सुहृत्

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

पर्यायपदाः[सम्पाद्यताम्]

  1. सतीर्थ्यः
  2. मित्रम्
  3. सखा
  4. प्रियः
  5. इष्टः

इतरलिम्गम्[सम्पाद्यताम्]

स्नेहिता

अनुवादाः[सम्पाद्यताम्]

मलयाळम्

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुहृत् पुं, (सु शोभनं हृत् हृदयं यस्य ।) मित्रम् । सखा । इत्यमरः । २ । ८ । १२ ॥ (यथा, हितोपदेशे ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुहृत् in comp. for सुहृद्.

"https://sa.wiktionary.org/w/index.php?title=सुहृत्&oldid=507054" इत्यस्माद् प्रतिप्राप्तम्