वधू

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वधू स्त्री।

स्पृक्का

समानार्थक:मरुन्माला,पिशुना,स्पृक्का,देवी,लता,लघु,समुद्रान्ता,वधू,कोटिवर्षा,लङ्कोपिक

2।4।133।2।2

मरुन्माला तु पिशुना स्पृक्का देवी लता लघुः। समुद्रान्ता वधूः कोटिवर्षा लङ्कोपिकेत्यपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

वधू स्त्री।

स्त्री

समानार्थक:स्त्री,योषित्,अबला,योषा,नारी,सीमन्तिनी,वधू,प्रतीपदर्शिनी,वामा,वनिता,महिला,वासिता,वशा

2।6।2।1।7

स्त्री योषिदबला योषा नारी सीमन्तिनी वधूः। प्रतीपदर्शिनी वामा वनिता महिला तथा॥

अवयव : आर्तवम्,स्त्रीस्तनम्

पति : पुरुषः

सम्बन्धि2 : स्त्रीकट्याः_पश्चाद्भागः,स्त्रीकट्याः_अग्रभागः,स्त्रीयोनिः

वैशिष्ट्यवत् : स्त्रीणाम्_श्रृङ्गारभावजाः_क्रिया

 : पत्नी, नर्तकी, स्त्रीविशेषः, कोपनस्त्री, अत्यन्तोत्कृष्टस्त्री, पट्टमहिषी, राजभार्या, पतिपुत्रातिमती, पतिव्रता, प्रथममूढा, स्वेच्छाकृतपतिवरणा, दोषवारणकृतकुलरक्षास्त्री, कन्या, अदृष्टरजस्का, प्रथमप्राप्तरजोयोगा, यौवनयुक्ता, पुत्रभार्या, प्राप्तयौवना_पितृगेहस्था, धनादीच्छायुक्ता, मैथुनेच्छावती, या_कान्तेच्छयारतिस्थानं_गच्छती_सा, स्वैरिणी, अपत्यरहिता, पतिपुत्ररहिता, विधवा, सखी, सुमङ्गली, पक्वकेशी, स्वयम्ज्ञात्री, प्रशस्तबुद्धी, शूद्रस्यभार्या, शूद्रजातीया, आभीरी, वैश्यजातीया, क्षत्रियजातीया, स्वयम्विद्योपदेशीनी, स्वयम्मन्त्रव्याख्यात्री, आचार्यभार्या, वैश्यपत्नी, क्षत्रियपत्नी, विद्योपदेष्टृभार्या, वीरस्य_भार्या, वीरस्य_माता, प्रसूता, नग्ना, दूती, अर्धवृद्धा_काषायवसना_अधवा_च_स्त्री, परवेश्मस्था_स्ववशा_शिल्पकारिका_च_स्त्री, कृष्णकेशी_प्रेष्यान्तःपुरचारिणी_च_स्त्री, वेश्या, जनैः_सत्कृतवेश्या, परनारीं_पुंसा_संयोजयित्री, शुभाशुभनिरूपिणी, रजस्वला, गर्भवशादभिलाषविशेषवती, रजोहीना, गर्भिणी, द्विवारमूढा, द्व्यूढाप्रधानभार्यः, जननी, भगिनी, भर्तृभगिनी, परस्परम्_भ्रातृभार्या, भ्रातृपत्निः, मातुलभार्या, पत्युर्वा_पत्न्याः_वा_माता, अतिबालिका, द्वारस्था_योषित्, नटी, परद्रोहकारी

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वधू स्त्री।

पुत्रभार्या

समानार्थक:स्नुषा,जनी,वधू

2।6।9।1।3

समाः स्नुषाजनीवध्वश्चिरिण्टी तु सुवासिनी। इच्छावती कामुका स्याद्वृषस्यन्ती तु कामुकी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वधू स्त्री।

पत्नी

समानार्थक:सधर्मिणी,पत्नी,पाणिगृहीती,द्वितीया,सहधर्मिणी,भार्या,जाया,दार,वधू,तल्प,कलत्र,क्षेत्र,परिग्रह,गृह

3।3।102।1।1

वधूर्जाया स्नुषा स्त्री च सुधा लेपोऽमृतं स्नुही। सन्धा प्रतिज्ञा मर्यादा श्रद्धासम्प्रत्ययः स्पृहा॥

पति : पतिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वधू¦ स्त्री उह्यते पितृगेहात् पतिगृहं वह--ऊ धुकच्।

१ भार्य्यायाम्

२ नवोढायां

३ पुत्रजायायाम् अमरः।

४ शठ्याञ्च मेदि॰। अस्य ओष्ट्यादित्वमित्यन्ये

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वधू¦ f. (-धूः)
1. Woman in general, a female.
2. A wife.
3. A young wife, one recently married, a bride.
4. A son's wife.
5. A sort of bulbous root, (Curcuma reclinata.)
6. A gramineous plant, (Trigonella corniculata:) see पृक्का
7. A plant, (Echites frute- scens.) E. वह् to bear, उ aff., and ह changed to ध; also derived from बध् to bind, in which case it is written बधू |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वधू [vadhū] धु [dhu] टी [ṭī], (धु) टी 1 A young woman or female; रथं वधूटी- मारोप्य पापः क्वाप्येष गच्छति Mv.5.17; गोपवधूटीदुकूलचौराय (कृष्णाय) Bhāṣā P.1.

A daughter-in-law. -Comp. -शयनम् a lattice, window.

वधूः [vadhūḥ], f. [उह्यते पितृगेहात् पतिगृहं वह्-ऊधुक् च; cf. Uṇ.1.83]

A bride; वरः स वध्वा सह राजमार्गं प्राप ध्वजच्छायनिवारितो- ष्णम् R.7.4,19; समानयंस्तुल्यगुणं वधूवरं चिरस्य वाच्यं न गतः प्रजापतिः Ś.5.15; Ku.6.82.

A wife, spouse; इथ नमति वः सर्वांस्त्रिलोचनवधूरिति Ku.6.89; R.1.9.

A daughter-in-law; एषा च रघुकुलमहत्तराणां वधूः U.4;4. 16; तेषां वधूस्त्वमसि नन्दिनि पार्थिवानाम् 1.9.

A female, maiden, woman in general; हरिरिह मुग्धवधूनिकरे विलासिनि विलसति केलिपरे Gīt.1; स्वयशांसि विक्रमवतामवतां न वधूष्वघानि विमृशन्ति धियः Ki.6.45; N.22.47; Me.16,49,67.

The wife of a younger relation, a younger female relation.

The female of any animal; मृगवधूः a doe; व्याघ्रवधूः, गजवधूः &c. -Comp. -कालः The time during which a woman is held to be a bride. -गृहप्रवेशः, -प्रवेशः the ceremony of a bride's entrance into her husband's house. -जनः a wife; female, woman. -पक्षः the party of the bride (at a wedding). -वरम् a newly married couple. -वस्त्रम् bridal apparel, nuptial attire.-वासस् n. a bride's undergarment.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वधू f. (fr. वध्= वह्; See. ऊढा)a bride or newly-married woman , young wife spouse any wife or woman RV. etc.

वधू f. a daughter-in-law HParis3.

वधू f. any younger female relation MBh. R. etc.

वधू f. the female of any animal , ( esp. ) a cow or mare RV. v , 47 , 6

वधू f. viii 19 , 36 (See. वधू-मत्)

वधू f. N. of various plants (Trigonella Corniculata ; Echites Frutescens ; Curcuma Zerumbet) L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a wife of वेश. वा. ६५. ११२.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Vadhū is a frequent word for ‘woman’ in the Rigveda[१] and later.[२] It denotes, according to Delbrück,[३] the woman as either married or as seeking a husband, or as a bride in the wedding ceremony. The word appears to be derived from a form of the root vah, ‘to carry,’ as is vahatu, ‘the bridal procession,’ thus meaning ‘she who is to be or has been conducted home.’ Zimmer,[४] however, objects to this explanation, regarding vadhū as a derivative from a different root meaning ‘to marry.’

2. Vadhū is in one passage of the Rigveda[५] taken by Roth[६] to denote a ‘female animal,’ while Zimmer[७] urges that it means a ‘female slave.’ As far as the use of Vadhū goes, either meaning is abnormal, for if Vadhū never elsewhere means a female animal (from vah, to ‘draw’ a cart), neither does it denote a slave: as the passage refers to a gift of fifty Vadhūs by Trasadasyu Paurukutsya to the singer, the latter must have been a polygamist of an advanced type to require fifty wives. The same doubt arises in the case of vadhūmant, which is used in the Rigveda and Atharvaveda as an epithet of the chariot (Ratha),[८] of horses (Aśva),[९] and of buffaloes (Uṣṭra).[१०] Zimmer sees in all cases a reference to slaves in the chariots or with the horses: this interpretation has the support of the Bṛhaddevatā.[११] Roth's version of the references to horses or buffaloes as ‘suitable for draught’ is not very happy; if vadhū is really a female animal vadhūmant means rather ‘together with mares,’ or ‘together with female buffaloes,’ which makes reasonable sense.[१२]

  1. v. 37, 3;
    47, 6;
    vii. 69, 3;
    viii. 26, 13;
    x. 27, 12;
    85, 30;
    107, 9.
  2. Av. i. 14, 2;
    iv. 20, 3;
    x. 1, 1;
    xiv. 2, 9, 41, etc.
  3. Die indogermanischen Verwandtschaftsnamen, 414, 439.
  4. Altindsiches Leben, 108.
  5. viii. 19, 36. Cf. also v. 47, 6, as taken by Pischel, Vedische Studien, 2, 319.
  6. St. Petersburg Dictionary, s.v. 3.
  7. Altindisches Leben, 108, 109.
  8. i. 126, 3;
    vii. 18, 22.
  9. viii. 68, 17. Cf. vi. 27, 8.
  10. Av. xx. 127, 2.
  11. iii. 147 et seq., with Macdonell's notes.
  12. Cf. Bloomfield, Hymns of the Atharvaveda, 197;
    Pischel, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 35, 712 et seq.;
    Bo7htlingk, Dictionary, s.v.
"https://sa.wiktionary.org/w/index.php?title=वधू&oldid=504085" इत्यस्माद् प्रतिप्राप्तम्