सादिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सादी, [न्] पुं, (सद गतौ + णिनिः ।) अश्वारूटः । इत्यमरः । २ । ८ । ६० ॥ (यथा, रघुः । ७ । ४७ । “पूर्व्वं प्रहर्त्ता न जघान भूयः प्रतिप्रहाराक्षममश्वसादी ॥”) गजारोहः । रथारोहः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सादिन् पुं।

अश्वारोहः

समानार्थक:अश्वारोह,सादिन्

2।8।60।2।4

सव्येष्ठदक्षिणस्थौ च संज्ञा रथकुटुम्बिनः। रथिनः स्यन्दनारोहा अश्वारोहास्तु सादिनः॥

सम्बन्धि1 : अश्वः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

सादिन् पुं।

सारथिः

समानार्थक:नियन्तृ,प्राजितृ,यन्तृ,सूत,क्षन्त्रृ,सारथि,सव्येष्ठ,दक्षिणस्थ,सादिन्

3।3।107।1।2

प्रतियत्नावुभौ लिप्सोपग्रहावथ सादिनौ। द्वौ सारथिहयारोहौ वाजिनोऽश्वेषु पक्षिणः॥

स्वामी : राजा

सम्बन्धि1 : रथः

वृत्ति : रथः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सादिन्¦ पु॰ सद--णिनि।

१ अश्वारोहणकर्त्तरि अमरः।

२ गजारोहिणि

३ रथारोहिणि च मेदि॰।

४ अवसन्नेत्रि॰ स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सादिन्¦ m. (-दी)
1. A horseman, a cavalier.
2. One who rides on an elephant.
3. One who rides on or is mounted in a car. f. (-दिनी) Destroying. E. षद् to go, aff. णिनि |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सादिन् [sādin], a. [सद्-णिनि]

Sitting down.

Exhausting, destroying &c.

Any one sitting or riding on; प्रतिप्रहाराक्षममश्वसादी R.7.47. -m.

A horseman; ततो रथद्विपभटसादिनायकैः करालया परिवृत आत्मसेनया Bhāg.1.71. 14.

One riding on an elephant or seated in a car.

A charioteer; ततो वररथारूढाः कुमाराः सादिभिः सह Mb. 1.138.8.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सादिन् mfn. any one sitting or riding on( comp. )

सादिन् m. a horseman , charioteer AV. etc.

सादिन् m. (fr. Caus. ) exhausting , wearying , destroying R.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sādin in the Atharvaveda[१] denotes the ‘rider’ of a horse as opposed to a-sāda, ‘pedestrian.’ An aśva-sādin, ‘horse-rider,’ is known to the Vājasaneyi Saṃhitā.[२] The Taittirīya Brāhmaṇa[३] and the Rigveda[४] itself contain clear references to horse-riding, while the Aitareya Āraṇyaka[५] refers to mounting a horse sideways. Āśvalāyana[६] knows sādya as a ‘riding horse’ opposed to vahya, a ‘draught animal.’

  1. xi. 10, 24.
  2. xxx. 13.
  3. iii. 4, 7, 1.
  4. i. 162, 17;
    v. 61, 3. Cf. i. 163, 9.
  5. i. 2, 4;
    Śatapatha Brāhmaṇa, vii. 3, 2, 17.
  6. Sūtra, ix. 9, 14.

    Cf. Zimmer, Altindisches Leben, 230, 295, 296;
    Max Müller, Sacred Books of the East, 32, 358;
    Keith, Aitareya Āraṇyaka, 177;
    Weber, Proceedings of the Berlin Academy, 1898, 564.
"https://sa.wiktionary.org/w/index.php?title=सादिन्&oldid=505507" इत्यस्माद् प्रतिप्राप्तम्