle and the ceremony connected with it VarBr2S.

मेखला f. a sword-belt , baldric L.

मेखला f. a sword-knot or string fastened to the hilt L.

मेखला f. the cords or lines drawn round an altar (on the four sides of the hole or receptacle in which the sacrificial fire is deposited) BhP.

मेखला f. the hips (as the place of the girdle) L.

मेखला f. the slope of a mountain(See. नेतम्ब) Ka1lid.

मेखला f. a partic. part of the fire-receptacle Hcat.

मेखला f. Hemionitis Cordifolia L.

मेखला f. N. of the river नर्म-दा(prob. w.r. for मेकला) L.

मेखला f. of a place (?) Va1s. , Introd.

मेखला f. of various women Viddh. Katha1s.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a शक्ति. Br. IV. ३६. ७६. [page२-729+ २६]
(II)--the shrine of शार्ङ्गधर in Megha- kara. M. २२. ४१.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mekhalā denotes ‘girdle’ in the later Saṃhitās[१] and the Brāhmaṇas.[२] The Brahmacārin wore a girdle.[३]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेखला स्त्री.
1. ‘दीक्षित’ व्यक्ति द्वारा पहनी गई करधनी, आप.श्रौ.सू. 1०.9.13 (सोम-दीक्षा में यह ‘शर’ अथवा मुञ्ज से निर्मित होती है; यह = त्रिवृत = त्रिगुणित = तीन लड़ियों वाली, पर्याप्त लम्बी एवं दोनों छोरों पर पाश-युक्त होती है); 2. गार्हपत्य अगिन्-स्थान के लिए अभिप्रेत सत्ताईस अंगुल के व्यास से युक्त गोलाकार चिह्न की करधनी (घेरा) का काम करने वाली छः इन्च ऊँची दीवार; श्रौ.प.नि., पृ. 3.13-15; वैखा.श्रौ.सू. 1.3.7; पञ्चांगुलिविस्तारा मध्यमा चतुरङ्गुला (दक्षिणागिन्) वैखा.श्रौ.सू. 1.2 भी; अन्य प्रकार के लिए, का.शु.सू. 7.2०।

  1. Av. vi. 133, 1;
    Taittirīya Saṃhitā, i. 3, 3, 5;
    vi. 2, 2, 7;
    Kāṭhaka Saṃhitā, xxiii. 4;
    xxiv. 9;
    Maitrāyaṇī Saṃhitā, iii. 6, 7, etc.
  2. Śatapatha Brāhmaṇa, iii. 2, 1, 10;
    iv. 4, 5, 2;
    vi. 2, 2, 39, etc.
  3. In the Gṛhya Sūtras the girdle of the Brahmin is of Muñja, that of the Kṣatriya of a bowstring, and that of the Vaiśya of wool or hemp. See Āśvalāyana Gṛhya Sūtra, i. 19, 12, etc.
"https://sa.wiktionary.org/w/index.php?title=मेखला&oldid=479856" इत्यस्माद् प्रतिप्राप्तम्