all
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- १। सम्पूर्णः
- २। सर्वे
व्याकरणांशः[सम्पाद्यताम्]
१। विशेषणम् २। बहुवचनम् =
अन्यभाषासु[सम्पाद्यताम्]
पूर्ण रूप से, कुल मिला के, समूचा
- कन्नड –ಎಲ್ಲ
- तमिळ् –எல்லாம், மொத்தம், முழுவதும், முழுமை, முழுமையான, ஒன்றுவிடாமல், எல்லோரும், சகலமும், எல்லாம் சேர்த்து
- आङ्ग्ल –altogether, completely, entirely, totally, whole, wholly
आधारः[सम्पाद्यताम्]
आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8