सार्ञ्जय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सार्ञ्जय m. (fr. सृञ्जय)a patr. RV.

सार्ञ्जय m. N. of a son of सह-देवBr.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SĀRÑJAYA : A Sṛñjaya King. Mention is made about this King who had been the support of the Bharad- vājas, in Ṛgveda, Maṇḍala 6, Anuvāka 47, Sūkta 25.


_______________________________
*4th word in right half of page 697 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sārñjaya is found in the Rigveda[१] in a Dānastuti (‘praise of gifts’) where the word probably denotes the ‘Sṛñjaya king’ rather than a ‘descendant of Sṛñjaya.’ According to the Śāṅkhāyana Śrauta Sūtra,[२] he was Prastoka, mentioned, in the same hymn, but this conclusion is not very cogent. He was clearly a patron of the Bharadvājas. The same epithet belongs to Sahadeva, alias Suplan.

^3 Satapatha Brāhmaṇa, ii. 4, 4, 4; xii. 8, 2, 3.

Cf. Hillebrandt, Vedische Mythologie, 1, 104, 105.

  1. vi. 47, 25.
  2. xvi. 11, 11.
"https://sa.wiktionary.org/w/index.php?title=सार्ञ्जय&oldid=474960" इत्यस्माद् प्रतिप्राप्तम्