constant

विकिशब्दकोशः तः

आङ्ग्लपदम्[सम्पाद्यताम्]

संस्कृतानुवादः[सम्पाद्यताम्]

  • स्थिर:

व्याकरणांशः[सम्पाद्यताम्]

विसेषणम्

उदाहरणवाक्यम्[सम्पाद्यताम्]

धृवनक्षत्रम् उत्तरदिशि सर्वदा स्थिरं तिष्टति । अन्यभाषासु

आधारः आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : अविकारी -पु. । विधिलेखने उपयुज्यमान: अयं सङ्केत: स्थिरं मूल्यं बिभर्ति । In programming a symbol representing a fixed value

"https://sa.wiktionary.org/w/index.php?title=constant&oldid=482506" इत्यस्माद् प्रतिप्राप्तम्