वेद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदः, पुं, (विद + घञ् ।) विष्णुः । यथा, -- “वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित् कविः ॥” इति विष्णुसहस्रनामस्तोत्रम् ॥ वृत्तम् । इति मेदिनी ॥ क्वचित् पुस्तके वित्त- मित्यपि पाठः । यज्ञाङ्गम् । इति नानार्थरत्न- माला ॥ मीनशरीरावच्छेदेन भगवद्बाक्यम् । वन्दे रोद्रं त्रैष्टुभं ताम्रवर्णं भारद्वाजं रुक्मनेत्रं कृशाङ्गम् । यजुर्व्वेदं दीर्घमादित्यवर्णं कापालिनं पञ्च चारत्निमात्रम् ॥” * ॥ य इदं दैवतं रूपं गोत्रप्रमाणं छन्दोवर्णं वर्णयति स विद्यां लभते स विद्यां लभते । जन्म जन्म वेदपारो भवति अव्रतो व्रती भवति अप्रयतः प्रयतो भवति अब्रह्मचारी ब्रह्मचारी भवति जातिस्मरो जायते ॥ * ॥ “य इदं चरणव्यूहं पर्व्वसु श्रावयेद्द्विजः । धौतपाप्मा शुचिर्विप्रो ब्रह्मभूयाय कल्पते ॥ य इदं चरणव्यूहं श्राद्धकाले सदा पठेत् । अक्षयमभवत् श्राद्धं पितॄणामुपतिष्ठते ॥ योऽधीते चरणव्यूहं स विप्रः पङ्क्तिपावनः । पावयत्यखिलान् पूर्ब्बान् पुरुषान् सप्त सप्त च ॥ य इमा विपुला देवा अमृतत्वञ्च गच्छति । लोकातीतं महाशान्तं अमृतत्वञ्च गच्छति ॥” गच्छत्यों नम इत्याह भगवान् व्यासः पारा- शरीयो व्यासः पाराशरीयः । इति व्यासरचितं चरणव्यूहं समाप्तम् ॥ (धनम् । यथा, ऋग्- वेदे । ८ । ७३ । १ । “अग्निं रथं न वेद्यम् ।” “वेद्यं वेदो धनम् धनहितम् ।” इति तद्भाष्ये सायणः ॥ चतुःसंख्यावाचकः । यथा, साहित्य- दर्पणे । ४ । २६४ । “तदेवमेकपञ्चाशद्भेदास्तस्य ध्वनेर्मताः । सङ्करेण त्रिरूपेण संसृष्टा चैकरूपया । वेदखाग्निशराः शुद्धैरिषुवाणाग्निसायकाः ॥” दर्भमुष्टिः । यथा, मनुः । ४ । ३६ । “वैणवीं धारयेद्यष्टिं सोदकञ्च कमण्डलुम् । यज्ञोपवीतं वेदञ्च शुभे रौक्मे च कुण्डले ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेद पुं।

वेदः

समानार्थक:श्रुति,वेद,आम्नाय,त्रयी,श्रुति,निगम

1।6।3।1।2

श्रुतिः स्त्री वेद आम्नायस्त्रयी धर्मस्तु तद्विधिः। स्त्रियामृक्सामयजुषी इति वेदास्त्रयस्त्रयी॥

सम्बन्धि2 : वेदाङ्गम्

 : ऋग्वेदः, सामवेदः, यजुर्वेदः, ऋग्यजुस्साम-वेदाः, वेदः, आगमः, वेदभेदः

पदार्थ-विभागः : , अपौरुषेयः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेद¦ पु॰ विद--अच् घञ् वा।

१ विष्णौ विष्णुसं॰।

२ ज्ञाने

३ {??}स्त्रज्ञाने तत्साधने धर्मब्रह्मप्रतिपादके मन्त्रब्रह्मा॰णत्मिके ग्रन्तह्भेदे

४ शास्त्रोक्ते चरित्रे च मेदि॰।

५ यज्ञाङ्गे नानार्थमा॰[Page4962-b+ 38]

६ कुशमुष्टिकृते पदार्थभेदे
“वेदं कृत्वा वेदिं कुर्य्यात्” श्रुतिःयेदयति विद--अच् णिच्--अच् विद--अच् वा।

७ ज्ञापके

८ ज्ञारि च त्रि॰
“वेदोऽसि येन त्वं देव! वेददेवेभ्यो वेदोऽभवस्तेन मह्यं येदो भूयाः” यजु॰

२ ।

२१
“पत्नी वेदं प्रमुञ्चति वेदोऽसीति
“हे कुशमुष्टिनि-र्मितपदार्थ! त्वं वेदोऽसि ऋगाद्यात्मकोऽसि यद्वावेत्तीति वेदः ज्ञातासि। देवेभ्यो देवानां वेदोऽभवःज्ञापकोऽभूः” कर्क॰। तल्लक्षणञ्च अपौरुषं वाक्यंवेद इति मीमांसकाः। पौरुषेयत्वे पूर्वपक्षं दूषयित्वा-ऽपौरुषेयत्वं माधवेनोपन्यस्य समर्थितं यथा
“सम-यबलेन सम्यक्परोक्षानुभसाधनं वेद इति” वेदलक्षणस्यमन्वादिस्मृत्यादावतिव्याप्तिमाशङ्क्य
“अपौरुषेषत्वेसतीति विशेषणाददोष इति चेत् वेदस्यापि परमेश्वर-निर्मितत्वेन पौरुषेयत्वात् शरीरधारिजीवनिर्मित-त्वाभावादपौरुनेयत्वमिति चेत्
“सहस्रशीर्षा पुरुषः” इत्यादिश्रुतिभिरीश्वरस्यापि शरीरित्वात्। कर्मफलरूपश-रीरधारिजीवनिर्मितत्वाभावमात्रेणापौरुषेत्वं विवक्षि-तमिति चेत् न जीवविशेषैरग्निबाय्वादित्यैर्वेदानामुत्पा-दितत्वात्।
“ऋग्धेद एवाग्नेरुजायत, यजुर्वेदो वायोः,सामवेद आदित्यादिति श्रुतेः” (ईश्वरस्याग्न्यादिप्रेरकत्वेननिर्मातृत्वं द्रष्टव्यम्)। ततः मन्त्रब्राह्मणात्मकत्वं वेद-लक्षणमुक्त्वा
“मन्त्रब्राह्मणयोर्वेदनामधेयम्” इत्यापस्तम्बव-चनं प्रमाणतयोपन्यस्तं ततश्च मन्त्रलक्षणमुक्त्वा तदितरत्ब्राह्मणमित्युक्तम्। तत्रैवोत्तरत्र नन्वेवमपि वेदस्य पौ-रुषेयत्वेन विप्रलम्भकवाक्यवदप्रामाण्यं स्यात् पौरु-षेयत्वं च

१ पादे पूर्वपक्षत्वेन जैमिनिरसूत्रयत् यथा
“वेदांश्चैके सन्निकर्षं पुरुषाख्येति” सू॰
“एके वादिनोवेदान् प्रति सन्निकर्षं मन्थन्ते। यथा रघुवंशादयः का-लिदासप्रणीता इदानीन्तनास्तथा वेदोऽपि न तु वेदाअनादयः अतएव वेदकर्त्तृत्वेन पुरुषा आख्यायन्ते वैया-सिकं भारतं बाल्मीकीयं रामायणमित्यत्र यथाभारतादिकर्तृत्वेन व्यासादय आख्यायन्ते तथा काठकंकौथुमं तैत्तिरीयमित्येवं तत्तद्वेदशास्याकर्तृत्वेन कम-दीनामाख्यातत्वात् वेदाः पौरुषेयाः। ननु नित्यानामेवसतां वेदानामुपाध्यायसम्प्रदायप्रवर्त्तकत्वेन कठकादि-समाख्या स्यादित्याशङ्क्य युक्त्यन्तरं सूत्रयति अनित्य-दर्शनाच्चेति” सू॰ अनित्याजननमरणवन्तो ववंरादयोवेदार्थाः श्रूयन्ते
“ववरः प्रावहणिरकामयत” कुसुजविन्दु[Page4963-a+ 38] औद्धालकिरकामयतेति” तथा सति वयरादिभ्यः पूर्वम-भावादनित्यावेदाः। विमतं वेदवाक्यं पौरुषेयं वाक्य-त्वात् कालिदासादिवाक्यवत् इत्यनुमानसूचकश्चकारः” इति पूर्वपक्षे सिद्धान्तयति।
“उक्तं तु शब्दपूर्वत्वम्” सू॰
“तुशब्दो वेदानामनित्यत्वं वारयति। शब्दस्य वेदरूपस्यकठादिपुरुषेभ्यः पूर्वत्वमनादित्वम् प्राचीनैश्च सूत्रैरुक्तम्।
“औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धः” इत्यत्र औत्पत्तिकश-ब्देन सर्वेषां शब्दानां वेदानां तदर्थानां तदुभयसम्बन्धानच नित्यत्वं प्रतिज्ञाय उत्तराभ्यां शब्दाधिकरणवाक्या-धिकरणाभ्यामुपपादितम। का तर्हि काठकाद्याख्यायागतिरित्याशङ्क्य संप्रदायप्रवर्त्तनात् सेयमुपपद्यते” इत्युत्तर-सूत्रयति
“आख्याः प्रवचनादिति” सू॰
“अस्त्वियमाख्य-यिकायागतिः (इयं प्रवचनरूपा संप्रदायप्रवर्त्तनेत्यर्थः” )पवराद्यनित्यदर्शनं यदुक्तं तस्य किमित्युत्तरमित्याशङ्काया-माह
“परं तु श्रुतिसामान्यमात्रम्” सू॰ यत्परं वव-रादिकं तत् तच्छब्दसामान्यमेव। न तु मनुष्यो ववर-नामकोऽत्र विवक्षितः ववरध्वनियुक्तप्रवहणस्त्रभावस्यवायोरत्र वक्तुंशक्यत्वात्। पूर्वपक्षोक्तस्य वाक्यत्वहेतोः पराहतेः। तस्मान्नास्ति वेदस्य पौरुषेयत्वम्। अत्र संग्राहकश्लोकौ
“पौरुषेयं न वा तेदवाक्यं स्यात्पौरुषेयता। काठकादिसमाख्यानात् वाक्यत्वाच्चान्यवाक्य-वत्। समाख्यानं प्रवचनात् वाक्यत्वं तु पराहतम्।{??}त्कर्त्मनुपलम्भेन स्यात्ततोऽपौरुषेयता”। ननु भगवतावादरायणेन वेदस्य ब्रह्मकार्य्यत्वं सूत्रितं
“शास्त्रयोनि-त्वादिति”। ऋग्वेदादिशास्त्रकारणत्वात् ब्रह्म सर्वज्ञमितिसूत्रार्थः (तदेतस्य महाभूतस्य निःश्वसितं यदृग्वेदोयजु-र्वेद इत्यादि” श्रुतिः
“अनादिनिधना नित्या वागुत्सृष्टास्वयम्भुवा” स्मृतिश्चात्र मूलम्) वाढं नैतावता पौरु-षेयत्वं भवति मनुष्यनिर्मितत्वाभावात्। ईदृशमपौरुषे-यत्वमभिप्रेत्य व्यवहारदशायामाकाशादिवस्रित्यत्वं वादरा-यणेनैव देवताधिकरणे सूत्रितम्
“अतएव च नित्यत्व-मिति”। वेदा॰ प॰ पौरुषेयत्वापौरुषेयत्वे अन्यथा नि-रुक्ते
“यथा ननु क्षणिकत्वाभावेऽपि वियदादिवदादिमत्त्वेनपरमेश्वरकर्तृकतया पौरुषेयत्वादपौरुषेयत्वं वेदानामितितव सिद्धान्तोभज्येतेति चेन्न न तावत्पुरुषेणोकार्य्यमाणत्वंपौरुषेयत्वं गुरुमतेऽपि पौरुषेतत्वापत्तेः (पाठ्यमानवेदानामिति शेषः) नापि पुरुषाधीनोत्पत्तिमत्त्वं पौरु-{??}यत्वं नैयायिकामिमतपौरुषेयत्वानुमानेऽस्मादादीनां[Page4963-b+ 38] सिद्धसाधनापत्तेः किन्तु सजातीयोच्चारणानपेक्षोच्चारण-विषयत्वं तथा च सर्गाद्यकाले परमेश्वरः पूर्वसर्गसिद्धवेदसमानुपूर्वीकं वेदं विरचितवान् न तु तद्विजा-तीयं वेदमिति न सजातीयोच्चारणानपेक्षोच्चारणषिषयत्वंपौरुषेयत्वं वेदस्य, भारतादीनान्तु सजातीयोच्चारणमन-पेक्ष्यैवोच्चारणमितितेषां पौरुषेयत्वम्”। शब्दचिन्तामणि-कृता तु वेदलक्षणमन्यथा निरुच्य पौरुषेषत्वमीदृशमेव स-मर्थितं यथा
“अथ येदः पौरुषेयो वाक्यत्वात् भारतादि-वत् इति चेत् कोवेद अनुगतधर्माभावेन तस्य शाखासुनानार्थत्वात् तथा हि न मुख्यवेदप्रयोगविषयो येदः मुख्या-र्थाकथनात् नापि शाखासमुदायः तस्य वेदनिरूप्यत्वात्समुदायस्याप्रतिपादकत्वेन वाक्यत्वासिद्धेः। नापि स्वर्ग-कामो यजेतेत्यादिवाक्यं स्मृतिभारतादेरपि तथात्वात्” इत्यादिवेदलक्षणे पूर्वपक्षमुक्त्वा पौरुषेयत्वसाध्ये तमाह
“पौरुषेयत्वं न तदर्थधीजन्यत्वं तदुच्चारणधीप्रभवत्वं वाअध्यापकाध्येतृधीजन्यत्वेन सिद्धसाधनात् स्वतन्त्रपुरुष-प्रणीतजातीयत्वं यदि साध्यं तदाद्यभारते स्मृतौ चवाक्यत्वमनैकान्तिकम्” इत्यादिना। अत्रोत्तरमुक्तं यथा
“शब्दतदुपजीविप्रमाणातिरिक्तप्रमाणजन्यप्रमित्यविषयार्थ-कत्वे सति शब्दजन्यवाक्यार्थज्ञानाजन्यप्रमाणशब्दत्वं वे-दत्वम्। ईश्वरप्रमाया अजन्यत्वात् वेदार्घस्यानुमानविष-यत्वेऽप्यनुमानादेर्वेदोपजीवकतया स्मृतीनां भारतादि-भागस्य च वेदसमानार्थकत्वेऽपि शब्दजन्यधीजन्यत्वात्वेदादर्थं प्रतीत्यैव तत्प्रणयनात्” (अग्निर्हिमस्य भेष-जमित्यादिवेदवाक्यसंग्रहाय सत्यन्तं लक्षणाप्रविष्टंसत्यन्तं तु अदृष्टार्थकताबाहुल्यज्ञापनार्थमिति वोध्यम्)। मथुरानाथेनैतद्विवृतं तत्र दृश्यम्। साध्यं च पौरुषेयत्वंसजातीतोच्चारणानपेक्षोच्चरितजातीयत्वमिति निर्णीतम-धिकं तत्र दृश्यम्। येदाश्च चत्वारः तेषां शाखाविभागश्चरणव्यूहे उक्तः तत्रऋग्वेदशाखाविभागः ऋग्वेदशब्दे

१४

११ पृ॰ दर्शितः।
“यजुर्वेदस्य मडशीतिर्भेदा भवन्ति। तत्र चरकार्णाद्वादश भेदा भवन्ति। चरकाः

१ आह्वरका

२ कठाः

३ प्राच्यकठाः

४ कपिष्ठलकठाः

५ औपमन्यवाः

६ आष्टककठाः

७ चारायणीयाः

८ पारायणीयाः

९ वार्त्तान्तवेयाः

१० श्वेता-श्वतराः

११ (श्वेताश्वेततरा इति वा पाठः)। मैत्राय-णीयाः

१२ श्चेति। तत्र मैत्रायणीयानां सप्त मेदा म-वन्ति। मानवाः

१ दन्दुभाः

२ चैवेयाः

३ वाराहाः

४ हा-[Page4964-a+ 38] रिद्रवेयाः

५ श्यामाः

६ श्यामारणीया

७ श्चेति। तेषा-मध्ययनम् अष्टौ यजुःसहस्राण्यधीत्य शाखापारो भ-वति। तान्येव द्विगुणान्यधीत्य पदपारो भवति। ता-न्येव त्रिगुणान्यधोत्य क्रमपारो भवति। षडङ्गान्यधीत्यषडङ्गविद्भवति। शिक्षा

१ कल्पो

२ व्याकरणं

३ निरुक्तं

४ छन्दो

५ ज्योतिष

६ मित्यङ्गानि। तत्र प्राच्योदीच्यांनैरृत्यां निरृत्यः। तत्र वाजसनेयानां सप्तदश भेदाभवन्ति। जाबालाः

१ औधेषाः

२ काण्वाः

३ माध्य-न्दिनाः

४ शातातपीयाः

५ तापायनीयाः

६ कापालाः

७ पौ-ण्ड्रवत्साः

८ आपटिकाः

९ पामावटिकाः

१० (परमाव-टिकापि पाठः)। पाराशरीयाः

११ वैनेयाः

१३ औ-थेयाः

१४ गालवाः

१५ वैजवापाः

१६ कात्यायनीयाश्च

१७ । प्रतिपदमनुपदं छन्दो भाषा धर्मो मीमांसा न्यायस्तर्कइत्युपाङ्गानि। उपज्योतिषम्। साङ्गलक्षणम्। प्रति-ज्ञानवाक्यम। परिसख्याचरणम्। श्राद्धकल्पः। प्रव-राध्यायश्च। शस्त्रम्। क्रतुः। संख्यानः। आगमः।{??}ज्ञवार्हः होत्रकम्। (पारष्यानुहोत्रकमपिपाठः)। पशवः। उक्थानि। कूर्मलक्षणमित्यष्टादश-प{??}राशष्टानि। द्वे सहस्रे शते न्यूने मन्त्रे वाजसने-यके। इत्युक्त परिसंख्यातमेतत् सकलं शुक्रियम्। ग्रन्धाश्च परिसंख्याता ब्राह्मणञ्च चतुर्गुणम्। आदा-वारभ्य वेदान्तं ब्रह्मव्याहृतिपूर्वकम्। वेदमध्याय एतेषांहोमान्ते तु समारभेत्”। तत्र तैत्तिरीयकाणां द्विभेदाभवन्ति। ओक्ष्याः

१ (खमध्योऽपि पाठः)। खाण्डिया-श्चेति

२ । तत्र खाण्डिकेयानां पञ्च भेदा भवन्ति। आ-{??}स्तम्बी

१ पौधायनी

२ सत्याषाढी

३ हिरण्यकेशी

४ औ-{??}याश्चेति

५ (ओधेयी च पाठः)। तत्र कठानान्तूपगान-विशषाः। चमुश्चत्वारिंशत्युपग्रन्थाः। मन्त्रब्राह्मण-योर्वदृस्त्रिवणी यस्म पठ्यते। यजुर्वेदः स विज्ञेयः शेषाः{??} स्मृता”।{??}{??} कतुवज{??} प्रनष्टाः तेषां{??} वार्त्ता{??}वेताः{??} ज्ञागयोग्या{??}{??}{??}{??}[Page4964-b+ 38] लाङ्गलाः। कौथुमाः जैमिनीयाश्चेति। तेषामध्ययनम्अष्टौ सामसहस्राणि सामानि च चतुर्दश अष्टौशतानि दशेति दशसप्तसु बालखिल्याः ससुपर्णप्रेक्ष्य। एतत् सामगणं स्मृतम्। अथर्थवेदस्य नव भेदा भवन्ति। पैप्पलाः

१ । दान्ताः

२ । प्रदान्ताः

३ । स्नाताः

४ । स्नौता।

५ । ब्रह्मदाबलाः

६ । शौनकी

७ देवदर्शती

८ । चरण-विद्या

९ श्चेति। (दाता प्रदाता औता ब्रह्मदी-पशी वेदशी इति भाष्ये नामान्तरम) तेषामध्य-यनं पञ्च कल्पानि भवन्ति। नक्षत्रकल्पोविधानकल्पोविधिविधानकल्पः संहिता शान्तिकल्पश्चेति। सर्वेषामेववेदानामुपवेदा भवन्ति। ऋ{??}।{??}र्वेदः। यजुर्वेदस्यधनुर्वेद उपवेदः। सामवेदस्य गान्धर्ववेद उपवेदः। अथर्ववेदस्य शस्त्रशास्त्राणि भवन्ति”।
“यजुर्वेदतरोः शाखाःसप्तविंशन्महामतिः। वैशाम्पायननामासौ व्यासशिष्य-श्चकार वै। शिष्येभ्यः प्रददौ ताश्च जगृहुस्तेऽप्यनु-क्रमात्। याज्ञवल्क्यस्तु तस्याभूद् ब्रह्मरातसुतोद्विजः। शिष्यः परमधर्मज्ञो गुरुवृत्तिपरः सदा। ऋषिर्योऽद्य महामेरोः समाजे नो गमिष्यति। तस्य वैसप्तरात्रन्तु ब्रह्महत्या भविष्यति। पूर्वमेव मुनिगणैःसमयोऽयं कृतो द्विज!। वैशम्पायन एकस्तु तं व्यतिक्रः-न्तवांस्ततः। स्वस्रीयं बालकं सोऽथ पदा स्पृष्टमधा-तयत्। सशिष्यानाह भोः शिष्याः ब्रह्महत्यापहंव्रतम्। चरध्वं मत्कृते सर्वे न विचार्य्यमिदं तथा। अथाह याज्ञवल्क्यस्तं किमेभिर्भगवन्! द्विजैः। क्ले-शितैरल्पतेजोभिश्चरिष्येऽहमिदं व्रतम्। ततः क्रुद्धोगुरुः प्राह याज्ञवल्क्यं महामतिम्। मुच्यतां यत् त्वया-ऽधीतं मत्तो विप्रावमन्य च। निस्तेजसो वदस्वैतान् यस्त्वंब्राह्मणपुङ्गवान्। तेन शिष्येण नार्थोऽस्ति ममाज्ञा-भङ्गकारिणा। याज्ञवल्क्यस्ततः प्राह भक्त्यैतत्तेमयोदितम्। ममाप्यलं त्वयाधीतं यन्मया तदिदंद्विज!”। श्रीपराशर उवाच
“इत्युक्त्वा रुधिराक्तानिसरूपाणि यजूंषि सः। छर्दयित्वा ददौ तस्मै ययौ चस्वेच्छया मुनिः। यजूंष्यथ विसृष्टानि याज्ञवल्क्येन वैद्विज। जगृहुस्तित्तिरा भूत्वा तैत्तिरीयास्तु ते ततः। ब्रह्महत्याव्रतं चीर्णं गुरुणा चोदितैस्तुयैः। चरकाध्व-र्य्यवस्ते तु चरणा{??}मुनिसत्तम!। याज्ञवल्क्योऽपिमैत्रेय! प्राणायामपरायणः तुष्टाय प्रयतः सूर्य्यं यजूं-ष्यभिलषंस्ततः”। श्रीयाज्ञवलक्य{??}वाच
“नमः सवित्रे[Page4965-a+ 38] द्वाराय मुक्तेरमिततेजसे। ऋग्यजुःसामभूताय त्रयीधा-मवते नमः”। श्रीपराशर उवाच
“इत्येवमादिभिस्तेनस्तूयमानः स्तवै रविः। बाजिरूपधरः प्राह व्रियतामभिवाञ्छितम्। याज्ञवल्क्यस्ततः प्राह प्रणिपत्य दिवा-करम्। यजूंषि तानि मे देहि यानि सन्ति न मे गुरौ” श्रीपराशर उवाच
“एवमुक्तो ददौ तस्यै यजूंषि भगवान् रविः। अयातयामसंज्ञानि यानि वेत्ति न तद्-गुरुः। यजूंषि यैरधीतानि तानि विप्रैर्द्विजोत्तम!। वाजिनस्ते समाख्याताः सूर्य्योऽश्वः सोऽभ्यपद्यत। शाखा-भेदास्तु तेषां वै दश पञ्च च वाजिनाम्। काण्वाद्याः सुम-हाभाग! याज्ञवल्क्यप्रवर्त्तिताः” विष्णु पु॰

३ अशे

५ अ॰। ञ्जामवेद्रस्य संहिता यथा
“सामवेदतरोः शाखा व्यास-शिष्यः स जैमिनिः। क्रमेण येन मैत्रेय! विभेद शृणुतन्मम। सुमन्तुस्तस्य पुत्रोऽभूत् सुत्वान{??}स्य वै सुतः। अधीतवन्तावेकैकां संहितां तौ महामुनी। साहस्रंसंहिताभेदं सुकर्मा तत्सुतस्ततः।{??}कार तञ्च तच्छिव्यौजगृहाते महाव्रतौ। हिरण्य। कौशल्यः पौष्य-ञ्जिश्च द्विजोत्तमः। उदीच्याः सामगाः शिष्यास्तस्यपञ्चशताः स्मृताः। हिमण्यनाभात्तावत्यः संहिता वैद्विजोत्तम!। गृहीतास्तेऽपि चोच्यन्ते पण्डितैः प्राच्य-सामगाः। लोकाक्षिः कुथमिश्चैव कुषीदिर्लाङ्गलिस्तथा। पौष्यञ्जिशिष्यास्तद्भेल्लैः संहिता बहुलीकृताः। हिर-ण्यनाभशिष्यश्च चतुर्विंशतिसंहिताः। प्रोवाच कृतिना-मासौ शिष्ये{??}यः सुमहामतिः। तैश्चापि सामवेदो-ऽसौ शाणाभिर्बहुलीकृतः”। अथर्ववेदस्य संहितायथा। अथर्वणामघोवक्ष्ये संहितानां समुच्चयम्। अथर्ववेदा स मुनिः सुमन्तुरमितद्युतिः। शिष्यमध्या-पयामास कबन्धं सोऽपि तं द्विधा। कृत्वा तु वेद-दर्शाय तथा पथ्याय दत्तवान्। वेददर्शस्य शिष्यास्तुमोदो ब्रह्मवलिस्तथा। शौल्कायनिः पिप्पलादस्तथान्योमुनिसत्तमः। पथ्यस्यापि त्रयः शिष्याः कृतायैर्द्विजसंहिताः। जाजलिः कुमुदादिश्च तृतीयः शौनकोद्विज। शौनकस्तद्द्विधा कृत्वा ददावेकान्तु बभ्रवे। द्वि-तीयां संहितां प्रादात् सैन्धवायनसंज्ञिने। सैन्धवोमुञ्जकेशश्च भिन्दन् वेदं द्विधा पुनः। नक्षत्रकल्पो वेदानांसंहितानां तथैव च। चतुर्थः स्यादङ्गिरसः शान्तिकल्पश्चपञ्चमः। श्रेष्ठाश्चाथर्वणामेते संहितानां विकल्पकाः”। विष्णुपु॰

३ अशे

६ अ॰। [Page4965-b+ 38] हेमाद्रि दा॰ ख॰ देवीपु॰

७ य॰ वेदविभागोन्यथोक्तो यथ
“किं वेदरूपं मामयं उपाङ्गसंख्याभेदतः। अङ्गानिचैव वेदानां ततो{??} सनातन!”। ब्रह्मोवाच
“ओं-कारप्रभवा पदा गायत्री वेदसम्भवा। षडङ्गास्तेसमाख्याता सहोपाङ्गास्तथैव च। छन्दोलक्षणसंयुक्तामातकागर्भजाः स्मृताः। एकएव भवेद्वेदश्चतुर्वेदः पुनकतः। शाखार्थमल्पयुक्तानां ग्रहणायातिविस्तरात्। संविभक्ता मया वत्स! ऋग्यजुःगामाथर्वकाः। तत्र भे-दास्तु ऋग्वेदे दश चैव प्रकीर्त्तिताः। आस्तयाः साङ्ख्यचर्चाश्च आवका चर्चकास्तथा। आरणीयावक्रमाषाःषट्क्रमाःषडनुक्रमाः। दण्डाश्चेति समामेन पुनरेकैवपारणा। शाखाश्च त्रिविधा भूष! शाकला--याष्क--मा॰ण्डुकाः। तेषामध्ययनं प्रोक्तं मण्डलानि च सप्ततिः। चर्च्चानां वरसङ्ख्या तु चतुर्विंशच्छतानि च। ऋचांदश सहस्राणि ऋचां पञ्च शतानि च। ऋचामशीतिःपादश्च एतत् पारणमुच्यते। ऋग्वेदे तु भवेत्संख्या य-जुर्वेदस्य श्रूयताम्। षडशीतिर्विभेदेन मया भिन्नाःशिवाज्ञया। दशधा चरकास्तत्र क्वरकाहारिद्रवीयाः,कठाः प्राच्यकठश्चैव कपिष्ठलकठास्तथा। नारायणीयाःश्वेताश्च श्वेताश्वतरमैत्रायणाः। पुनः सप्त विभेदेन मैत्रा-यण्यः प्रकीर्त्तिताः। मानवा दुन्दुभा वाराहाः छागेयाहारिद्रवीयाः, श्यामाः श्यामायनीयाश्च तेषामध्ययनमु-च्यते। अष्टादश सहस्राणि पाठा वेदविदोऽविदन्। द्वि-गुणं पदपारीयास्त्रिगुणं क्रमपारगाः। षडङ्गानि यदा-धीते स षडङ्गविदुच्यते। शिक्षा कल्पो व्याकरणं निरुक्तंछन्दोज्योतिषम्। षडङ्गानि भवन्त्येतान् उपाङ्गानि शृ-णुष्व भोः। प्रतिपदमनुपदं छन्दो भाषासमन्वितम्। मी-मांसा--न्यायतर्कश्च उपाङ्गाः परिकीर्त्तिताः। परिशि-ष्टाश्च संख्याता अष्टादश शृणुष्व तान्”। यूपलक्षणंछागलक्षणं प्रतिष्ठानुवाकसङ्ख्या चरणव्यूह--श्राद्ध--कल्प-सूक्तानि परिषदमृग्यजुषमिष्टकापूरणं प्रवराध्यायोञ्छ-शास्त्रं क्रतुसंख्या निगमा यज्ञपार्श्वहोतकम्। व्रतंप्रसवोत्थानकूर्मलक्षणसंयुतम्। कथिताः परिशिष्टास्तुद्व्यूनविंशतिसंख्यया। कठानां पुनर्य्यान्याहुश्रत्वारिंशच्च-तुर्युतान्। प्राच्योदीच्या निरुह्याश्च वाजमपेयास्तु पञ्चच। दशभेदविभिन्नाश्च द्रष्टव्या मुनिपुङ्गव।{??} बाला-बौधेयाःकाण्वामाध्यन्दिनाश्व शापेयाः।{??}लाख्याः पौण्ड्रवः रसारविकाः। परमा{??} शरा[Page4966-a+ 38] ऋद्ध्याबौधायनीयाः। अयोध्या अयोधेयाश्च तेषामध्ययनानिच। द्विसहह्रे शतन्यूने वेदे वाजसनेयके। ऋग्गणीयंप्रसंख्यातस्ततोऽन्यानि यजूंषि च”। एतत्प्रमाणं यजुषांहि केवलम्
“सखिलं सक्रियं परिसंख्यातं ब्राह्मणम्। चतुर्गुणन्तु जानीयात्तैत्तिरौया द्विधा पुनः। ऋचेयाःखाण्डिकेयाश्च खण्डिकाः पञ्चधा पुनः। कालेया बौधा-यनीया हिरण्यकेशास्तथैव च। भारद्वाजापस्तम्बाश्चतेषां भेदाः प्रकीर्त्तिताः। अध्ययनं सौप्तिकञ्चैव प्रवच-नीयं तथापरम्। सामवेदस्तु विस्तीर्णः सहस्रभेदशःपुरा। अनध्यायेष्वधीयानाः तदा इन्द्रेण धीमता। व-ज्रेण निहताः शेषांस्तान्वक्ष्ये शृणु सत्तम!। राणाय-नीयाः वौथुमास्तत्र भेदान् पुनः शृणु। राणायनीयाःसप्तैव सुग्राह्यास्तपतांवर। कालवेया महाकालवेया-लाङ्गलवैद्युताः। कौथुमानामपि सप्त असुरावानरा-यणाः। प्रजालावैनभृत्याश्च परियोग्याः परिकायणाः। अध्ययनमपि तेषान्तु यथावत् कथितं शृणु। अष्टौसामसहस्राणि सामानि च चतुर्दश। अष्टौ शतानिनवतीः दश सवालखिल्यकाः। ससुपर्णाश्च प्रख्याश्च एतंसामगणं विदुः। अथो अथर्व्ववेदस्य नव भेदा भवन्तिहि। पिप्पलादा वर्त्मदाश्च भूतायनाः कातयस्तथा। जज्वला ब्रह्मवेदाश्च शोनकी कनखी तथा। वेदऋषि-श्चौरविद्या तेषामध्ययनं शृणु”। पञ्चकल्पा भवन्ति
“न-क्षत्रकल्पोवैतानः संहिताविधिः आङ्गिरसम्। शान्तिक-ल्पश्च अथर्वणो भवन्ति ह। ऋग्वेदस्यात्रेयं गोत्रं वासु-देवं विदुर्बुधाः। काश्यपञ्च यजुर्वेदं रुद्रदेवन्तु तं विदुः। सामवेदोऽपि गोत्रेण भारद्वाजः पुरन्दरम्। अधिदेवंविजानीयात् वैतानन्तु अथर्वणः”।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदः [vēdḥ], [विद्-अच् घञ् वा]

Knowledge.

Sacred knowledge, holy learning, the scripture of the Hindus. (Originally there were only three Vedas: ऋग्वेद, यजुर्वेद and सामवेद, which are collectively called त्रयी 'the sacred triad'; but a fourth, the अथर्ववेद, was subsequently added to them. Each of the Vedas had two distinct parts, the Mantra or Samhitā and Brāhmaṇa. According to the strict orthodox faith of the Hindus the Vedas are a-pauruṣeya, 'not human compositions', being supposed to have been directly revealed by the Supreme Being, Brahman, and are called Śruti' i. e. 'what is heard or revealed', as distinguished from 'Smṛiti', i. e. 'what is remembered or is the work of human origin'; see श्रुति, स्मृति also; and the several sages, to whom the hymns of the Vedas are ascribed, are, therefore, called द्रष्टारः 'seers', and not कर्तारः or सृष्टारः 'composers'.)

A bundle of Kuśa grass; पद्माक्षमालामुत जन्तुमार्जनं वेदं च साक्षात्तप एव रूपिणौ Bhāg. 12.8.34; Ms.4.36.

N. of Viṣṇu.

A part of a sacrifice (यज्ञांग).

Exposition, comment, gloss.

A metre.

Acquisition, gain, wealth (Ved).

N. of the number 'four'.

The ritual (वेदयतीति वेदो विधिः); Karma-kāṇda; वेदवादस्य विज्ञानं सत्याभासमिवानृतम् Mb.12.1. 2 (see Nīlakaṇtha's commentary).

Smṛiti literature; आम्नायेभ्यः पुनर्वेदाः प्रसृताः सर्वतोमुखाः Mb.12.26.9. -Comp. -अग्रणीः N. of Sarasvatī. -अङ्गम् 'a member of the Veda', N. of certain classes of works regarded as auxiliary to the Vedas and designed to aid in the correct pronunciation and interpretation of the text and the right employment of the Mantras in ceremonials; (the Ved- āṅgas are six in number: शिक्षा कल्पो व्याकरणं निरुक्तं छन्दसां चयः । ज्योतिषामयनं चैव वेदाङ्गानि ष़डेव तु ॥; i. e. 1 शिक्षा 'the science of proper articulation and pronunciation'; 2 छन्दस् 'the science of prosody'; 3 व्याकरण 'grammar'; 4 निरुक्त 'etymological explanation of difficult Vedic words'; 5 ज्योतिष 'astronomy'; and 6 कल्प 'ritual or ceremonical'). A peculiar use of the word 'वेदाङ्ग' in masculine gender may here be noted; वेदांश्चैव तु वेदाङ्गान् वेदान्तानि तथा स्मृतीः । अधीत्य ब्राह्मणः पूर्वं शक्तितो$न्यांश्च संपठेत् ॥ Bṛihadyogiyājñavalkya-Smṛti 12.34. -अधिगमः, -अध्ययनम् holy study, study of the Vedas; काम्यो हि वेदाधिगमः कर्मयोगश्च वैदिकः Ms.2.2.

अधिपः one who presides over the Veda; ऋग्वेदाधिपतर्जीवो यजुर्वेदाधिपो भृगुः । सामवेदाधिपो भौमः शशिजो$- थर्ववेदपः ॥

N. of Viṣṇu. -अध्यापकः a teacher of the Vedas, a holy preceptor. -अनध्ययनम् Remissness in the Vedic study; Ms.3.63.

अन्तः 'the end of the Veda', an Upaniṣad (which comes at the end of the Veda). Also -अन्तम् (See quotation from बृहद्योगियाज्ञ- वल्क्यस्मृति under -अङ्ग above).

the last of the six principal Darśanas or systems of Hindu philosophy; (so called because it teaches the ultimate aim and scope of the Veda, or because it is based on theUpaniṣads which come at the end of the Veda); (this system of philosophy is sometimes called उत्तरमीमांसा being regarded as a sequel to Jaimini's पूर्वमीमांसा, but it is practically quite a distinct system; see मीमांसा. It represents the popular pantheistic creed of the Hindus, regarding, as it does, the whole world as synthetically derived from one eternal principle, the Brahman or Supreme Spirit; see ब्रह्मन् also). ˚गः, ˚ज्ञः a follower of the Vedanta philosophy. -अन्तिन् m. a follower of the Vedanta philosophy.

अभ्यासः the study of the Vedas; वेदाभ्यासो हि विप्रस्य तपः परमिहोच्यते Ms.2.166.

the repetition of the sacred syllableOm. -अर्थः the meaning of the Vedas. -अवतारः revelation of the Vedas. -अश्र a. quadrangular. -आदिn., -आदिवर्णः, -आदिवीजम् the sacred syllable. Om.-उक्त a. scriptural, taught in the Vedas. -उदयः N. of the sun (the Sāma Veda being said to have proceeded from him). -उदित a. scriptural, ordained by the Vedas; वेदोदितं स्वकं कर्म नित्यं कुर्यादतन्द्रितः Ms. 4.14. -कार the composer of the Veda. -कौलेयकः an epithet of Śiva.

गर्भः an epithet of Brahman; कमण्डलुं वेदगर्भः कुशान् सप्तर्षयो ददुः Bhāg.8.18.16.

N. of Viṣṇu. -ज्ञः a Brāhmaṇa versed in the Vedas; तथा दहति वेदज्ञः कर्मजं दोषमात्मनः Ms.12.11. -त्रयम्, -त्रयी the three Vedas collectively. -दर्शिन् a. one who discerns the sense of the Veda; तपोमध्यं बुधैः प्रोक्तं तपो$न्तं वेददर्शिभिः Ms.11.234.-दृष्ट a. sanctioned by the Vedas.

निन्दकः an atheist, a heretic, an unbeliever (one who rejects the divine origin and character of the Vedas).

a Jaina or Buddhist. -निन्दा unbelief, heresy; Ms.11.56. -पारगः a Brāhmaṇa skilled in the Vedas. -पुण्यम् a merit acquired by the study of the Veda. वेदपुण्येन युज्यते Ms.2.78.-बाह्य a. contrary to the Veda. (-ह्यः) a sceptic. -मातृf.

N. of a very sacred Vedic verse called Gāyatree q. v.

N. of सरस्वती, सावित्री and गायत्री; सूतश्च मातरिश्वा वै कवचं वंदमातरः Mb.5.179.4. -भूतिः (embodiment of the Veda) an honourable title before the names of learned Brāhmaṇas. -वचनम्, -वाक्यम् a Vedic text.-वदनम् grammar. -वादः see वेदः (1); तदुक्तं वेदवादेषु गहनं वेददर्शिभिः Mb.12.238.11 (com.); Vedic discussion; यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः । वेदवादरताः Bg. 2.42. -वासः a Brāhmaṇa. -वाह्य a. contrary to, or not founded on, the Veda. -विद् m.

N. of Viṣṇu. -वद्वस् a. conversant with the Vedas; ब्राह्मणान् वेदविदुषो यज्ञार्थं चैव दक्षिणाम् Ms. 11.4. -विहित a. enjoined by the Vedas. -व्यासः an epithet of Vyāsa who is regarded as the 'arranger' of the Vedas in their present form; see व्यास. -शास्त्रम् the doctrine of the Vedas; Ms.4.26. -श्रुतिः Vedic revelation. -संन्यासः givig up the ritual of the Vedas.-संमत, -संमित a. sanctioned by the Vedas.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेद m. (fr. 1. विद्See. )knowledge , true or sacred knowledge or lore , knowledge of ritual RV. AitBr.

वेद m. N. of certain celebrated works which constitute the basis of the first period of the Hindu religion (these works were primarily three , viz. 1. the ऋग्-वेद, 2. the यजुर्-वेद[of which there are , however , two divisions See. तैत्तिरीय-संहिता, वाजसनेयि-संहिता] , 3. the साम-वेदPage1015,2 ; these three works are sometimes called collectively त्रयी, " the triple विद्या" or " threefold knowledge " , but the ऋग्-वेदis really the only original work of the three , and much the most ancient [the oldest of its hymns being assigned by some who rely on certain astronomical calculations to a period between 4000 and 2500 B.C. , before the settlement of the Aryans in India ; and by others who adopt a different reckoning to a period between 1400 and 1000 B.C. , when the Aryans had settled down in the Panjab] ; subsequently a fourth वेदwas added , called the अथर्व-वेद, which was probably not completely accepted till after मनु, as his law-book often speaks of the three वेदs-calling them त्रयम् ब्रह्म सनातनम्, " the triple eternal वेद" , but only once [ xi , 33 ] mentions the revelation made to अथर्वन्and अङ्गिरस्, without , however , calling it by the later name of अथर्व-वेद; each of the four वेदs has two distinct parts , viz. 1. मन्त्र, i.e. words of prayer and adoration often addressed either to fire or to some form of the sun or to some form of the air , sky , wind etc. , and praying for health , wealth , long life , cattle , offspring , victory , and even forgiveness of sins , and 2. ब्राह्मण, consisting of विधिand अर्थ-वाद, i.e. directions for the detail of the ceremonies at which the मन्त्रs were to be used and explanations of the legends etc. connected with the मन्त्रs [see ब्राह्मण, विधि] , both these portions being termed श्रुति, revelation orally communicated by the Deity , and heard but not composed or written down by men [See. IW. 24 etc. ] , although it is certain that both मन्त्रs and ब्राह्मणs were compositions spread over a considerable period , much of the latter being comparatively modern ; as the वेदs are properly three , so the मन्त्रs are properly of three forms , 1. ऋच्, which are verses of praise in metre , and intended for loud recitation ; 2. यजुस्, which are in prose , and intended for recitation in a lower tone at sacrifices ; 3. सामन्, which are in metre , and intended for chanting at the सोमor Moon-plant ceremonies , the मन्त्रs of the fourth or अथर्व-वेदhaving no special name ; but it must be borne in mind that the यजुर्and साम-वेदhymns , especially the latter , besides their own मन्त्रs , borrow largely from the ऋग्-वेद; the यजुर्-वेदand साम-वेदbeing in fact not so much collections of prayers and hymns as special prayer- and hymn-books intended as manuals for the अध्वर्युand उद्गातृpriests respectively [see यजुर्-वेद, साम-वेद] ; the अथर्व-वेद, on the other hand , is , like the ऋग्-वेद, a real collection of original hymns mixed up with incantations , borrowing little from the ऋग्and having no direct relation to sacrifices , but supposed by mere recitation to produce long life , to cure diseases , to effect the ruin of enemies etc. ; each of the four वेदs seems to have passed through numerous शाखाs or schools , giving rise to various recensions of the text , though the ऋग्-वेदis only preserved in the शाकलrecension , while a second recension , that of the भाष्कलs , is only known by name ; a tradition makes व्यासthe compiler and arranger of the वेदs in their present form: they each have an Index or अनुक्रमणी[See. ] , the principal work of this kind being the general Index or सर्वानुक्रमणी[See. ] ; out of the ब्राह्मणportion of the वेदgrew two other departments of Vedic literature , sometimes included under the general name वेद, viz. the strings of aphoristic rules , called सूत्रs [See. ] , and the mystical treatises on the nature of God and the relation of soul and matter , called उपनिषद्[See. ] , which were appended to the आरण्यकs [See. ] , and became the real वेदof thinking Hindus , leading to the दर्शनs or systems of philosophy ; in the later literature the name of " fifth वेद" is accorded to the इतिहासs or legendary epic poems and to the पुराणs , and certain secondary वेदs or उप-वेदs [See. ] are enumerated ; the वेदा-ङ्गs or works serving as limbs [for preserving the integrity] of the वेदare explained under वेदा-ङ्गbelow: the only other works included under the head of वेदbeing the परिशिष्टs , which supply rules for the ritual omitted in the सूत्रs ; in the बृहद्-आरण्यकउपनिषद्the वेदs are represented as the breathings of ब्रह्मा, while in some of the पुराणs the four वेदs are said to have issued out of the four mouths of the four-faced ब्रह्माand in the विष्णु-पुराणthe वेदand विष्णुare identified) RTL. 7 etc. IW. 5 ; 24 etc.

वेद m. N. of the number " four " VarBr2S. Page1015,3 S3rutabh.

वेद m. feeling , perception S3Br.

वेद m. = वृत्त( v.l. वित्त) L. (See. 2. वेद).

वेद m. (fr. 3. विद्)finding , obtaining , acquisition(See. सु-व्)

वेद m. property , goods A1s3vGr2.

वेद m. (perhaps connected with 1. वे, to weave or bind together) a tuft or bunch of strong grass ( कुशor मुञ्ज) made into a broom (and used for sweeping , making up the sacrificial fire etc. , in rites) AV. MS. Br. S3rS. Mn.

वेद m. N. of a pupil of आयोदMBh.

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ज्ञाने
1.2.2
वेत्ति जानाति जानीते वेद बोधति बुध्यते निबोधते चेतयते मन्यते प्रतिपद्यते प्रेक्षते पण्डते प्रत्येति अवगच्छति चेतति मनुते उपलभते अवैति वेदयते अञ्चति मानयते(गारयते[f]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेद¦ m. (-दः)
1. A Ve4da, the generic term for the sacred writings or scripture of the Hindus; supposed to have been revealed by BRAHMA4, and after being preserved by tradition for a consider- able period, to have been arranged in the present from by VYA4SA; the principle Ve4das are three in number, the RICH, YAJUS, and SA4MA, to which a fourth, the ATHARVA, is usually added, and the ITIHA4SA and PURA4NAS, or ancient history and mythology, are sometimes considered as a fifth. The Ve4das are regarded as a direct revelation from the deity and are called S4hruti, (what is heard,) to distinguish them from Smriti4 or sacred lore of human origin; the several sages to whom verses or hymns of the Ve4das are ascribed are regarded as seers. (द्रष्टारः) and not as composers, (स्रष्टारः)
2. Metre.
3. Gloss, comment, explanation.
4. Knowledge.
5. VISHN4U. E. विद् to know, (duty and religion from it,) aff. घञ् |

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the science of Dharma together with the आचार of those who know it. M. ५२. 7; १६४. १६.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VEDA : The sun of the hermit Ayodhadhaumya. (For further details see under Ayodhadhaumya).


_______________________________
*14th word in right half of page 841 (+offset) in original book.

VEDA (S) :

1) Introduction. The root ‘Vid’ in Sanskrit means ‘to know’. The books composed of the knowledge of the Āryans, collected and compiled were called the Vedas.

2) The origin and importance of the Vedas. It is said that Brahmā was the creator of the Vedas. Many say that, for the performance of sacrifices Brahmā created from Agni (fire), Vāyu (Wind) and Ravi (the Sun), the three Vedas Ṛg, Yajus and Sāman which are eternal and in accordance with regulations.

The Vedas have two sides, the spiritual and the mun- dane. Moreover all the explanations of the Vedas from the Brāhmaṇas to the Bhāṣya of Sāyaṇa, pertain to sacrifices. The literary meaning of Veda is mundane. Considering these two points and the facts that they are religious books and that they reveal the mental and social outlooks of the early Āryans, and as the origin of all the thoughts of Indians, all the Vedas, especially Ṛgveda, hold a lofty place.

3) Parts of the Vedas. Mahāviṣṇu incarnated as Vyāsa in Dvāpara Yuga and divided the Vedas. The first Veda consisted of four pādas and a hundred thousand granthas. Vyāsa divided it into four parts known as, Ṛgveda, Yajurveda, Sāmaveda and Atharvaveda. The sage and seer Vyāsa thus created by Ṛg, “Hautra” (a collection of lyrics in praise of different Gods, to be recited by the priest styled the ‘hotṛ’), by Yajus “Ādhvaryava”, (a book of sacrificial prayer, of prose formulas to be uttered by the ‘Adhvaryu’ priest, who performed the manual work involved in a sacrifice), by Sāman, “Audgātra”, (Songs meant to be sung at the Soma sacrifice by a special class of priests ‘Udgātṛ’) and by Atharva “Brahmatva”, (a collection of songs, spells and incantations, for the healing of disease, the restora- tion of harmony, the exorcism of evil spirits and to celebrate the power and omniscience of God) and established them separately. Paila, a scholar in Ṛg- veda, and a disciple of Vyāsa, gave the original Veda to Indrapramiti and its Saṁhitā (collections) to Bāṣkala as gifts. Bāṣkala divided the Saṁhitā into four, and gave each of them to Baudhya and others. Yajurveda was divided into twentyfour branches. They were com- posed by Vaiśampāyana of extraordinary intelligence, a disciple of Vyāsa. Kāṇḍas (Chapters) such as Vāja- saneya etc. were composed later by hermits such as Yājñavalkya and others in the form of Smṛtis (tradition, as handing down only the tradition derived from an- cient sages, to whom the Vedas were ‘revealed’). Jaimini the disciple of Vyāsa, divided Sāmaveda into different branches. Sumantu and Sukarmā compiled separate Saṁhitās (collections) from them. Sukarmā composed thousand Saṁhitās. Sumantu the disciple of Vyāsa took the Atharvaveda and taught it to thousands of Paippalāda disciples. By the blessings of Vyāsa, Sūta made the Purāṇa Saṁhitā (the collection of Purāṇas). (Agni Purāṇa, Chapter 150).

4) Branches af the Vedas. It has already been mentioned that the Vedas are four in number called Ṛg, Yajus, Sāma and Atharva. Each of these Vedas has branches called Saṁhitās (collections) and Brāhmaṇas (treatises relating to prayer and sacrificial ceremony). Āraṇyakas are appendices to the Brāhmaṇas. Upaniṣads (secret or esoteric doctrines) are appendices of the Āraṇyakas. Thus each of the Vedas has Saṁhitās, Brāhmaṇas, Āraṇyakas and Upaniṣads. All these are, in a way, ex- positions of the Vedas. In all these expositions there are numberless Sūktas. All these taken together are called Vedic literature. In the Saṁhitās there are lyrics in praise of different gods. All these are spells and incantations (mantras) in the form of songs. The under-currents of all these spells are Vedas and stories from the Vedas. Generally speaking the Brāhmaṇas contain prose texts giving practical observations on sacrifice which are mentioned in the songs of praise. Here and there stories from Purāṇas and epics occur. The Āraṇyakas (forest-texts) got that name, because they are books of instruction to be given in the forest or writings meant for wood-dwelling her- mits. As they contained esoteric spells and incanta- tions which might cause injury even to those who were not concerned with them instruction in them was not given in towns or villages. The contents of the Āraṇy- akas are the allegorical signification of the rites and sacrifices and the mystic meaning of the Vedas.

It has been mentioned that the Upaniṣads are append- ices of the Āraṇyakas. Still there is not much differ- ence between the two and hence they cannot be separat- ed from one another so easily. The Upaniṣads are called Vedāntas, (The aim and completion of the Vedas), because they are the end of the Vedas. The Vedāntas belong to the later period of the Vedic age. Instruction in Vedāntas was given only after completing the study of the mantras (Vedas) and the Brāhmaṇas. The Upaniṣads contain philosophical speculations about the conception of Brahman and the Vedas. The word Veda includes the Vedāṅgas also. Vedāṅgas (Ancillaries of the Vedas) are Śikṣā (phonetics), Vyākaraṇa (grammar), Chandas (metrics), Nirukta (etymology), Joytiṣa (astronomy), and Kalpa (ritual). At first instruction is given in the study of Brahman and the study of Vedas. When more discussions and expositions on them are needed, the study of Brāhmaṇas and Āraṇyakas are resorted to. In course of time the Brāhmaṇas and Āraṇyakas, which contain discussions and expositions of the Vedas became independent branches of study under these names. That is why they contain mainly prose texts.

There are one lakh of mantras or spells and incanta- tions in all the four Vedas taken together. They are for blessing everybody and to make the four objects of life easily attainable. Sāṅkhyāyana and Āśvalāyana sorted and grouped the mantras. Accordingly there are two thousand one hundred and ten mantras known as Brāhmaṇas. Dvaipāyana and other hermits have stated the number of granthas (verses) in Ṛgveda. It is said that there are one thousand nine hundred and ninety nine mantras in Yajurveda. There are one thousand eightysix branches also. The branches in Yajus are known by the names Kāṇvī, Mādhyandinī, Kaṭhī, Madhyakaṭhī, Maitrāyaṇī, Taittirīya, Vaiśam- pāyanikā and so on.

In Sāma Veda there are branches such as Kauthumī, Ātharvaṇāyinī and so on; and songs such as Āraṇyakam, Uktham, Ūham and son on. The number of Sāmavedic verses are nine thousand four hundred and twenty- five.

Sumantu, Jañjali, Ślokāyani, Śaunaka, Pippalāda, Muñjakeśa and such others were responsible for the sorting and grouping of the mantras in the Atharva- veda. Altogether there are one thousand six hundred Upaniṣads. (Agni Purāṇa, Chapter 271).

5) Expositions of the Vedas. The religion of the Āryans became an established one when Vyāsa had created the Vedasaṁhitās. The aim of Vyāsa was to bring about uniformity in the religious observances by performing rites and rituals, religious ceremonies such as sacrifices etc. without any flaw. Following this a very wide Vedic literature grew up. The study of the Vedas, critical review of meaning, the connection between mantras and tantras (Chants and rituals), Grammar, etymology, all these became inevitable. As the Vedas could be looked at from different points of view, from very early days, various types of expositions of the Vedas came out. Seven types of commentaries, Nairukta, Yājñika, Vaiyākaraṇa Jyautiṣa, Sāmpradāyika Ādhyātmika, Aitihāsika (pertaining to etymology, sacrifice, grammar astronomy, customs of a tribe, Brāhma or Spiritual legends and ancient lore) were the prominent among them. When the westerners began research work in the Vedas, another branch of literature also took form, known as the Āgamikas (the historical). Even in the time of Yāska, who was an authority on Nirukta (etymology) the Vedas were expounded on the basis of legends and ancient lore. Hints to this effect are seen in Yāska's works. Mention is made about other types of expositions also, in them. The last book of importance in the Sāmpra- dāyika type of exposition, was Vedārthaprakāśa, of Sāyaṇa. But the commentary of Skandasvāmī, the books Ṛgarthadipikā and Udgīthabhāṣya of Mādhavā- cārya etc. have spread the sāmpradāyika type of speculations in India. There is another cult in India which believes that everything seen in the Vedas is spiritual and that the spells and incantations are esoteric.

6) The gods of the Vedas. All the gods known today are not found in the Vedas. Even those who are found do not have the prominence that is given to them now. For example, the deity Viṣṇu, worshipped as one of the three godheads today, is not as omnipotent as the Indra of the Vedas. Though Viṣṇu is praised in five spells in Ṛgveda, when compared with other deities, he was not of much prominence. In the Vedas the incarnation of Vāmana is not given much importance. Even though Rudra is a recognized deity and mention occurs about Kapardī, in the Vedas, there is not a song of praise of Śiva in the Ṛgveda. There is no mention at all, about the worship of the Phallus, Devī and so on in the Vedas. The Vedas celebrate the Omniscience of Varuṇa, Indra, Agni, Mitra, the Maruts and so on. The lustre of Indra was gradually dimmed with the efflux of time and he became a mere libertine in the Purāṇas. The importance of many deities such as Varuṇa, Agni, Mitra, Aśvin and so on was greatly dimi- nished in the Purāṇas. Thirtythree deities pertaining to Earth, Ether and Sky are praised in the Vedas.

7) The rites concerning instruction in Vedas. Manu has given certain instructions as to how the teaching of Vedas should be conducted.

8) The teachers of Veda. See under Guruparamparā.

9) The period of the Vedas. The Indians believe that the spells and incantations and the Brāhmaṇas are not man- made, but are revelations by God. So they are con- sidered to be beginningless and endless. The hermits are considered to be seers of the spells. It is mentioned “Mantradraṣṭāraḥ na tu Kartāraḥ”. (They are seers of Mantra, not makers). In the opinion of one party, according to this maxim, it is not necessarry to search for the creators or the period of creation, of mantras. They hold that only the Sūtras (thread, clue, guide, rule, aphorism) are made by man.

The westerners and the modern thinkers of India do not agree completely with this view. They believe that the early Āryans who entered India, first settled down in the Punjab and that the local civilization which they had assumed, broke out as songs of praise. In course of time, these songs of Praise took the form of Ṛgveda mantras (saying, song, formula). In the begin- ning there was only one Veda. Many believe that this state continued up to B.C. 1500. It is a fact universally acknowledged, that this Vedic literature is the most ancient literature of the world. There is difference of opinion as to the period of origin of this Vedic literature. Prof. Macdonell and Prof. Jacobi are foremost among those who have made their opinions. In the opinion of Prof. Macdonell, the Vedic literature originated in the period between B.C. 1500 and 1200. But Jacobi's opinion is that all the Vedas were made before B.C. 4000.


_______________________________
*15th word in right half of page 841 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Veda in the Atharvaveda[१] and later[२] denotes ‘sacred lore.’ In the plural[३] it more definitely refers to the Vedas of the Ṛc, Yajus, and Sāman. Cf. Vidyā.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेद पु.
कुशमुष्टि (कुश की झाड़ू), भा.श्रौ.सू. 3.7.8 (‘वेदम् उपभृतं कृत्वा’ ‘वेद’ का उपभृत् के रूप में प्रयोग कर), पत्नीसंयाज; चि.भा.से. एक रस्सी से बंधी हुई, वत्सजानुसदृश (बछड़े के घुटने के आकार का) अथवा एक बुनी हुई टोकरी अथवा त्रिवृत्त (तीन लड़ी) वाले शिर (त्रिवृतशिरसम्) के आकार के दर्भ के गुच्छ का नाम, आप.श्रौ.सू. 1.6.5; का.श्रौ.सू. 1.3.23 भाष्य। इसे वेदि को बुहारने के काम में लाया जाता है। ‘प्रवर्ग्य’ में दो ‘वेद’ प्रयुक्त होते हैं, आप.श्रौ.सू. 15.5.18; द्रष्टव्य - श्रौ.प.नि. 1०.63; 39.321-23; पवित्र ग्रन्थ (विद् + घञ्) - स्रंसन।

  1. Av. vii. 54, 2;
    x. 8, 17;
    xv. 3, 7.
  2. Traya, ‘threefold,’ Śatapatha Brāhmaṇa, v. 5, 5, 10;
    xiii. 4, 3, 3;
    Nirukta, i. 2. 18. 20, etc.
  3. Av. iv. 35, 6;
    xix. 2, 12;
    Taittirīya Saṃhitā, vii. 5, 11, 2;
    Aitareya Brāhmaṇa, v. 32, 1;
    vi. 15, 11;
    Taittirīya Brāhmaṇa, iii. 10, 11, 4;
    Śatapatha Brāhmaṇa, xi. 3, 3, 7;
    xii. 3, 4, 11, etc. In the Brāhmaṇas the word, no doubt, has normally the sense of the extant collections, which appear under their accepted titles, Ṛgveda, Yajurveda, Sāmaveda, in the Āraṇyakas.
"https://sa.wiktionary.org/w/index.php?title=वेद&oldid=504617" इत्यस्माद् प्रतिप्राप्तम्