अद्रिः

विकिशब्दकोशः तः


संस्कृतम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

  1. पर्वतः
  2. अचलः
  3. शिखरी
  4. शैलः
  5. मेरुः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्रिः, पुं, (अदिशदीति क्रिन् ॥) सूर्य्यः । पर्ब्बतः । वृक्षः । इत्यमरः ॥ परिमाणविशेषः । इति शब्द- रत्नावली ॥ (शाखी । मानभेदः । सप्ताङ्कः । पर्ब्बतमूषिका ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अद्रिः [adriḥ], [अद्-क्रिन् Uṇ.4.65; according to Nir.fr. दृ to tear or अद् to eat.]

A mountain.

A stone, especially one for pounding Soma with or grinding it on.

A thunderbolt (आदृणाति येन Nir.).

A tree.

The sun. cf. अद्रिः शैले$र्कवृक्षयोः । Nm.

A mass of clouds (probably so called from its resemblance to a mountain); a cloud (आदरयितव्यो भवति ह्यसौ उदकार्थं Nir.) mostly Ved.

A kind of measure.

The number-Comp. -ईशः, -पतिः -नाथः &c.

the lord of mountains, the Himālaya.

N. of Śiva (Lord of Kailāsa).-कटक the ridge of mountain; नितम्बः पश्चिमश्रोणीभागे$- द्रिकटके$पि च । Nm. -कर्णी a. plant (अपराजिता) Clitoria Ternatea Lin. (Mar. पांढरी गोकर्णी). -कीला [अद्रयः कुलपर्वताः कीलाः शङ्कव इव यस्याः] the earth. (-लः) N. of the mountain विष्कुम्भ. -कुक्षिः a mountain cave, mountain side अस्मिन्नहमद्रिकुक्षौ व्यापारितः R.2.38. -ज a. [अद्रौ जायते; जन्-ड] produced from, or found among mountains, mountainborn. अब्जा गोजा ऋतजा अद्रिजा ऋतम् Rv.4.41.5. (-जा)

a plant (सैंहली). (Mar. सिंहपिंपळी).

कन्या, तनया सुता &c. Pārvatī. (-जम्) red chalk (शिलाजतु). -जात a. mountain-born.

(तः) forest conflagration.

the 'Sun-born', Haṁsa or Swan.

the Supreme Being. -जूत, -दुग्ध Ved. [तृ. त.] expressed or extracted by means of stones. रथो ह वामृतजा अद्रिजूतः Rv.3.58.8.

तनया, नन्दिनी N. of Pārvatī.

N. of a metre of 4 lines, each having 23 syllables. -द्विष्-भिद्-हन् m. [अद्रिं द्वेष्टिं भिनत्ति वा, द्विष्-भिद्-हन्-क्विप्] the enemy or splitter of mountains (or clouds personified), eptihet of Indra अहनद्वज्रेणाद्री- निवाद्रिहा Mb.8.2.9. -द्रोणि-णी f.

a mountain valley Dk.2.8.

a river taking its rise in a mountain. -पतिः -राजः &c. See ˚ईश. -बर्हस् a. Ved. [अद्रेर्बर्ह इव बर्हो यस्य] as strong or hard as a mountain; mountain-high (?); पीयूषं द्यौरदितिरद्रिबर्हाः Rv.1.63.3. -बुध्न a. [अद्रेर्बुध्न इव बुध्नो यस्य] rooted in a mountain or rock; as hard as a stone or mountain. अयं निधिः सरमे अद्रिबुध्नः Rv.1.18.7. -भूः a. [अद्रौ भवति जायते] mountain-born. (-भूः) N. of a plant (आखुकर्णी or अपराजिता. Mar. उंदिरकानी, गोकर्णी) -मातृ Ved. [अद्रि मेघः तज्जलं मिमीते, अद्रेर्माता वा मा-तृच्] producing water from clouds (मेघजलनिर्मातृ); having a mountain for the mother (?). कोशं दिवो$द्रिमातरम् Rv.9.86.3. -वह्निः forest conflagration. -शय्यः (having the mountain कैलास for his bed) N. of Śiva; cf. ˚ईश, ˚इन्द्र, -शृङ्गम्, -सानु mountain peak. -सुत (˚षुत), -संहत a. prepared or expressed by means of stones. -सारः [अद्रेः सार इव ष. त] 'the essence of mountains', iron. -a. hard like a mountain; ˚मय made of iron or very hard ततः सुबाहुस्त्रिंशद्भिरद्रिसारमयैः शरैः Mb.7.18.17.

"https://sa.wiktionary.org/w/index.php?title=अद्रिः&oldid=197153" इत्यस्माद् प्रतिप्राप्तम्