खादि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खादि¦ त्रि॰ खाद--कर्मणि इन्। भक्ष्ये
“अंसेष्वा वः प्रपथेषुखादयः” ऋ॰

१ ,

१६

६ ,

९ ,।
“खादयः भक्ष्याः” मा॰खाद--धातूनामनेकार्थत्वात् त्राणे कर्त्तरि इन्।

२ त्रायके।
“हस्तेषु खादिश्च कृतिश्च संदधे” ऋ॰

१ ,

१६

८ ,

३ ।
“हस्तेषु खादिः हस्तत्रायकः” भा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खादिः [khādiḥ], Ved. A brooch, bracelet, ring.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खादि m. (f.?) a brooch , ring (worn on the hands or feet by the मरुत्s) RV. i , v , vii (See. वृष-, हिरण्य-; सु-खादि.)

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Khādi occurs frequently in the Rigveda denoting either anklets[१] or armlets,[२] or sometimes rings on the hands.[३] Max Müller[४] considers that the word means quoits, the later Cakra.[५] The rings were sometimes of gold.[६]

  1. v. 54, 11, and perhaps 53, 4.
  2. This is what Khādis on the shoulders must mean, i. 166, 9;
    vii. 56, 13.
  3. i. 168, 3;
    khādi-hasta, ‘with rings on the hands,’ 5, 58, 2. So Roth takes Khādin in vi. 16, 40;
    St. Petersburg Dictionary, s.v. Khādin occurs also in ii. 34, 2;
    x. 38, 1.
  4. Sacred Books of the East, 32, 120, 230.
  5. Cf. vṛṣa-khādi, Rv. i. 64, 10.
  6. Hiraṇya-khādi, Śāṅkhāyana Śranta Sūtra, iii. 5, 12;
    viii. 23, 6.

    Cf. Zimmer, Altindisches Leben, 262;
    Muir, Sanskrit Texts, 5, 149.
"https://sa.wiktionary.org/w/index.php?title=खादि&oldid=498546" इत्यस्माद् प्रतिप्राप्तम्