हस्तिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस्ती, [न्] पुं, सुहोत्रराजपुत्त्रः । यथा । बृहत्- क्षत्त्रस्य सुहोत्रः पुत्त्रः सुहोत्राद्धस्ती य इदं हस्तिनापुरं निर्म्मापयामास । इति विष्णु- पुराणे ४ अंशे १८ अध्यायः ॥ अपि च ।

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस्तिन् पुं।

हस्तिः

समानार्थक:दन्तिन्,दन्तावल,हस्तिन्,द्विरद,अनेकप,द्विप,मतङ्गज,गज,नाग,कुञ्जर,वारण,करिन्,इभ,स्तम्बेरम,पद्मिन्,गज,करेणु,पीलु

2।8।34।1।3

दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः। मतङ्गजो गजो नागः कुञ्जरो वारणः करी॥

अवयव : गजगण्डः,मदजलम्,गजमस्तकौ,गजललाटम्,गजनेत्रगोलकम्,गजापाङ्गदेशः,गजकर्णमूलम्,गजकुम्भाधोभागः,वाहित्थाधोभागदन्तमध्यम्,गजस्कन्धदेशः,गजमुखादिस्थबिन्दुसमूहः,गजपार्श्वभागः,अग्रभागः,गजजङ्घापूर्वभागः,गजजङ्घापरोभागः,हस्तिगर्जनम्,करिहस्तः,इभदन्तः

पत्नी : हस्तिनी

स्वामी : हस्तिपकः

सम्बन्धि2 : गजतोदनदण्डः,गजबन्धनस्तम्भः,गजशृङ्खला,गजाङ्कुशः,गजमध्यबन्धनचर्मरज्जुः,गजसज्जीकरणम्,गजपृष्टवर्ती_चित्रकम्बलः,गजबन्धनशाला,हस्तिपकः

वैशिष्ट्यवत् : मदजलम्

जन्य : करिपोतः

वृत्तिवान् : हस्तिपकः

 : इन्द्रहस्तिः, पूर्वदिग्गजः, आग्नेयदिग्गजः, दक्षिणदिग्गजः, नैरृतदिग्गजः, पश्चिमदिग्गजः, वायव्यदिग्गजः, उत्तरदिग्गजः, ईशानदिग्गजः, यूथमुख्यहस्तिः, अन्तर्मदहस्तिः, करिपोतः, मत्तगजः, गतमतगजः, हस्तिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस्तिन्¦ पु॰ हस्तः शुण्डादण्डोऽस्त्यस्य।

१ गजे

२ चन्द्रवंश्येनृपभेदे च।
“सुहोत्रस्यापि दायादो हस्ती नाम बभूव ह। तेनेदंनिर्मित पूर्वं पुरैव हस्तिनापुरम्। हस्तिनश्चैव दायादास्त्रयः परमधार्मिकाः। अजमीडो द्विमीढश्च पुरुमीढ-स्तथैव च” हरिवं॰

२० अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस्तिन्¦ m. (-स्ती) An elephant, (four kinds of elephants are enumerated, viz:--भद्र, मन्द, मृग and मिश्र।) f. (-नी)
1. A female elephant.
2. A female; one of the four kinds into which they are classed, and described as of low stature, curpulent habits, curly hair, dark complexion, libidinous appetite, thick lips, thick hips, thick fingers, large breasts and furious passions.
3. A drug and perfume; also हट्टविलासिनी। f. (-नी) Adj.
1. Having hands.
2. Having a trunk. E. हस्त a trunk, and इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस्तिन् [hastin], a. (-नी f.) [हस्तः शुण्डादण्डो$स्त्यस्य इनि]

Having hands.

Having a trunk. -m. An elephant; Ms.7. 96;12.43; (elephants are said to be of four kinds; भद्र, मन्द्र, मृग and मिश्र). -Comp. -अध्यक्षः a superintendent of elephants. -अशना Boswellia Serrata (Mar. साळई, कुरुंद). -आजीवः an elephant-driver. -आयुर्वेदः a work dealing with the treatment of the elephant's diseases. -आरोहः an elephant-driver or rider.

कक्ष्यः a lion.

a tiger. -कर्णः the castor-oil plant. -गिरिः the city and district of Kāñchī.

घ्नः an elephantkiller.

a man. -चारः a kind of weapon. -चारिन् m. an elephant-driver. -जागरिकः a keeper of elephants.-जिह्वा a particular vein.

दन्तः the tusk of an elephant.

a peg projecting from a wall.

(न्तम्) ivory.

a radish. -दन्तकम् a radish. -नखम् a sort of turret protecting the approach to the gate of a city or fort. -नासा an elephant's trunk. -पः, -पकः an elephant driver or rider; जज्ञे जनैर्मुकुलिताक्षमनाददाने संरब्धहस्तिपक- निष्ठुरचोदनाभिः Śi.5.49; इति घोषयतीव हिण्डिमः करिणो हस्तिपका- हतः क्कणन् H.2.86. -पर्णी the कर्कटी plant. -प्रधान a. chiefly depending on elephants; Kau. A.2.2. -बन्धकी a female elephant helping in tethering wild ones; Kau. A.2.2. -मदः the ichor issuing from the temples of an elephant in rut. -मयूरकः N. of a plant (Mar. आज- मोदा).

मल्लः N. of Airāvata; सुराधिपाधिष्ठितहस्तिमल्ललीलां दधौ राजतगण्डशैलः Śi.4.13.

of Gaṇeśa.

of Śaṅkha, the eighth of the chief Nāgas.

a heap of ashes.

a shower of dust.

frost. -यूथः, -थम् a herd of elephants. -वक्त्रः N. of Gaṇeśa; Dk.2.3. -वर्चसम् the splendour or magnificence of an elephant.

वाहः an elephant-driver.

a hook for driving elephants.-विषाणी Musa Sapientum (Mar. केळ). -शाला an elephant-stable. -शुण्डा, -ण्डी A kind of shrub (Mar. इंद्रवारुणी, -कवंडळ). -श्यामाकः a kind of millet. -षड्गवम् a collection of six elephants. -स्नानम् = गजस्नानम् q. v.; अवशेन्द्रियचित्तानां हस्तिस्नानमिव क्रिया H.1.17. -हस्तः an elephant's trunk.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस्तिन् mfn. having hands , clever or dexterous with the -hhands RV. AV.

हस्तिन् mfn. (with मृग, " the animal with a -hhands i.e. with a trunk " , an elephant ; See. दन्तह्) ib.

हस्तिन् mfn. having (or sitting on) an -elelephant Ma1rkP.

हस्तिन् m. an elephant (four kinds of -elelephant are enumerated ; See. भद्र, मन्द्र, मृग, मिश्त्र; some give किलिञ्ज-ह्, " a straw -elelephant " , " effigy of an -elelephant made of grass ") AV. etc.

हस्तिन् m. ( ifc. )the chief or best of its kind g. व्याघ्रा-दि

हस्तिन् m. a kind of plant(= अज-मोदा) L.

हस्तिन् m. N. of a son of धृत-राष्ट्रMBh.

हस्तिन् m. of a son of सुहोत्र, (a prince of the Lunar race , described as founder of हस्तिना-पुर) ib. VP.

हस्तिन् m. of a son of बृहत्-क्षत्रBhP.

हस्तिन् m. of a son of कुरुS3atr.

हस्तिन् m. a kind of drug and perfume(= हट्ट-विलासिनी) L.

हस्तिन् m. a woman of a partic. class (one of the 4 classes into which women are divided , described as having thick lips , thick hips , thick fingers , large breasts , dark complexion , and strong sexual passion) Sin6ha7s.

हस्तिन् m. N. of हस्तिना-पुरL.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of बृहद्क्षत्र, (Suhotra-वा। प्।). After him came हस्तिनापुर. फलकम्:F1:  भा. IX. २१. २०-21; वा. ९९. १६५; Vi. IV. १९. २८; M. ४९. ४२.फलकम्:/F Father of अजामीढ and two other sons. फलकम्:F2:  Vi. IV. १९. २९.फलकम्:/F
(II)--a son of वसिष्ठ and a प्रजापति of the स्वारोचिष epoch. M. 9. 9.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Hastin, ‘having a hand,’ with Mṛga, ‘beast,’ denotes in the Rigveda[१] and the Atharvaveda[२] the ‘elephant.’ Later the adjective alone comes to mean ‘elephant.’[३] The animal was famed for its strength[४] as well as its virility.[५] It is mentioned with man and monkey as one of the beasts that take hold by the hand (hastādāna), as opposed to those that take hold by the mouth (mukhādāna).[६] It was tamed, as the expression Hastipa, ‘elephant-keeper,’ shows, and tame elephants were used to catch others (see Vāraṇa). But there is no trace of its use in war, though Ktesias and Megasthenes both record such use for their times.[७] The Atharvaveda[८] alludes to its being pestered by mosquitoes.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हस्तिन् पु.
हाथी, जै.ब्रा. I.11,38।

  1. i. 64, 7;
    iv. 16, 14.
  2. xii. 1, 25. Elsewhere Hastin is used alone: iii. 22, 3;
    iv. 36, 9;
    vi. 38, 2;
    70, 2;
    xix. 1, 32.
  3. Taittirīya Saṃhitā, v. 5, 11, 1;
    Maitrāyaṇī Saṃhitā, iii. 14, 8;
    Vājasaneyi Saṃhitā, xxiv. 29;
    Pañcaviṃśa Brāhmaṇa, vi. 8, 8;
    xxiii. 13, 2;
    Aitareya Brāhmaṇa, iv. 1, 14;
    v. 31, 2;
    vi. 27, 2;
    Satapatha Brāhmaṇa, iii. 1, 3, 4, etc.;
    Chāndogya Upaniṣad, vii. 24, 2 (coupled with gold), etc.;
    Jaiminīya Upaniṣad Brāhmaṇa, iii. 22, 1.
  4. Rv. loc. cit.;
    Av ii. 22, 1, 3.
  5. Av. iii. 22, 6;
    vi. 70, 2.
  6. Taittirīya Saṃhitā, vi. 4, 5, 7;
    Maitrāyaṇī Saṃhitā, iv, 5, 7.
  7. Von Schroeder, Indiens Literatur und Cidtur, 434.
  8. Av. iv. 36, 9.

    Cf. Zimmer, Altindisches Leben, 80.
"https://sa.wiktionary.org/w/index.php?title=हस्तिन्&oldid=506365" इत्यस्माद् प्रतिप्राप्तम्