dismissal
दिखावट
आङ्ग्लपदम्
[सम्पाद्यताम्]संस्कृतानुवादः
[सम्पाद्यताम्]- पदच्युति:
- विसर्जनम्
व्याकरणांशः
[सम्पाद्यताम्]स्त्रीलिङ्गम् [Feminine ], नपुंसकलिङ्गम् [Neuter ]
उदाहरणवाक्यम्
[सम्पाद्यताम्]- तस्य दुराचारणं कर्यालयतः पदचुत्याः कारणम् अभवत् ।
अन्यभाषासु
[सम्पाद्यताम्]- हिन्दी – पदच्युति, प्रत्यादेश, बरखास्तगी, विदाई, उपेक्षा करना, निराकरण
- कन्नड –ಉದ್ಯೋಗದಿಂದ ಕಿತ್ತುಹಾಕು,ವಜಾ ಮಾಡು, ತೆಗೆದುಹಾಕು, ವಜಾಮಾಡು
- तमिळ् –அகற்றுதல், பதவி நீக்கம், கலைப்பு, கைவிடுதல்
- तेलुगु – శెలవు, కేసు కొట్టివేత, తొలగింపు, బర్తరఫ్
- मलयालम् – ബഹിഷ്കരണം, സ്ഥാനഭ്രഷ്ട്
- आङ्ग्ल – discharge, firing,, liberation, release
आधारः
[सम्पाद्यताम्]- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8