delivery
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
संस्कृतानुवादः[सम्पाद्यताम्]
- प्रापणम्
- प्रसवः
व्याकरणांशः[सम्पाद्यताम्]
नपुंसकलिङ्गम् [Neuter ], पुंल्लिङ्गम् [Masculine ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- अस्माकं ग्रामॆषु महिलाः प्रसवसमयॆ वैद्यकीय सौलभ्यस्य अभावात् बहुकष्टानि सहन्तॆ ।
- पत्राणां सकालॆ प्रापणॆ पत्रस्थानॆ नियुक्तानां जनानां पात्रं प्रमुखं भवति ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – वितरण, भेजना, प्रसव, प्रदान, सौंपना, अर्पण, उच्चारण, बोलने का ढंग
- कन्नड –ಬುಟವಾಡೆ, ಹೆರಿಗೆ, ಒಪ್ಪಿಸುವುದು, ಮುಟ್ಟಿಸುವುದು, ಪ್ರಸವ
- तमिळ् –கொடுத்தல், ஒப்படைத்தல், பிரசவம், பிள்ளைப்பேறு
- तेलुगु –సంరక్షణ, విమోచనము, ప్రసవం
- मलयालम् – മോചനം, പ്രഭാഷണരീതി, വിതരണം, വിക്ഷേപണം, പ്രസവം
- आङ्ग्ल – bringing, legal transfer, manner of speaking, to give birth, sending
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8