यव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यवः, पुं, (यूयते अम्भसा इति । यु मिश्रणे + अप् ।) स्वनामख्यातशूकधान्यम् । तत्पर्य्यायः । सित- शूकः २ । इत्यमरः । २ । ९ । १५ ॥ शितशूकः ३ । इति शब्दरत्नावली ॥ मेध्यः ४ दिव्यः ५ अक्षतः ६ कञ्चुकी ७ धान्यराजः ८ तीक्ष्णशूकः ९ तुरग- प्रियः १० शक्तुः ११ महेष्टः १२ पवित्रधान्यम् १३ । तस्य गुणाः । कषायत्वम् । मधुरत्वम् । सुशीतलत्वम् । प्रमेहपित्तकफापहारकत्वञ्च । अशूकमुण्डयवगुणाः । बलप्रदत्वम् । वृष्यत्वम् । नृणां बहुवीर्य्यपुष्टिदत्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “यवः कषायमधुरो बहुवातशकृद्गुरुः । रूक्षः स्थैर्य्यकरः शीतो मूत्रमेदकफापहः ॥” इति राजवल्लभः ॥ * ॥ (अपि च । “यवः कषायो मधुरो हिमश्च कटुर्विपाके कफपित्तहारी । व्रणेषु पथ्यस्तिलवच्च नित्यं प्रबद्धमूत्रो बहुवातबर्च्चाः ॥ स्थैर्य्याग्निमेधा स्वरवर्णकृच्च स पिच्छिलः स्थूलविलेखनश्च । मेदो मरुत्तृढरणोऽतिरूक्षः प्रसादनः शोणितपित्तयोश्च ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यव पुं।

यवः

समानार्थक:शितशूक,यव,दीपक

2।9।15।2।5

पुंसि मेधिः खले दारु न्यस्तं यत्पशुबन्धने। आशुर्व्रीहिः पाटलः स्याच्छितशूकयवौ समौ॥

 : अपक्वयवः, भर्जितयवः

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यव¦ पु॰ यु--अच्।

१ स्वनामख्याते शूकधान्यभेदे अमरः।
“वसन्ते सर्वशस्यानां जायते पत्त्रशातनम्। मदमानाश्चतिष्ठन्ति यवाः कणिशशालिनः” इति मीमांसा। अङ्गु-लिस्थे यवाकारे

२ रेखाभेदे सामुद्रकम् तत् फलमुक्तं तत्रैव
“तर्जनीमूलसंपृक्तौ यवौ पुत्रार्थदा क्रमात्। मध्वमायांयवश्चैवाङ्गुष्ठेऽपूर्वधनप्रदः। मध्यमायां यदि यवो दृश्यतेच सुशोभनः। तदा{??}ञ्चितं द्रव्यं प्राप्नोत्यङ्गुष्ठके[Page4775-a+ 38] यवे। यस्यापि चक्रमङ्गष्ठे यवपूर्णञ्च दृश्यते। तदापितामहादीनामर्जितं लमते धनम्” इति सामुद्रकम्।

३ षट्सर्षपात्मके परिमाणभेदे शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यव¦ m. (-वः)
1. Barley, (Hordeum hexastichon.)
2. The measure of a barley-corn, considered as equal to six mustard seeds.
3. A mea- sure of length equal to one-eighth of an Angu4la.
4. A natural line across the thumb at the second joint, when it may be com- pared to a grain of barley, and supposed to indicate good fortune.
5. Speed, velocity.
6. A double convex lens. E. यु to join, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यवः [yavḥ], [यु-अच्]

Barley; यवाः प्रकीर्णा न भवन्ति शालयः Mk.4.17.

A barley-corn or the weight of a barleycorn; Ms.8.134.

A measure of length equal to 1/6 or 1/8 of an aṅgula.

A mark on the fingers of the hand resembling a barley-corn and supposed according to its position to indicate wealth, progeny, good fortune &c.; समग्रयवमच्छिद्रं पाणिपादं च वर्णवत् Rām.6.48.13.

The first half of a month; also याव.

N. of a particular astronomical Yoga.

Speed, velocity; cf. जव.

A double convex lens.

N. of an island. -Comp. -अङ्कुरः -प्ररोहः a shoot or blade of barley.

अग्रजः = यवक्षार.

N. of a plant (यवानि). -अन्नम् boiled barley.-अम्लजम् sour barley-gruel. -आग्रयणम् the first fruits of barley. -क्षारः, -आह्वः, -अपत्यम्, -नालजः, -जः salt-petre, nitre, nitrate of potash; सौवर्चलं यवक्षारं सर्जिकां च हरीतकीम् Śiva B.3.17. -क्षोदः, -चूर्णम्, -पिष्टम् barleymeal. -तिक्ता N. of a plant (शङ्खिनी). -द्वीपः the modern Jāvā island. -नालः a kind of cereal plant and its grain (Mar. जोंधळा).

फलः a bamboo.

spikenard.

the Kuṭaja tree.

the Plakṣa tree.

an onion. -मध्यः a kind of drum.

(ध्यम्, ध्यमम्) a kind of चान्द्रायण or lunar penance; एतमेव विधिं कृत्स्नमाचरेद् यवमध्यमे । शुक्लपक्षादिनियतश्चरंश्चान्द्रायणं व्रतम् ॥ Ms.11.217.

a measure of length. -लासः saltpetre, nitre. -शूकः, -शूकजः an alkaline salt prepared from the ashes of burnt barley-straw, nitre. -सुरम् malt-liquor, beer.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यव m. the first half of a month (generally in pl. ; accord. to Comm. = पूर्व-पक्षाः; also written याव) VS. S3Br. Ka1t2h.

यव mfn. (1. यु)warding off , averting AV. Ya1jn5.

यव m. barley (in the earliest times , prob. any grain or corn yielding flour or meal ; pl. barley-corns) RV. etc.

यव m. a barley-corn (either as a measure of length = 1/6 or 1/8 of an अङ्गुलVarBr2S. ; or as a weight = 6 or 12 mustard seeds = 1/2 गुञ्जाMn. Ya1jn5. )

यव m. any grain of seed or seed corn Bhpr.

यव m. (in palmistry) a figure or mark on the hand resembling a barley-corn (supposed to indicate good fortune) VarBr2S.

यव m. N. of a partic. astron. योग(when the favourable planets are situated in the 4th and 10th mansions and the unfavourable ones in the 1st and 7th) ib.

यव m. speed , velocity W. (prob. w.r. for जव); a double convex lens ib. [ cf. Zd. yava ; Gk. ? ; Lith. javai4.]

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the food of नैमिषेयस्; havis of, in a श्राद्ध. Br. I. 1. १५९; II. 7. १४४; ३२. १३; III. १४. ११; १९. 3; Vi. I. 6. २१, २४; II. १५. ३०. Vi. III. १६. 6; IV. १०. २४.
(II)--a measurement, eight times the यूका (s.v.) M. २५८. १८.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Yava in the Rigveda[१] appears to be a generic term for any sort of ‘grain,’ and not merely ‘barley.’ The latter sense is probably found in the Atharvaveda,[२] and is regular later. The barley harvest came after spring,[३] in the summer.[४] That barley was cultivated in the period of the Rigveda[५] is not certain, but on the whole very probable.[६]

2. Yava. See Māsa.
==Foot Notes==

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यव पु.
यव के एक दाने के बराबर माप (= सर्षप), मा.श्रौ.सू. 1०.1.4.3।

  1. i. 23, 15;
    66, 3;
    117, 21;
    135, 8;
    176, 2;
    ii. 5, 6;
    14, 11;
    v. 85, 3;
    vii. 3, 4;
    viii. 2, 3;
    22, 6;
    63. 9;
    78, 10, etc.
  2. ii. 8, 3;
    vi. 30, 1;
    50. 1. 2;
    91, 1;
    141, 2;
    142, 1. 2;
    viii. 7, 20;
    ix. 1, 22;
    6, 14;
    xii. 1, 42;
    Taittirīya Saṃhitā, vi. 2, 10, 3;
    4, 10, 5;
    vii. 2, 10, 2;
    Kāṭhaka Saṃhitā, xxv. 10;
    xxvi. 5;
    Maitrāyaṇī Saṃhitā, iv. 3, 2;
    Vājasaneyi Saṃhitā, v. 26;
    xviii. 12;
    xxiii. 30;
    Taittirīya Brāhmaṇa, i. 8, 4, 1;
    Śatapatha Brāhmaṇa, i. 1, 4, 20: ii. 5, 2, 1;
    iii. 6, 1, 9. 10;
    iv. 2, 1, 11;
    xii. 7, 2, 9;
    Chāndogya Upaniṣad, iii. 14, 3, etc.;
    Kauṣītaki Brāhmaṇa, iv. 12.
  3. Kauṣītaki Brāhmaṇa, iv. 13.
  4. Taittirīya Saṃhitā, vii. 2, 10, 2.
  5. Hopkins, Journal of the American Oriental Society, 17, 86, n.
  6. Sowing (vap) grain is referred to in Rv. i. 117, 21;
    ripening of grain in 135, 8;
    ploughing (kṛṣ) in i. 176, 2. Grain rejoicing in rain is alluded to in ii. 5, 6. See Kṛṣi.

    Cf. Schrader, Prehistoric Antiquities, 282;
    Kuhn, Indische Studien, 1, 355, 356;
    Zimmer, Altindisches Leben, 238, 239.
"https://sa.wiktionary.org/w/index.php?title=यव&oldid=503652" इत्यस्माद् प्रतिप्राप्तम्