कितव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कितवः, पुं, (कितं वायति कितेन वाति वा । कित + वा + कः ।) अक्षदेवी । (यथा, मनुः । ३ । १५१ । “जटिलञ्चानधीयानं दुर्ब्बलं कितवन्तथा । याजयन्ति च ये पूगांस्तांश्च श्राद्धे न भोजयेत्” ॥) धुस्तूरः । इत्यमरः । २ । ४ । ७७ ॥ (“कितवाडशयोर्वीजं नागरं सहरीतकम् । चूर्णीकृत्यार्द्रकरसैः” ॥ इति वैद्यककषायसंग्रहे कासाधिकारे शाम्भरीगुडिकायाम् ॥) मत्तः । वञ्चकः । इति मेदिनी ॥ (यथा, भागवते । ८ । २० । ३ । “स चाहं वित्तलोभेन प्रत्याचक्षे कथं द्विजम् । प्रतिश्रुत्य ददामीति प्राह्रादिः कितवो यथा” ॥ धूर्त्तः । यथा, आर्य्यासप्तशती ३३ । “अस्थिररागः कितवो मानी चपलो विदूषकस्त्व- मसि । मम सख्याः पतसि करे पश्यामि यथा ऋजुर्भवसि” ॥) खलः । इति शब्दरत्नावली ॥ (यथा महाभारते । १ । १ । १५६ । “यदाश्रौषं वाससां तत्र राशिं समाक्षिपत् कितवो मन्दबुद्धिः” ॥) रोचननामगन्धद्रव्यम् । इति जटाधरः राज- निर्घण्टश्च ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कितव पुं।

धत्तूरः

समानार्थक:उन्मत्त,कितव,धूर्त,धत्तूर,कनकाह्वय,मातुल,मदन

2।4।77।2।2

करवीरे करीरे तु क्रकरग्रन्थिलावुभौ। उन्मत्तः कितवो धूर्तो धत्तूरः कनकाह्वयः॥

अवयव : धत्तूरफलम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

कितव पुं।

द्यूतकृत्

समानार्थक:धूर्त,अक्षदेविन्,कितव,अक्षधूर्त,द्यूतकृत्,दुरोदर

2।10।43।2।3

चषकोऽस्त्री पानपात्रं सरकोऽप्यनुतर्षणम्. धूर्तोऽक्षदेवी कितवोऽक्षधूर्तो द्यूतकृत्समाः॥

वृत्ति : द्यूतक्रीडनम्

 : द्यूतकारकः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कितव¦ पु॰ कि--भावे--क्त कितेन वाति वा--क।

१ द्यूतकारके

२ धुस्तूरवृक्षे अमरः

३ वञ्चके,

४ खले, च त्रि॰ मेदि॰

५ चौर-नामकगन्धद्रव्ये, पु॰ शब्दरत्ना॰।
“यन्मा पितेव कितवंशशास” ऋ॰

२ ,

२९ ,

५ । घृतकारके
“कितवानक्षै-र्दिध्यासमप्रति” अथ॰

७ ,

५ ,

१ ,
“स्तेनाः माहसिका-धूर्त्ताः कितवा योधकाश्च ये। असाक्षिणश्च ते दृष्टा-स्तेषु सत्यं न विद्यते” नारदः।
“कितवाद्यूतकराः” रघु॰। द्यूते विशेषः या॰ मिता॰ दर्शितोयथ
“द्रष्टारोव्यवहाराणां साक्षिणश्च त एवहि” या॰
“द्यूतव्य-वहाराणां द्रष्टारस्त एव कितवा एव राज्ञा नियोक्तव्याःन पुनःश्रुताध्यनसम्पन्ना इत्यादि नियमोऽस्ति। साक्षिणश्चद्यूते द्यूतकारा एव कार्य्याः न तत्र स्त्रीबालकितवेत्यादि-निषेधोऽस्ति। क्वचित् द्यूतन्निषेद्धुन्दण्डमाह” मि॰
“राज्ञासचिह्नन्निर्वास्याः कूटाक्षोपधिदेविनः” या॰
“कूटैरक्षा-दिभिरुपधिना च मतिवञ्चनहेतुना मणिमन्त्रौषधादिना येदीव्यन्तितान् श्वपदादिनाऽङ्कयित्वा राजा स्वराष्ट्रान्निर्वासयेत्। नारदेन निर्वासने विशेष उक्तः
“कूटाक्षदेविनःपापान् राजा राष्ट्राद्विवासयेत्। कण्ठेऽक्षमालामासज्य सह्येषां विनयः स्मृत” इति। यानि च मनुवचनानि द्यूतनिषे-धपराणि
“द्यूतं समाह्वयञ्चैव यः कुर्य्यात्कारयेत वा। तान् सर्वान् घातयेद्राजा शूद्रांश्च द्विजलिङ्गिनः” इत्यादी-नि तान्यपि कूटाक्षदेवनविषयतया राजाध्यक्षसभि-करहितद्यूतविषयतया च योज्यानि” मि॰ किञ्च
“द्यूत-मेकमुखं कार्य्यन्तस्करज्ञानकारणात्” या॰।
“यत्पूर्वोक्तंद्यूतन्तदेकं मुखं प्रधानं यस्य द्यूतस्य तत्तथोक्तं कार्य्यम्। राजाध्यक्षाधिष्ठितं राज्ञा कारयितव्यमित्यर्थः तस्कर-ज्ञानकारणात् तस्करज्ञानरूपम्पर्य्यालोच्य प्रायशःचौर्यार्जितधना एव कितवाभवन्त्यतश्चौरविज्ञानार्थमेकमुखंकार्य्यम्” मिता॰।
“ग्लहे शतिकवृद्धेस्तु सभिकःपञ्चकं शतम्। गृह्णीयाद्घूर्त्तकितवात् इतराद्दशकं[Page2047-b+ 38] शतम्” या॰।
“यदाऽश्रौषं वाससां तत्र राशिं समा-क्षिपत् कितवो मन्दबुद्धिः” भा॰ आ॰

१ अ॰। कितवस्यगोत्रापत्यम् अश्वा॰ फञ्। कैतवायन तद्गोत्रापत्ये पुंस्त्री। उत्करा॰ चतुरर्थ्यां छ। कितवीय तन्निर्वृत्तादौ अन-न्तरापत्येतिका॰ झिञ्। कैतवायनि तदपत्ये पुंस्त्री॰तैकायनिशब्देन द्वन्द्वे फिञो लुक्, बहुत्वे। तैकायनय-श्च कैतवायनयश्च तिककितवाः,। अस्य व्याघ्रादि॰ उपमित-समासः। कितवधूर्त्तः। शौण्डा॰

७ त॰। अक्षकितवः। वञ्चके
“तव कितव! किमाहितैर्वृथा नः” माघः

६ रोचन-नामगन्धद्रव्ये राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कितव¦ mfn. (-वः-वा-वं)
1. A gamester, a gambler.
2. A cheat, cheating, fraudulent.
3. Mad, crazy.
4. Mischievous, malicious. m. (-वः)
1. Thorn apple, (Datura metel.)
2. A kind of perfume, commonly Rochana. E. किं what, तव your, (what is your stake or wager?) he who asks such a question, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कितवः [kitavḥ], (-वी f.)

A rogue, liar, cheat; अर्हति किल कितव उपद्रवम् M.4; Amaru.2,46; Me.113.

The Dhattūra plant.

A kind of perfume (commonly रोचन).

A gamester, gambler; Ms.3.159.

A mad or crazy person.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कितव m. ( g. शौण्डा-दि[also व्याघ्रा-दि, but not in Ka1s3. and Gan2ar. ])a gamester , gambler RV. VS. AV. etc.

कितव m. a cheat , fraudulent man BhP. viii , 20 , 3 Megh. Amar.

कितव m. (also ifc. e.g. याज्ञिक-क्Pa1n2. 2-1 , 53 Ka1s3. )

कितव m. (= मत्त)a crazy person L.

कितव m. thorn-apple(See. धूर्तand उन्मत्त) L.

कितव m. a kind of perfume (commonly रोचन) Bhpr.

कितव m. N. of a man g. तिका-दि, उत्करा-दि, अश्वा-दि

कितव m. N. of a people MBh. ii , 1832

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kitava : m. (pl.): Name of a Janapada and its people; often mentioned along with Sauvīras.


A. Location and their way of life: They are characterized as a Janapada (kitavāḥ…dvādaśaite janapadāḥ) 6. 18. 1314; 6. 114. 76-77; they lived near the ocean and along the rivers and lived on wild grain that grew of its own accord due to rain water, or along the river side (indrakṛṣṭair vartayanti dhānyair nadīmukhaiś ca ye/samudraniṣkuṭe jātāḥ parisindhu ca mānavāḥ//…vaṅgāś ca kitavaiḥ saha) 2. 47. 9-10 (Nī. on Bom. Ed. 2. 51. 11: samudrasamī pasthaniṣkuṭe gṛhodyāne samudraniṣkuṭe/indrakṛṣṭaiḥ indreṇaivākṛṣṭaiḥ na tu karṣaṇādikṣetriyakayatnāpekṣaiḥ vanadhānyaiḥ vṛṣṭyabhāve tu nadīmukhaiḥ nadīprabhavaiḥ).


B. Characteristics: Brave and ready to give life in war (sarve śūrās tanutyajaḥ) 6. 18. 14.


C. Epic events:

(1) As tribute for Yudhiṣṭhira's Rājasūya, Kitavas brought various kinds of jewels, goats and sheep, cows and gold, donkeys and camels, wines made from fruits, and different varieties of blankets; they were not allowed to enter through the gate (vaṅgāś ca kitavaiḥ saha/vividhaṁ balim ādāya ratnāni vividhāni ca//ajāvikaṁ gohiraṇyaṁ kharoṣṭraṁ phalajaṁ madhu/ kambalān vividhāṁś caiva dvāri tiṣṭhanti vāritāḥ//) 2. 47. 10-11 (Nī. on Bom. Ed. 2. 51. 12: phalajaṁ madhūkādijātīyam);

(2) Kitavas are mentioned among those who accompanied Duḥśāsana and his brothers who acted as rearguards of Bhīṣma on the first day of the war (pṛṣṭhagopās tu bhīṣmasya putrās tava narādhipa/…duḥśāsano… tathaiṣām anuyāyinaḥ/…sauvīrāḥ kitavāḥ) 6. 18. 10-13;

(3) Kitavas were among those who, although they were being killed by sharp arrows, did not abandon Bhīṣma on the ninth day of the war (sauvīrāḥ kitavāḥ…saṁgrāme nājahur bhīṣmaṁ vadhyamānāḥ śitaiḥ śaraiḥ//) 6. 102. 7;

(4) Kitavas were among the twelve Janapadas who, on the tenth day of the war, did not abandon Bhīṣma fighting with Arjuna although they were injured by arrows and were distressed by wounds (sauvīrāḥ kitavāḥ…dvādaśaite janapadāḥ śarārtā vraṇapīḍitāḥ/saṁgrāme na jahur bhīṣmaṁ yudhyamānaṁ kirīṭinā) 6. 114. 76;

(5) On the eleventh day of the war, when the Kaurava army was arranged in a Śakaṭavyūha (7. 6. 15), the Kitavas stood at the extreme end of the left side which was led by Duryodhana; they stood immediately behind Karṇa (savyaṁ pārśvam apālayan// teṣāṁ prapakṣāḥ…sauvīrāḥ kitavāḥ… tavātmajaṁ puraskṛtya sūtaputrasya pṛṣṭhataḥ//) 7. 6. 4-5, 7.


_______________________________
*1st word in left half of page p660_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kitava : m. (pl.): Name of a Janapada and its people; often mentioned along with Sauvīras.


A. Location and their way of life: They are characterized as a Janapada (kitavāḥ…dvādaśaite janapadāḥ) 6. 18. 1314; 6. 114. 76-77; they lived near the ocean and along the rivers and lived on wild grain that grew of its own accord due to rain water, or along the river side (indrakṛṣṭair vartayanti dhānyair nadīmukhaiś ca ye/samudraniṣkuṭe jātāḥ parisindhu ca mānavāḥ//…vaṅgāś ca kitavaiḥ saha) 2. 47. 9-10 (Nī. on Bom. Ed. 2. 51. 11: samudrasamī pasthaniṣkuṭe gṛhodyāne samudraniṣkuṭe/indrakṛṣṭaiḥ indreṇaivākṛṣṭaiḥ na tu karṣaṇādikṣetriyakayatnāpekṣaiḥ vanadhānyaiḥ vṛṣṭyabhāve tu nadīmukhaiḥ nadīprabhavaiḥ).


B. Characteristics: Brave and ready to give life in war (sarve śūrās tanutyajaḥ) 6. 18. 14.


C. Epic events:

(1) As tribute for Yudhiṣṭhira's Rājasūya, Kitavas brought various kinds of jewels, goats and sheep, cows and gold, donkeys and camels, wines made from fruits, and different varieties of blankets; they were not allowed to enter through the gate (vaṅgāś ca kitavaiḥ saha/vividhaṁ balim ādāya ratnāni vividhāni ca//ajāvikaṁ gohiraṇyaṁ kharoṣṭraṁ phalajaṁ madhu/ kambalān vividhāṁś caiva dvāri tiṣṭhanti vāritāḥ//) 2. 47. 10-11 (Nī. on Bom. Ed. 2. 51. 12: phalajaṁ madhūkādijātīyam);

(2) Kitavas are mentioned among those who accompanied Duḥśāsana and his brothers who acted as rearguards of Bhīṣma on the first day of the war (pṛṣṭhagopās tu bhīṣmasya putrās tava narādhipa/…duḥśāsano… tathaiṣām anuyāyinaḥ/…sauvīrāḥ kitavāḥ) 6. 18. 10-13;

(3) Kitavas were among those who, although they were being killed by sharp arrows, did not abandon Bhīṣma on the ninth day of the war (sauvīrāḥ kitavāḥ…saṁgrāme nājahur bhīṣmaṁ vadhyamānāḥ śitaiḥ śaraiḥ//) 6. 102. 7;

(4) Kitavas were among the twelve Janapadas who, on the tenth day of the war, did not abandon Bhīṣma fighting with Arjuna although they were injured by arrows and were distressed by wounds (sauvīrāḥ kitavāḥ…dvādaśaite janapadāḥ śarārtā vraṇapīḍitāḥ/saṁgrāme na jahur bhīṣmaṁ yudhyamānaṁ kirīṭinā) 6. 114. 76;

(5) On the eleventh day of the war, when the Kaurava army was arranged in a Śakaṭavyūha (7. 6. 15), the Kitavas stood at the extreme end of the left side which was led by Duryodhana; they stood immediately behind Karṇa (savyaṁ pārśvam apālayan// teṣāṁ prapakṣāḥ…sauvīrāḥ kitavāḥ… tavātmajaṁ puraskṛtya sūtaputrasya pṛṣṭhataḥ//) 7. 6. 4-5, 7.


_______________________________
*1st word in left half of page p660_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kitava, ‘the gambler,’ is frequently referred to in the Rigveda[१] and later.[२] A father is represented as chastising his son for gambling.[३] The gambler seems at times to have fallen, along with his family, into servitude, presumably by selling himself to pay his debts.[४] Technical names[५] for different sorts of gamblers given in the Yajurveda Saṃhitās are Ādinava-darśa, Kalpin, Adhi-kalpin, and Sabhā-sthāṇu. None of these can be safely[६] explained, though the last has usually[७] been taken as a satirical name derived from the gambler's devotion to the dicing place (Sabhā), ‘pillar of the dicing hall.’ The first literally means ‘seeing ill-luck,’[८] and may refer to the quickness of the dicer to note an error on the part of his antagonist, or to his eagerness to see the defeat of his rival.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कितव पु.
जुआरी, आ.गृ.सू. 2.7.11; तुल. ऋ.वे. 1०.34.3 (नाहं विन्दामि कितवस्य भोगम्)।

  1. ii. 29, 5;
    v. 85, 8;
    x. 34, 3. 7. 10. 11. 13.
  2. Av. vii. 50, 1;
    109, 3;
    Vājasaneyi Saṃhitā, xxx. 8. 18. 22;
    Aitareya Brāhmaṇa, ii. 19, etc.
  3. Rv. ii. 29, 5. Cf. Pitṛ.
  4. Rv. x. 34. Cf. perhaps the bhaktadāsa, ‘slave for hire,’ of the Mānava Dharma Sāstra, viii. 415;
    Fick, Die sociale Gliederung, 197.
  5. Taittirīya Saṃhitā, iv. 3, 3, 1 et seq.;
    Vājasaneyi Saṃhitā, xxx. 18.
  6. Cf. Weber, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 18, 282;
    Zimmer, Altindisches Leben, 284.
  7. So Mahīdhara on Vājasaneyi Saṃhitā, xxx. 18;
    Sāyaṇa on Taittirīya Brāhmaṇa, iii. 4, 16, 1.
  8. Cf. Roth, St. Petersburg Dictionary, s.v.;
    Weber, loc. cit.
"https://sa.wiktionary.org/w/index.php?title=कितव&oldid=496247" इत्यस्माद् प्रतिप्राप्तम्