व्रज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्रज, गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर० सक०-सेट् ।) व्रजति । इति दुर्गादासः ॥

व्रज, क संस्कृतौ । गतौ । इति कविकल्पद्रुमः ॥ (चुरा०-पर०-सक०-सेट् ।) क, व्राजयति । विरेफौ तौ । तौ एतौ विरेफौ रेफरहितौ च स्याताम् । इति दुर्गादासः ॥

व्रजम्, क्ली, व्रजनम् । गमनम् । व्रज गतौ इत्यस्मात् घप्रत्ययेन निष्पन्नमिदम् । इति सिद्धान्त- कौमुदी ॥

व्रजः, पुं, (व्रज गतौ + “गोचरसंचरेति ।” ३ । ३ । ११९ । इति घप्रत्ययेन निपातनात् साधुः ।) समूहः । इत्यमरः ॥ (यथा, महाभारते । १ । १८९ । १२ । “ततः प्रतापः सुमहान् शब्दश्चैव विभावसोः । प्रादुरासीत् तदा तेन बुबुधे स जनव्रजः ॥”) गोष्ठम् । (यथा, माघे । २ । ६४ । “निरुद्धवीवधासारप्रसारा गा इव व्रजम् । उपरुन्धन्तु दशार्हाः पुरीं माहिष्मतीं द्बिषः ॥ पन्थाः । इति मेदिनी ॥ अग्रवणमथुरयोश्चतु ष्पार्श्ववर्त्तिदेशः । अस्य विवरणं यथा, मात्स्ये । “व्रजमण्डलभूगोलं शेषनागफणं वरम् । कुमुदाख्यं महाश्रेष्ठं सर्व्वेषां मध्यसंस्थितम् ॥ तस्योपरिस्थितं लोकं सर्व्वस्थानं महाफलम् । कृष्णलीलाविहारार्थमुच्चस्थानविराजितम् ॥ चतुरष्टकक्रोशेन परिपूर्णविराजितम् । अस्य प्रदक्षिणीकुर्व्वन् धनधान्यसुखं लभेत् ॥ दानार्च्चावासतो लोको विष्णुलोकमवाप्नुयात् । आवासान्म्रियते चेह पुनर्जन्म न विद्यते ॥ पुण्यं लक्षगुणं लब्ध्वा कृतेऽस्मिन् व्रजमण्डले । कृष्णेन निर्म्मितास्तीर्थाः सार्द्धद्बयसहसकाः ॥” * तत्रादौ वनोपवनप्रतिवनाधिवनान्यष्टचत्वा- रिंशत् तानि चतुरष्टक्रोशपरिमाणस्थितानि चतुर्भागशोऽभ्यन्तरस्थितानि क्रमश आह । पाद्मे । “वनानि द्बादशान्याहुर्यमुनोत्तरदक्षिणे । महावनं महाश्रेष्ठं १ द्वयं काम्यवनं शुभम् २ ॥ कोकिलाख्यं तृतीयञ्च ३ तूर्य्यं तालवनं तथा ४ । पञ्चमं कुमुदाख्यञ्च ५ षष्ठं भाण्डीरसंज्ञकम् ६ ॥ नाम्ना छत्रवनं श्रेष्ठं सप्तमं परिकीर्त्तितम् ७ । अष्टमं खदिरं प्रोक्तं ८ नवमं लोहजं वनम् ९ ॥ नाम्ना भद्रवनं श्रेष्ठं दशमं बहुपुण्यदम् १० । एकादशं समाख्यातं वहुलावनसंज्ञकम् ११ ॥ नाम्ना विल्ववनं श्रेष्ठं द्वादशं कामनाप्रदम् १२ । इति द्वादशसं ज्ञानि वनानि शुभदानि च ॥” इति द्वादशवनानि ॥ अथ द्वादशोपवनान्याह वाराहे । “आदौ ब्रह्मवनं नाम १ द्बितीयं त्यप्सरा- वनम् २ । तृतीयं विह्वलं नाम ३ कदम्बाख्यं चतुर्थकम् ४ ॥ नाम्ना स्वर्णवनं श्रेष्ठं पञ्चमं परिकीर्त्तितम् ५ । सुरभीवननामानं षष्ठमाह्लादवर्द्धनम् ६ ॥ श्रेष्ठं प्रेमवनं नाम सप्तमं शुभदं नृणाम् ७ । मयूरवननामानमष्टमं परिकीर्त्तितम् ८ ॥ मालेङ्गितवनं श्रेष्ठं नवमं मानवर्द्धनम् ९ । शेषशायिवनं श्रेष्ठं दशमं पापनाशनम् १० ॥ एकादशं समाख्यातं नारदाख्यं शुभोदितम् ११ । द्बादशं परमानन्दवनं सर्व्वार्थदायकम् १२ ॥ इति द्वादशसंज्ञानि वनान्युपवनानि च ॥” इति द्वादशोपवनानि ॥ * ॥ अथ द्वादशप्रतिवनानि । भविष्ये । “आदौ रङ्कवनं श्रेष्ठं पुरसंज्ञाविराजितम् १ । वार्त्तावनं द्बितीयञ्च २ करहाख्यं तृतीयकम् ३ ॥ चतुर्थं काम्यनामानं वनं कामप्रदं नृणाम् ४ । वनमञ्जननामानं पञ्चमं स्त्रीशुभप्रदम् ५ ॥ नाम्रा कर्णवनं श्रेष्ठं षष्ठं स्वप्नवरप्रदम् ६ । कृष्णाक्षिपलकं नाम वनं सप्तममीरितम् ७ ॥ बन्दप्रेक्षणकृष्णाख्यं वनं नन्दनमष्टमम् ८ । वनमिन्द्रवनं नाम नवमं कृष्णपूजितम् ९ ॥ शिक्षावनं शुभं प्रोक्तं दशमं नन्दभाषितम् १० । चन्द्रावलीवनं श्रेष्ठमेकादशमुदाहृतम् ११ ॥ नाम्ना लोहवनं श्रेष्ठं द्बादशं शुभदं नृणाम् १२ । इति प्रतिवनान्याहुर्मार्गे वामे च दक्षिणे । इति द्वादशसंज्ञास्ते देवावासफलप्रदाः ॥” इति द्वादश प्रतिवनानि ॥ * ॥ अथ द्वादशाधिवनानि । विष्णुपुराणे । “मथुरा प्रथमं नाम १ राधाकुण्डं द्बितीयकम् २ । नन्दग्रामं तृतीयञ्च ३ गूढस्थानं चतुर्थकम् ४ ॥ पञ्चमं ललिताग्रामं ५ वृषभानुपुरञ्च षट् ६ । सप्तमं गोकुलं स्थान-७ मष्टमं बलदेवकम् ८ ॥ गोवर्द्धनवनं श्रेष्ठं नवमं कामनाप्रदम् ९ । वनं जाववटं नाम दशमं परिकीर्त्तितम् १० ॥ मुख्यवृन्दावनं श्रेष्ठमेकादशं प्रकीर्त्तितम् ११ । सङ्केतवटकं स्थानं वनं द्बादशं कीर्त्तितम् १२ ॥ इति द्बादशसंज्ञानि वनान्यधिवनानि च । वनानामधिपाः प्रोक्ता व्रजमण्डलमध्यगाः ॥ एषां नैव विलोकेन वनयात्रा च निष्फला । एषाञ्च दर्शनेनैव वनयात्रा शुभप्रदा ॥ आदौ लीलां यदा पश्येद्बनयात्रां ततश्चरेत् । सर्व्वान् कामानवाप्नोति विष्णुलोकमवाप्नुयात् । सर्व्वत्र विजयी भूयाद्बनयात्राप्रभावतः ॥” इति व्रजभक्तिविलासे १ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्रज पुं।

समूहः

समानार्थक:समूह,निवह,व्यूह,सन्दोह,विसर,व्रज,स्तोम,ओघ,निकर,व्रात,वार,सङ्घात,सञ्चय,समुदाय,समुदय,समवाय,चय,गण,संहति,वृन्द,निकुरम्ब,कदम्बक,पेटक,वार्धक,पूग,ग्राम,सन्नय,संस्त्याय,जाल,पटल,राशि

2।5।39।1।6

समूहे निवहव्यूहसंदोहविसरव्रजाः। स्तोमौघनिकरव्रातवारसङ्घातसञ्चयाः॥

 : रात्रिसमूहः, पद्मसङ्घातः, अब्जादीनाम्_समूहः, क्रय्यवस्तुशालापङ्क्तिः, पङ्क्तिः, वनसमूहः, तृणसमूहः, नडसमूहः, सजातीयैः_प्राणिभिरप्राणिभिर्वा_समूहः, जन्तुसमूहः, सजातीयसमूहः, सजातीयतिरश्चां_समूहः, पशुसङ्घः, पशुभिन्नसङ्घः, एकधर्मवतां_समूहः, धान्यादिराशिः, कपोतगणः, शुकगणः, मयूरगणः, तित्तिरिगणः, गणिकासमूहः, गर्भिणीसमूहः, युवतीसमूहः, बन्धूनां_समूहः, वृद्धसमूहः, केशवृन्दम्, राजसमूहः, क्षत्रियसमूहः, हस्तिवृन्दम्, गजमुखादिस्थबिन्दुसमूहः, गजशृङ्खला, निर्बलहस्त्यश्वसमूहः, अश्वसमूहः, रथसमूहः, धृतकवचगणः, हस्तिसङ्घः, वृषभसङ्घः, गोसमूहः, वत्ससमूहः, धेनुसमूहः, उष्ट्रसमूहः, मेषसमूहः, अजसमूहः, सजातीयशिल्पिसङ्घः, औपगवानां_समूहः, अपूपानां_समूहः, शष्कुलीनां_समूहः, माणवानां_समूहः, सहायानां_समूहः, हलानां_समूहः, ब्राह्मणानां_समूहः, वाडवानां_समूहः, पर्शुकानां_समूहः, पृष्ठानां_समूहः, खलानां_समूहः, ग्रामाणां_समूहः, जनानां_समूहः, धूमानां_समूहः, पाशानां_समूहः, गलानां_समूहः, सहस्राणां_समूहः, कारीषाणां_समूहः, चर्मणां_समूहः, अथर्वणां_समूहः, मेघपङ्क्तिः, सङ्घातः, समूहः

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः

व्रज पुं।

गवां_स्थानम्

समानार्थक:गोष्ठ,गोस्थानक,व्रज,घोष

3।3।30।2।2

केकि तार्क्ष्यावहिभुजौ दन्तविप्राण्डजा द्विजाः। अजा विष्णुहरच्छागा गोष्ठाध्वनिवहा व्रजाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

व्रज पुं।

मार्गः

समानार्थक:अयन,वर्त्मन्,मार्ग,अध्वन्,पथिन्,पदवी,सृति,सरणि,पद्धति,पद्या,वर्तनी,एकपदी,व्रज,वीथी,विवध,वीवध,सहस्

3।3।30।2।2

केकि तार्क्ष्यावहिभुजौ दन्तविप्राण्डजा द्विजाः। अजा विष्णुहरच्छागा गोष्ठाध्वनिवहा व्रजाः॥

 : प्रवृद्धजलस्य_निर्गममार्गः, कृत्रिमजलनिःसरणमार्गः, शोभनमार्गः, दुर्मार्गः, मार्गाभावः, चतुष्पथम्, छायाजलादिवर्जितदूरस्थोऽध्वा, चोराद्युपद्रवैर्दुर्गममार्गः, कोशयुगपरिमितमार्गः, चतुश्शतहस्तपरिमितमार्गः, राजमार्गः, पुरमार्गः, राजधानी, ग्राममध्यमार्गः, सौधाद्यारोहणमार्गः, काष्टादिकृतावरोहणमार्गः, गृहनिर्गमनप्रवेशमार्गः, वणिक्पथः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्रज¦ गतौ भ्वा॰ पर॰ सक॰ सेट्। व्रजति अव्राजीत्।

व्रज¦ संस्कारे गतौ च चु॰ उ॰ सक॰ सेट्। ब्राजयति ते अविव्रजत्।

व्रज¦ पु॰ व्रज--घञर्थे क।

१ समूहे अमरः।

२ गोष्ठे

३ पथिमेदि॰ मथुरासमीपस्थे देशभेदे च( मात्स्ये
“व्रजमण्डलभूगोलं शेषनागफणाम्बरम्। कुमादाख्यं महाश्रेष्ठं सर्वेषां मध्यसंस्थितम्। तस्यो-परिस्थितं लोकं सर्वस्थानं महाफलम्। कृष्णलीलाविहारार्थमुच्चस्थानविराजितम्। चतुरष्टक

८४ क्रोशेन प-रिपूर्णविराजितम्। अस्य प्रदक्षिणां कुर्वन् धनधान्यसुखंलभेत्। दानार्च्चावासतो लोको विष्णुलोकमवाप्नु-यात्। आवसन् म्रियते चेत्तु पुनर्जन्म न विद्यते। पुण्यंलक्षगुणं लब्ध्वा कृतेऽस्मिन् व्रजमण्डले। कृष्णेन नि-र्मितास्तीर्थाः सार्द्धद्वयसहस्रकाः”। तत्रादौ वनोपवनप्रतिवनाधिवनान्यष्टचत्वाविंशत् तानि चतुरष्टक्रोशपरि-माणस्थितानि चतुर्भागशोऽभ्यन्तरस्थितानि क्रमश आह। [Page4991-a+ 38] पाद्मे
“वनानि द्वादशान्याहुर्यमुनोत्तरदक्षिणे। महावनं

१ महाश्रेष्ठं वरं काम्यवनं

२ शुभम्। कोकिलाख्यंतृतीयञ्च

३ तुर्य्यं तालवनं

४ तथा। पञ्चमं कुमुदाख्यञ्च

५ षष्ठं भाण्डीरसंज्ञकम्

६ । नाम्ना छत्रवनं

७ श्रेष्टं सप्तमं परिकीर्त्तितम्। अष्टमं खदिरं

८ प्रोक्तं नवमंलीहजं वनम्

९ । नाम्ना भद्रवर्न

१० श्रेष्ठं दशमं बहु-पुण्यदम्। एकादशं समाख्यातं बहुलावनसंज्ञकम्

११ । नाम्ना विल्ववनं

१२ श्रेष्ठं द्वादशं कामनाप्रदम्। इतिद्वादशसंज्ञानि वनानि शुभदानि च”। द्वादशोपवना-न्याह नाराहे
“आदौ ब्रह्मवनं

१ नाम द्वितीयं त्वप्स॰रोवनम्

२ । तृतीयं विह्वलं

३ नाम कदम्बाख्यं

४ चतु-र्थकम्। नाम्ना स्वर्णवनं

५ श्रेष्ठं पञ्चमं परिकीर्त्ति-तम्। सुरभीवननामा

६ पि षष्ठमाह्लादवर्द्धनम्। श्रेष्ठंप्रेमवनं

७ नाम सप्तमं शुभदं नृणाम्। मयूरवननामा

८ पि चाष्टमं परिकीर्त्तितम्। मानेङ्गितवनं

९ श्रेष्ठं नवमं मानबर्द्धनम्। शेषशायिवनं

१० श्रेष्ठं दशमंपापनाशनम्। एकादशं समाख्यातं नारदाख्यं

११ शुभोदितम्। द्वादशं परमानन्दवनं

१२ सर्वार्थदायकम्। इति द्वादशसंज्ञानि वनान्युपवनानि च”। द्वादशप्रतिव-नानि भविष्ये
“आदौ रङ्गवनं

१ श्रेष्ठं पुरसंज्ञाविरा-जितम्। वार्त्तावनं

२ द्वितीयञ्च

२ करहाटं

३ तृतीयकम्। चतुर्थं काम्यनामापि

४ वनं कामप्रदं नृणाम्। वनमञ्जन-नामापि

५ पञ्चमं स्त्रीशुभप्रदम्। नाम्ना कर्णवनं

६ श्रेष्ठंषष्ठं स्वप्नवरप्रदम्। कृष्णाक्षिपलकं

७ नाम वनं सप्तस-मीरितम्। नन्दप्रेक्षणकृष्णाख्यं वनं नन्दन

८ मष्टमम्। वनमिन्द्रवनं

९ नाम नवमं कृष्णपूजितम्। शिक्षावनं

१० शुभं प्रोक्तं दशमं नन्दभासितम्। चन्द्राबलीवनं

११ श्रेष्ठमेकादशमुदाहृतम्। नाम्ना लोहवनं

१२ श्रेष्ठंद्वादशं शुभदं नृणाम्। इति प्रतिवनान्याहुर्मार्गेवामे च दक्षिणे। इति द्वादशसंज्ञास्ते देवावासफल-प्रष्टाः”। द्वादशाधिवनान्याह विष्णुपु॰
“मथुरा

१ प्रयमंनाम राधाकुण्डं

२ द्वितीयकम्। नन्दग्राम

३ स्तृतीयश्चगूढस्थानं

४ चतुर्थकम्। पञ्चमं ललिताग्रामं

५ वृषभानुपुर

६ ञ्चषट्। सप्तमं गोकुलं स्थान

७ मष्टमं बलदेवकम्

८ । गोव-र्द्धनवनं

९ श्रेष्ठं नवमं कामनाप्रदम्। वनं जाववटं

१० नाम दशमं परिकीर्त्तितम्। मुख्यं वृन्दावनं

११ श्रेष्ठमे-कादशं प्रकीर्त्तितम। सङ्केतवटकं

१२ स्थानं वनं द्वादशंकीर्त्तितम्। इति द्वादशसज्ञानि वनान्यधिवनानि च। [Page4991-b+ 38] वनानामधिपाः प्रोक्ता व्रजमण्डलमध्यगाः। एषां नैवविलोकेन वनयात्रा च निष्फला एषाञ्च दर्शनेनैववनयात्रा धुभप्रदा। आदौ लोलां यदा पश्येद्वनयात्रांततश्चरेत्। सर्वान् कामानवाप्नोति विष्णुलोकमवाप्नु-यात्। सर्वत्र विजयी भूयाद्वनयात्राप्रभावतः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्रज¦ m. (-जः)
1. A cow-pen, a station of cowherds.
2. A road.
3. A [Page701-a+ 60] flock, a herd, a multitude.
4. The district about A4gra4 and Mat'hura4, the scene of KRISHN4A'S juvenile adventures.
5. An abode. n. (-जं) Wandering, roaming. E. व्रज् to go, aff. घञर्ये-क |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्रजः [vrajḥ], [व्रज्-घञर्थे क]

A multitude, collection, flock, group; सगोव्रजो$त्यात्मपदुर्गमार्गः Bhāg.1.13.3; नेत्रव्रजाः पौरजनस्य तस्मिन् विहाय सर्वान्नृपतीन्निपेतुः R.6.7;7.6; Śi. 6.6;14.33.

A station of cowherds; Bhāg 12.9.28.

A cow-pen, cow-shed; 'व्रजः स्याद्गोकुलं गोष्ठम्' इति वैजयन्ती; निरुद्धवीवधासारप्रसारा गा इव व्रजम् Śi.2.64; Ki.4.16.

An abode, a resting-place.

A road.

A cloud.

N. of a district near Mathurā. -जम् Wandering, going. -Comp. -अङ्गना, -यूवतिः f. a woman of Vraja, a cowherdess; मयुरागमनोन्मुखे मुरारावसुभारार्तिभृतां व्रजाङ्गनानाम् Bv.2.165. -अजिरम् a cow-pen. -किशोरः, -नाथः, -मोहनः, -वरः, -वल्लभः epithets of Kṛiṣṇa. -भाषा the language current around Agra nad Mathurā; old Hindi language. -सानः a man.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्रज m. (for 2. See. p. 1042 , col. 1) a way , road L.

व्रज n. wandering , roaming W.

व्रज m. ( n. only RV. v , 6 , 7 ; ifc. f( आ). ; fr. वृज्)a fold , stall , cow-pen , cattle-shed , enclosure or station of herdsmen RV. etc.

व्रज m. N. of the district around अग्रand मथुरा(the abode of नन्द, of कृष्ण's foster-father , and scene of कृष्ण's juvenile adventures ; commonly called Braj ; See. वृजि) Inscr.

व्रज m. a herd , flock , swarm , troop , host , multitude MBh. Ka1v. etc. ( संग्रामः सव्रजः" a fight with many " Ma1rkP. ; व्रजो गिरिमयः, prob. = गिरि-व्रज, q.v Hariv. )

व्रज m. a cloud(= मेघ) Naigh. i , 10

व्रज m. N. of a son of हविर्-धानHariv. VP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of हविर्धान. वा. ६३. २३.
(II)--(Gokulam) the residence of cowherds. फलकम्:F1:  Vi. V. 5. ११.फलकम्:/F Here lived रोहिणी, Nanda and others. केशिन् was killed in this place. Visit of अक्रूर to. Nanda's return to Vraja after Kamsa's death. Visited by Uddhava at कृष्ण's request. Visited by बलराम. फलकम्:F2:  भा. IX. २४. ६६; X. 1. 9; 2. 7; 5. 6 and १८; ३७. 1 [1]; ३८. 1 and २४, २८; ४५. २५; ४६. 3 and 7; ४७. 9 and ५५; ६५. 1.फलकम्:/F Deserted by the cowherds after their supposed ill omens, the boy sports of कृष्ण. फलकम्:F3:  Vi. V. 6. २७; 7. 8.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VRAJA : A king born in the family of Manu Svāyambhuva. He was the son of Havirdhāna. Six sons named Prācīna- barhis, Śukra, Gaya, Kṛṣṇa, Vraja and Ajina, were born to Havirdhāna by his wife Dhiṣaṇā. (Agni Purāṇa, Chapter 16).


_______________________________
*5th word in left half of page 880 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vraja denotes in the first instance, in the Rigveda,[१] the place to which the cattle resort (from vraj, ‘go’), the ‘feeding ground’ to which the milk-giving animals go out[२] in the morning from the village (Grāma), while the others stay in it all day and night.[३] Secondarily it denotes the ‘herd’[४] itself. This is Geldner's view,[५] which seems clearly better than that of Roth[६] who regards Vraja as primarily the ‘enclosure’ (from vṛj), and only thence the ‘herd’; for the Vraja does not normally mean an ‘enclosure’ at all: the Vedic cattle were not stall-fed as a general rule. In some passages, however, ‘pen,’[७] in others ‘stall,’[८] is certainly meant. The word is often used in the myth of the robbing of the kine.[९] It occasionally denotes a ‘cistern.’[१०]

  1. Rv. ii. 38, 8;
    x. 26, 3, and perhaps 97, 10;
    101, 8. Cf. Medhātithi on Manu, iv. 45, and Mahābhārata, i. 41, 15, where go-vraja is equal to gavāṃ pracārāḥ, ‘the pastures of the kine,’ in i. 40, 17.
  2. Rv. ii. 38, 8.
  3. Cf. Sāyaṇa on Aitareya Brāhmaṇa, ii. 18, 14.
  4. Rv. v. 35, 4;
    vii. 27, 1;
    32, 10;
    viii. 46, 9;
    51, 5.
  5. Vedische Studien, 2, 282 et seq.;
    Rigreda, Glossar,
    174. Cf. Hopkins, Journal of the American Oriental Society, 13, 77.
  6. St. Petersburg Dictionary, s.v. But cf. Bo7htlingk, Dictionary, s.v.
  7. Av. iii. 11, 5;
    iv. 38, 7;
    Śāṅkhāyana Āraṇyaka, ii. 16. Metaohorically, in the Bṛhadāraṇyaka Upaniṣad, vi. 4, 22, Mādhyaṃdina, it is a pen with a bolt (sārgala) and with a palisade (sa-pariśraya). The sense of ‘pen’ is also possible in Rv. x. 97, 10;
    101, 8, and is not radically opposed to it, for Vraja denotes the place where the cattle are fed, and can therefore be applied to the stall where they are during the night. Cf. Goṣṭha.
  8. Rv. x. 4, 2, where the ‘warm Vraja’ to which the cows resort is alluded to, and iv. 51, 2, where the Dawns open wide the doors of the Vraja of darkness;
    Taittirīya. Brāhmaṇa, iii. 8, 12, 2, where the Vraja is said to be made of Aśvattha wood. The sense of ‘stall’ is probable in Vājasaneyi Saṃhitā, i. 25.
  9. See Geldner, op. cit., 2, 283 et seq.
  10. Vājasaneyi Saṃhitā, x. 4 = Taittirīya Brāhmaṇa, i. 8, 11, 1 = Maitrāyaṇī Saṃhitā, ii. 6, 7.
"https://sa.wiktionary.org/w/index.php?title=व्रज&oldid=504721" इत्यस्माद् प्रतिप्राप्तम्