constant
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- स्थिर:
व्याकरणांशः[सम्पाद्यताम्]
विसेषणम्
उदाहरणवाक्यम्[सम्पाद्यताम्]
धृवनक्षत्रम् उत्तरदिशि सर्वदा स्थिरं तिष्टति । अन्यभाषासु
- तमिळ-நிரந்தரமான, அழிவில்லாத, மாற்றமில்லாத, ஒரே அளவில்
- मलयालम्-സ്ഥിരമായ, ഇളകാത്തത്, ശാശ്വതം, വിശ്വസ്തത, സ്ഥായി, നിത്യം, മാറ്റമില്ലാത്തത്,
- आङ्ग्ल्म्-ceaseless, everlasting, unchanged, always,
आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8
यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]
आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
-n : अविकारी -पु. । विधिलेखने उपयुज्यमान: अयं सङ्केत: स्थिरं मूल्यं बिभर्ति । In programming a symbol representing a fixed value