तक्षन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्षन् पुं।

तक्षः

समानार्थक:तक्षन्,वर्धकि,त्वष्टृ,रथकार,काष्ठतक्ष,तक्षक,सूत

2।10।9।1।1

तक्षा तु वर्धकिस्त्वष्टा रथकारस्तु काष्ठतट्. ग्रामाधीनो ग्रामतक्षः कौटतक्षोऽनधीनकः॥

वृत्ति : वृक्षमूलमारभ्य_शाखावधिभागः

 : ग्रामतक्षः, कौटतक्षः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्षन्¦ पु॰ तक्ष--कनिन्।

१ तष्टरि, वर्द्धकौ,
“आप्तेनतक्ष्णा भिषजेव तक्षणम्” माघः।
“तक्षोभयथा” शा॰ सू॰।

२ विश्वकर्मणि, च अमरः।

३ चित्रानक्षत्रेतस्य त्वष्टृदेवताकत्वात् तथात्वम्

४ तक्षणकर्त्तृमात्रे त्रि॰स्त्रियां ङीप् उपधालोपे तक्ष्णी। ततः शिवा॰ अपत्येअण् बलन्तत्वादुपधालोपः। ताक्ष्ण तक्ष्णोऽपत्ये पुंस्त्री॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्षन्¦ m. (-क्षा) A carpenter. E. तक्ष् to pare, Unadi affix कनिन्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्षन् [takṣan], m. [तक्ष्-कनिन्]

A carpenter, wood-cutter (whether by caste or profession); तक्षा रिष्टं रुतं भिषग् Rv.9.112.1; तक्षाणः पलगण्डाश्च ... Śiva. B.31.18; अताक्षा तक्षा K. P. 'one not a तक्षन् by caste is called तक्षन् when he acts like or follows the profession of a तक्षन् (carpenter); Śi.12.25.

N. of the architect of the gods.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्षन् m. (Ved. acc. क्षणम्, class. क्षणम्Pa1n2. 6-4 , 9 Ka1s3. )a wood-cutter , carpenter , ? RV. ix , 112 , 1 AV. x , 6 , 3 VS. etc.

तक्षन् m. N. of a teacher S3Br. ii , 3 , 1 , 31

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Takṣan, ‘carpenter,’ is mentioned in the Rigveda[१] and often later.[२] He was employed to do all sorts of work in wood, such as the making of chariots (Ratha) and wagons (Anas). Carved work of a finer type seems also to have fallen to his lot.[३] The axe (kuliśa,[४] paraśu)[५] is mentioned as one of his tools, and perhaps the Bhurij, a word which is, however, uncertain in sense. In one passage of the Rigveda[६] reference seems to be made to the pains of the carpenter in bending over his work. That the carpenters were a low caste, or formed a separate class of the people, is certainly not true of Vedic times.[७]

2. Takṣan is mentioned in the Śatapatha Brāhmaṇa[८] as a teacher whose view of a certain formula was not accepted by Jīvala Cailaki.

3. Takṣan. See Bṛbu.
==Foot Notes==

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तक्षन् पु.
बढ़ई, आप.श्रौ.सू. 7.1.13; वह अपना काटने वाला उपकरण (तक्षणशस्त्र) लेता है और अध्वर्यु, ब्रह्मा तथा यजमान के साथ ‘यूप’ का निर्माण करने के लिए जाता है, भा.श्रौ.सू. 7.1.3-4।

  1. ix. 112, 1.
  2. Av. x. 6, 3;
    Kāṭhaka Saṃhitā, xii. 10;
    xviii. 13;
    Maitrāyaṇī Saṃhitā, ii. 9, 5;
    Vājasaneyi Saṃhitā, xvi. 27;
    xxx. 6;
    Taittirīya Brāhmaṇa, iii. 4, 2, 1;
    Satapatha Brāhmaṇa, i. 1, 3, 12;
    iii. 6, 4, 4, etc.
  3. Rv. x. 86, 5;
    Av. xix. 49, 8. Cf. Rv. i. 161, 9;
    iii. 60. 2.
  4. Rv. iii. 2, 1.
  5. Kāṭhaka Saṃhitā, xii. 10.
  6. Rv. i. 105, 18. Cf. Roth, Nirukta, Erläuterungen, 67;
    Oldenberg. ṚgvedaNoten, 1, 100.
  7. Fick, Die sociale Gliederung, 210, n. 1.

    Cf. Zimmer, Altindisches Leben, 245, 253.
  8. ii. 3, 1, 31-35. Cf. Lévi, La Doctrine du Sacrifice, 140.
"https://sa.wiktionary.org/w/index.php?title=तक्षन्&oldid=499834" इत्यस्माद् प्रतिप्राप्तम्