अन्वेषणपरिणामाः

  • लोके वासम् । सार्ष्टिं समानैश्वर्य्यम् । सामीप्यं निकटवर्त्ति- त्वम् । सारूप्यं समानरूपताम् । एकत्वं सायुज्यम् । उत अपि दीयमानमपि न गृह्णन्ति कुतस्तत्कामना...
    ३ KB (९५ शब्दाः) - ०६:४२, २१ मार्च् २०१६
  • लोके वासम् । सार्ष्टिं समानैश्वर्य्यम् । सामीप्यं निकटवर्त्ति- त्वम् । सारूप्यं समानरूपताम् । एकत्वं सायुज्यम् । उत अपि दीयमानमपि न गृह्णन्ति कुतस्तत्कामना...
    ४ KB (१८० शब्दाः) - ००:४९, २१ फेब्रवरी २०१७
  • मन्त्रं हरेरपि । देहं त्यक्त्वा च गोलोकं पुनरेव प्रयाति च ॥ तत्र कृष्णस्य सारूप्यं संप्राप्य पार्श्वदो भवेत् । पुनस्तत्पतनं नास्ति जरामृत्युहरो महान् ॥” इति...
    ५ KB (२२६ शब्दाः) - ०६:१७, २१ मार्च् २०१६
  • प्रकीर्त्तिताः । इज्यते भगवान् सोमो वर्णैस्तत्र निवासिभिः ॥ तेषाञ्च सोमसायुज्यं सारूप्यं मुनिपुङ्गवाः । सर्व्वे धर्म्मपरा नित्यं नित्यं मुदितमानसाः ॥ पञ्चवर्षसहस्राणि...
    ७ KB (२३९ शब्दाः) - १४:३८, २० मार्च् २०१६
  • प्रकीर्त्तिताः । इज्यते भगवान् सोमो वर्णैस्तत्र निवासिभिः ॥ तेषाञ्च सोमसायुज्यं सारूप्यं मुनिपुङ्गवाः । सर्व्वे धर्म्मपरा नित्यं नित्यं मुदितमानसाः ॥ पञ्चवर्षसहस्राणि...
    ८ KB (२७४ शब्दाः) - २२:३६, २७ मे २०१६
  • छन्दोभेदे यथा “ताली सानिर्दिष्टा। उद्दिष्टो मो यत्र” यथा “ज्ञानी ते जानीते। सारूप्यं वैरूप्यम्” छन्दोमञ्जर्य्याम्। अस्य नारीव्यपिसंज्ञोक्ता। ताली [tālī], 1...
    ७ KB (३२६ शब्दाः) - ११:५६, २ मे २०१७
  • तपोलोकगतिं शिवे। तपीलोकसमोनास्ति लोकमध्ये सुलोचने!। सालोक्यं हिमहोलोके सारूप्यं जनलोकके। सायुज्यं च तपोलोकेनिर्व्वाणं हि तदूर्द्धके। ततो ब्रह्मादयो देवास्तपोलोका-र्थिनः...
    १२ KB (४०५ शब्दाः) - १०:३४, २ मे २०१७
  • मन्त्रं हरेरपि । देहं त्यक्त्वा च गोलोकं पुनरेव प्रयाति च ॥ तत्र कृष्णस्य सारूप्यं संप्राप्य पार्श्वदो भवेत् । पुनस्तत्पतनं नास्ति जरामृत्युहरो महान् ॥” इति...
    ८ KB (४०० शब्दाः) - ०६:१७, २१ मार्च् २०१६
  • स्वाध्यायतर्पणैः। तेषां वै रुद्रसायुज्यसामीप्यञ्चातिदुर्लभम्। सलोकता च सारूप्यं जायतेतत्प्रसादतः”। गरुडपुराणे “धुन्धुमारस्तु राजर्षिर्लेभेपुत्रशतं पुरा।...
    ७९५ KB (३०,३४३ शब्दाः) - १३:२५, २ मे २०१७
  • कुर्वीतेष्टफलप्रदान्।{??}थमोमातृकान्यासः कार्य्यः पूर्ब्बोक्तमार्गतः। कृतेनयेन देवस्य सारूप्यं याति मानवः। अथ द्वितीयं कुर्ब्बीतन्यासं सारस्वताभिधम्। वीजत्रयन्तु मन्त्राद्यं...
    १३१ KB (४,५४९ शब्दाः) - १३:००, २१ मार्च् २०१६
"https://sa.wiktionary.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्