distinguished
नेविगेशन पर जाएँ
खोज पर जाएँ
आङ्ग्लपदम्[सम्पाद्यताम्]
(file)
संस्कृतानुवादः[सम्पाद्यताम्]
- विशिष्टः
व्याकरणांशः[सम्पाद्यताम्]
विशेषणम् [Adjective ]
उदाहरणवाक्यम्[सम्पाद्यताम्]
- सम्स्कृतसमारम्भॆ विशिष्टानां विदुषां भाषणम् अभवत् ।
अन्यभाषासु[सम्पाद्यताम्]
- हिन्दी – उत्कृष्ट, नामी, प्रतिष्ठित, प्रसिद्ध, विख्यात, विलक्षण, असाधारण
- कन्नड –ಗಣ್ಯ, ಪ್ರಸಿದ್ಧ
- तमिळ् –புகழ்பெற்ற , சிறந்த , மேன்மைவாய்ந்த .
- तेलुगु – ప్రసిద్దమైన, శ్రేష్టమైన, ప్రత్యేకమైన, ప్రముఖ, విశిష్ట
- मलयालम् – വിശിഷ്ടമായ, ബഹുമാന്യമായ, പ്രശസ്തമായ, സമുന്നതനായ
- आङ्ग्ल – Grand, imposing, noble
आधारः[सम्पाद्यताम्]
- आङ्ग्लसंस्कृतकोषः( English Samskrit Dictionary) - Samskrita Bharati, New Delhi, ISBN 978-81-87276-10-8